Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Jaiminīya-Upaniṣad-Brāhmaṇa
Kauṣītakibrāhmaṇa
Kaṭhopaniṣad
Śāṅkhāyanāraṇyaka
Aṣṭasāhasrikā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Bṛhatkathāślokasaṃgraha
Matsyapurāṇa
Bhāgavatapurāṇa
Devīkālottarāgama
Garuḍapurāṇa
Kathāsaritsāgara
Mṛgendraṭīkā
Skandapurāṇa
Mugdhāvabodhinī

Aitareya-Āraṇyaka
AĀ, 2, 3, 6, 18.0 tasyai yad upāṃśu sa prāṇo 'tha yad uccais taccharīraṃ tasmāt tat tira iva tira iva hy aśarīram aśarīro hi prāṇo 'tha yad uccais tac charīraṃ tasmāt tad āvir āvir hi śarīram //
AĀ, 2, 3, 6, 18.0 tasyai yad upāṃśu sa prāṇo 'tha yad uccais taccharīraṃ tasmāt tat tira iva tira iva hy aśarīram aśarīro hi prāṇo 'tha yad uccais tac charīraṃ tasmāt tad āvir āvir hi śarīram //
Aitareyabrāhmaṇa
AB, 2, 14, 1.0 sā vā eṣāmṛtāhutir eva yad vapāhutir amṛtāhutir agnyāhutir amṛtāhutir ājyāhutir amṛtāhutiḥ somāhutir etā vā aśarīrā āhutayo yā vai kāścāśarīrā āhutayo 'mṛtatvam eva tābhir yajamāno jayati //
AB, 2, 14, 1.0 sā vā eṣāmṛtāhutir eva yad vapāhutir amṛtāhutir agnyāhutir amṛtāhutir ājyāhutir amṛtāhutiḥ somāhutir etā vā aśarīrā āhutayo yā vai kāścāśarīrā āhutayo 'mṛtatvam eva tābhir yajamāno jayati //
AB, 2, 14, 2.0 sā vā eṣā reta eva yad vapā preva vai reto līyate preva vapā līyate śuklaṃ vai retaḥ śuklā vapāśarīraṃ vai reto 'śarīrā vapā yad vai lohitaṃ yan māṃsaṃ taccharīraṃ tasmād brūyād yāvad alohitaṃ tāvat parivāsayeti //
AB, 2, 14, 2.0 sā vā eṣā reta eva yad vapā preva vai reto līyate preva vapā līyate śuklaṃ vai retaḥ śuklā vapāśarīraṃ vai reto 'śarīrā vapā yad vai lohitaṃ yan māṃsaṃ taccharīraṃ tasmād brūyād yāvad alohitaṃ tāvat parivāsayeti //
Bṛhadāraṇyakopaniṣad
BĀU, 4, 4, 7.6 athāyam aśarīro 'mṛtaḥ prāṇo brahmaiva teja eva /
Chāndogyopaniṣad
ChU, 8, 12, 1.2 tad asyāmṛtasyāśarīrasyātmano 'dhiṣṭhānam /
ChU, 8, 12, 1.5 aśarīraṃ vāva santaṃ na priyāpriye spṛśataḥ //
ChU, 8, 12, 2.1 aśarīro vāyuḥ /
ChU, 8, 12, 2.2 abhraṃ vidyut stanayitnur aśarīrāṇy etāni /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 30, 2.2 sa me 'śarīreṇa sāmnā śarīrāṇy adhūnot /
JUB, 3, 38, 10.3 atha yad aśarīraṃ tad amṛtam /
JUB, 3, 38, 10.4 tasyāśarīreṇa sāmnā śarīrāṇy adhūnot //
Kauṣītakibrāhmaṇa
KauṣB, 7, 1, 12.0 aśarīrābhiḥ prāṇadīkṣābhir dīkṣate //
Kaṭhopaniṣad
KaṭhUp, 2, 23.1 aśarīraṃ śarīreṣu anavastheṣv avasthitam /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 8, 3, 2.0 śarīrapuruṣa iti yam avocam ya evāyaṃ daivika ātmā tasyaitasya yo 'yam aśarīraḥ prajñātmā sa rasaḥ //
ŚāṅkhĀ, 8, 3, 8.0 sa yaś cāyam aśarīraḥ prajñātmā yaś cāsāv āditya ekam etad iti vidyāt //
ŚāṅkhĀ, 8, 6, 6.0 sa yaś cāyam aśarīraḥ prajñātmā yaś cāsāv āditya ekam etad ity avocāma tau yatra vipradṛśyete //
ŚāṅkhĀ, 8, 7, 18.0 sa utkrāmann evaitam aśarīraṃ prajñātmānam abhisaṃpadyate vijahātītaraṃ dauhikam //
Aṣṭasāhasrikā
ASāh, 9, 7.5 apadapāramiteyaṃ bhagavan anāmāśarīratāmupādāya /
Mahābhārata
MBh, 3, 178, 8.3 aśarīrasya dṛśyeta viṣayāṃś ca bravīhi me //
