Occurrences

Aitareyabrāhmaṇa
Baudhāyanadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Śatapathabrāhmaṇa
Carakasaṃhitā
Mahābhārata
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Kūrmapurāṇa
Liṅgapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Śikṣāsamuccaya
Bhāgavatapurāṇa
Garuḍapurāṇa
Āyurvedadīpikā
Sātvatatantra

Aitareyabrāhmaṇa
AB, 3, 8, 2.0 vajro vai vaṣaṭkāraḥ sa eṣa prahṛto 'śānto dīdāya tasya haitasya na sarva iva śāntiṃ veda na pratiṣṭhāṃ tasmāddhāpy etarhi bhūyān iva mṛtyus tasya haiṣaiva śāntir eṣā pratiṣṭhā vāg ity eva tasmād vaṣaṭkṛtya vaṣaṭkṛtya vāg ity anumantrayeta sa enaṃ śānto na hinasti //
AB, 8, 6, 11.0 naitasyābhiṣiṣicānasyāśāntā āpo vīryaṃ nirhaṇann iti //
Baudhāyanadharmasūtra
BaudhDhS, 2, 8, 7.2 yad apāṃ krūraṃ yad amedhyaṃ yad aśāntaṃ tad apagacchatād iti //
Gobhilagṛhyasūtra
GobhGS, 3, 4, 15.0 yad apāṃ ghoraṃ yad apāṃ krūraṃ yad apām aśāntam iti ca //
Gopathabrāhmaṇa
GB, 1, 1, 3, 8.0 tā aśāntā retaḥ samudraṃ vṛtvātiṣṭhan //
GB, 1, 2, 18, 9.0 sa hovācāśānto nv ayam aśva iti //
GB, 1, 2, 18, 13.0 sa hovācāśānto nv ayam aśva iti //
GB, 1, 2, 18, 20.0 sa hovācāśānto nv ayam aśva iti //
GB, 2, 2, 8, 2.0 aśāntā nirmṛjyur na tisro 'hīnasya //
Jaiminīyabrāhmaṇa
JB, 1, 52, 8.0 tad yad evātra yajñasyāśāntaṃ bhavati yad amedhyam āpo vai tasya sarvasya śāntiḥ //
JB, 1, 276, 1.0 tad āhur aśāntam iva vā etat stotraṃ yat stotriyeṇa nānupratipadyante //
JB, 1, 327, 13.0 atha ye 'śānte bṛhadrathantare gāyanti te haite yuvānaś śrotriyāḥ pramīyante svayam upariṣṭād vāmadevyam //
Kāṭhakasaṃhitā
KS, 6, 3, 53.0 īśvaram asyāśāntaṃ śucā paśūn nirdahaḥ //
KS, 6, 8, 46.0 agnihotrasya vā eṣo 'śāntam anu prajā hinasti //
KS, 13, 6, 50.0 aśāntā vā etaṃ vāg ṛcchati yam ajaghnivāṃsam abhiśaṃsanti //
Maitrāyaṇīsaṃhitā
MS, 2, 3, 1, 5.0 īśvarā vai payasyā ṛte paśor aśāntā nirmṛjaḥ //
Pañcaviṃśabrāhmaṇa
PB, 7, 9, 4.0 yaddhi putro 'śāntaṃ carati pitā tacchamayati //
Śatapathabrāhmaṇa
ŚBM, 3, 8, 2, 11.2 yadāsthāpayanti ned etad anv aśāntāny ahorātrāṇy asanniti tasmāccham ahobhya iti jaghanena paśuṃ ninayataḥ //
Carakasaṃhitā
Ca, Śār., 1, 129.1 vedanānāmaśāntānāmityete hetavaḥ smṛtāḥ /
Mahābhārata
MBh, 3, 222, 12.1 udvignasya kutaḥ śāntir aśāntasya kutaḥ sukham /
MBh, 5, 73, 5.2 ghorām aśāntāṃ ruśatīṃ sadā vācaṃ prabhāṣase //
MBh, 6, BhaGī 2, 66.2 na cābhāvayataḥ śāntir aśāntasya kutaḥ sukham //
MBh, 12, 277, 6.1 saktabuddhir aśāntātmā na sa śakyaścikitsitum /
Saundarānanda
SaundĀ, 17, 44.2 buddhvā manaḥkṣobhakarānaśāntāṃstadviprayogāya matiṃ cakāra //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 16, 60.1 pūyālase tvaśānte 'nte dāhaḥ sūkṣmaśalākayā /
AHS, Utt., 22, 23.1 kriyāyogair bahuvidhairityaśāntarujaṃ bhṛśam /
Divyāvadāna
Divyāv, 13, 393.1 sa itaścāmutaśca nairmāṇikenāgninā paryākulīkṛto 'trāṇaḥ sarvamaśāntaṃ paśyati nānyatrāyuṣmata eva svāgatasya samīpaṃ śāntaṃ śītībhūtam //
Kūrmapurāṇa
KūPur, 1, 11, 6.1 saumyāsaumyaistathā śāntāśāntaiḥ strītvaṃ ca sa prabhuḥ /
Liṅgapurāṇa
LiPur, 1, 98, 174.1 devairaśāntairyadrūpaṃ madīyaṃ bhāvayāvyayam /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 3, 22, 1.0 atra athaśabdo ghorarūpopādhiko draṣṭavyaḥ ghorāṇi aśivāni aśāntāni ananugrahakārīṇītyarthaḥ //
Suśrutasaṃhitā
Su, Sū., 46, 478.1 aśāntam upadagdhaṃ ca tathā svādu na lakṣyate /
Su, Utt., 18, 19.1 aśāntopadrave cākṣṇi tarpaṇaṃ na praśasyate /
Śikṣāsamuccaya
ŚiSam, 1, 2.2 tīvraṃ punaḥ punar anantam aśāntacittais tacchrotum ādaram udārataraