Occurrences

Taittirīyabrāhmaṇa
Buddhacarita
Mahābhārata
Rāmāyaṇa
Kumārasaṃbhava
Matsyapurāṇa

Taittirīyabrāhmaṇa
TB, 1, 2, 1, 7.8 etat te tad aśaneḥ saṃbharāmi /
Buddhacarita
BCar, 3, 34.2 śrutvā jarāṃ saṃvivije mahātmā mahāśanerghoṣamivāntike gauḥ //
Mahābhārata
MBh, 3, 48, 9.1 tathā gāṇḍīvanirghoṣaṃ visphūrjitam ivāśaneḥ /
MBh, 4, 5, 20.2 parvatasyeva dīrṇasya visphoṭam aśaner iva //
MBh, 4, 22, 13.1 yeṣāṃ jyātalanirghoṣo visphūrjitam ivāśaneḥ /
MBh, 4, 40, 27.1 taṃ śabdaṃ kuravo 'jānan visphoṭam aśaner iva /
MBh, 4, 57, 10.1 śrutvā gāṇḍīvanirghoṣaṃ visphūrjitam ivāśaneḥ /
MBh, 5, 140, 7.1 gāṇḍīvasya ca nirghoṣaṃ visphūrjitam ivāśaneḥ /
MBh, 5, 149, 65.1 pāñcajanyasya nirghoṣaṃ visphūrjitam ivāśaneḥ /
MBh, 6, 60, 65.2 nanāda sumahānādaṃ visphoṭam aśaner iva //
MBh, 6, 67, 11.1 śrutvā gāṇḍīvanirghoṣaṃ visphūrjitam ivāśaneḥ /
MBh, 6, 102, 14.1 tasya jyātalanirghoṣaṃ visphūrjitam ivāśaneḥ /
MBh, 6, 112, 70.1 tasya jyātalanirghoṣaṃ visphūrjitam ivāśaneḥ /
MBh, 6, 116, 20.1 tasya jyātalanirghoṣaṃ visphūrjitam ivāśaneḥ /
MBh, 7, 13, 3.2 jyāghoṣaḥ śrūyate 'tyarthaṃ visphūrjitam ivāśaneḥ //
MBh, 7, 150, 18.2 aśrūyata dhanurghoṣo visphūrjitam ivāśaneḥ //
MBh, 8, 26, 29.1 yadā śroṣyasi nirghoṣaṃ visphūrjitam ivāśaneḥ /
MBh, 12, 46, 12.1 yasya jyātalanirghoṣaṃ visphūrjitam ivāśaneḥ /
MBh, 12, 84, 31.2 mantriṇāṃ ca bhavet krodho visphūrjitam ivāśaneḥ //
Rāmāyaṇa
Rām, Ay, 110, 47.2 tasya śabdo 'bhavad bhīmaḥ patitasyāśaner iva //
Rām, Su, 19, 20.2 śatakratuvisṛṣṭasya nirghoṣam aśaner iva //
Rām, Yu, 84, 25.2 talaprahāram aśaneḥ samānaṃ bhīmanisvanam //
Kumārasaṃbhava
KumSaṃ, 4, 43.2 aśaner amṛtasya cobhayor vaśinaś cāmbudharāś ca yonayaḥ //
Matsyapurāṇa
MPur, 43, 40.1 yugāntābhrasahasrasya āsphoṭastvaśaneriva /