MBh, 9, 55, 14.2 aśarīrā mahānādāḥ śrūyante sma tadā nṛpa //
MBh, 12, 32, 23.2 śarīravāṃstāni kuryād aśarīraḥ parābhavet //
MBh, 12, 231, 17.2 aśarīraṃ śarīre sve nirīkṣeta nirindriyam //
MBh, 12, 327, 51.2 aśarīro babhāṣedaṃ vākyaṃ khastho maheśvaraḥ //
MBh, 12, 339, 3.1 aśarīraḥ śarīreṣu sarveṣu nivasatyasau /
Rāmāyaṇa
Rām, Bā, 22, 13.2 aśarīraḥ kṛtaḥ kāmaḥ krodhād deveśvareṇa ha //
Rām, Utt, 35, 60.1 aśarīraḥ śarīreṣu vāyuścarati pālayan /
Saundarānanda
SaundĀ, 11, 56.1 aśarīraṃ bhavāgraṃ hi gatvāpi munirudrakaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 11, 74.2 aśarīrasya kasyāpi gato bhūtasya vaśyatām //
Matsyapurāṇa
MPur, 154, 36.2 surarāja sa tasya bhayena gataṃ vyadadhādaśarīra ito'pi vṛthā //
Bhāgavatapurāṇa
BhāgPur, 10, 1, 34.1 pathi pragrahiṇaṃ kaṃsamābhāṣyāhāśarīravāk /
BhāgPur, 10, 1, 54.2 na hyasyāste bhayaṃ saumya yadvai sāhāśarīravāk /
Devīkālottarāgama
DevīĀgama, 1, 51.1 aśarīraṃ yadātmānaṃ paśyati jñānacakṣuṣā /
Garuḍapurāṇa
GarPur, 1, 49, 38.2 ahaṃ brahmāsmyahaṃ brahma aśarīram anindriyam //
Kathāsaritsāgara
KSS, 1, 2, 68.2 gaganādevam udabhūd aśarīrā sarasvatī //
KSS, 2, 3, 14.2 iti śuśrāva tatrāsāvaśarīrāṃ sarasvatīm //
KSS, 4, 3, 59.2 tatrāśarīrā nabhaso niḥsasāra sarasvatī //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 31.0 kiṃ ca na tāvad aśarīrajagannirmātṛdevatāviśeṣābhyupagamo yuktaḥ tasya jagallakṣaṇakāryasampādanāsaṃbhavāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 11.2, 10.0 yathā cāśarīradevatāviśeṣasambhavo 'saṃbhavadbādhas tatheśvarasiddhiprakaraṇe vakṣyāmaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 7.1, 11.0 iti astu tarhi īśvaraḥ kartā sa tu na tāvadaśarīraḥ pratyetavyaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 7.2, 1.0 ghaṭapaṭādi kāryaṃ śarīravataiva kriyamāṇaṃ dṛṣṭaṃ nāśarīreṇeti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 8.1, 1.0 aśarīrasyāpi tāvat svadehaspandādau kartṛtvaṃ dṛṣṭamiti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 14.2, 1.0 paramārthataḥ parameśvarasyāśarīratvāc chaktireva dehakāryaṃ kurvatī dehākhyayoktā //
Skandapurāṇa
SkPur, 15, 10.2 aśarīro 'pi te kāle kāryaṃ sarvaṃ kariṣyati //
Mugdhāvabodhinī
MuA zu RHT, 1, 22.2, 2.0 tadbrahma īdṛśaṃ jñeyaṃ paramānandaikamayamiti parama utkṛṣṭo 'sāv ānandaḥ paramānandaḥ sa eva eko 'dvitīyas tātprācuryaṃ yasmiṃs tathoktaṃ punaḥ kiṃviśiṣṭaṃ paramaṃ jyotiḥsvabhāvaṃ paramaṃ yajjyotiḥ tatsvabhāvaḥ svarūpaṃ yasya tad aśarīratvātsvaprakāśitvācca punaḥ avikalpaṃ mithyājñānaśūnyaṃ punarvigalitasarvakleśaṃ vigalitā viśeṣeṇa dūrīkṛtāḥ sarvakleśāḥ duḥkhāni yasmāt tat svarūpatvāt punaḥ śāntaṃ śamamayaṃ punaḥ svayaṃvedyam anyena veditum aśakyam ātmanaiva vedyaṃ tasmānnāparo'stīti bhāvāt //
MuA zu RHT, 5, 21.2, 8.0 anena vidhinā uktavidhānena nāgaṃ sīsakaṃ puṭitaṃ sat mriyate mṛtaṃ bhavatīti vāmunā vidhānenaiva nirutthatāṃ gataṃ aśarīratāṃ prāptaṃ vaṅgaṃ sarvakarmasu cāraṇajāraṇabhakṣaṇādikāryeṣu niyujyate rasajñairiti śeṣaḥ //