Occurrences

Mahābhārata
Daśakumāracarita
Kathāsaritsāgara
Kokilasaṃdeśa

Mahābhārata
MBh, 3, 65, 3.3 agrahāraṃ ca dāsyāmi grāmaṃ nagarasaṃmitam //
MBh, 3, 222, 43.1 tān sarvān agrahāreṇa brāhmaṇān brahmavādinaḥ /
MBh, 15, 2, 2.1 brahmadeyāgrahārāṃśca pradadau sa kurūdvahaḥ /
MBh, 15, 16, 15.1 brahmadeyāgrahārāṃśca parihārāṃśca pārthiva /
MBh, 15, 19, 11.1 brahmadeyāgrahārāṃśca putrāṇāṃ caurdhvadehikam /
MBh, 15, 20, 13.1 grāmāgrahārakulyāḍhyo maṇihemajalārṇavaḥ /
MBh, 15, 33, 4.2 brāhmaṇān agrahārair vā yathāvad anupaśyasi //
Daśakumāracarita
DKCar, 1, 1, 77.2 sa kasmiṃścidagrahāre kālīṃ nāma kasyacid bhūsurasya nandinīṃ vivāhya tasyā anapatyatayā gaurīṃ nāma tadbhaginīṃ kāñcanakāntiṃ pariṇīya tasyāmekaṃ tanayamalabhata /
DKCar, 1, 1, 79.1 tadanu tasyāḥ pāvakasaṃskāraṃ viracya śokākulacetāḥ bālamenamagatimādāya satyavarmavṛttāntavelāyāṃ tannivāsāgrahāranāmadheyasyāśrutatayā tadanveṣaṇamaśakyamityālocya bhavadamātyatanayasya bhavānevābhirakṣiteti bhavantam enam ānayam iti //
Kathāsaritsāgara
KSS, 1, 7, 41.2 gaṅgātīre 'grahāro 'sti nāmnā bahusuvarṇakaḥ //
KSS, 3, 6, 7.2 khyātimān agnidattākhyo bhūbhṛddattāgrahārabhuk //
KSS, 3, 6, 10.2 tadīyasyāgrahārāder ardham ardhaṃ vibhejatuḥ //
KSS, 3, 6, 22.2 tyaktarājāgrahārārdhāṃ pratipede tadā sthitim //
KSS, 4, 1, 113.2 asmannivāsaḥ sakalo 'pyagrahāro viluṇṭhitaḥ //
KSS, 5, 2, 74.2 mahāgrahāre kālindyā upakaṇṭhaniveśini //
Kokilasaṃdeśa
KokSam, 1, 25.2 ruddhābhogā dvijavaravidhisnānapūtaistaṭākair draṣṭavyāste tadanu saritaṃ dakṣiṇenāgrahārāḥ //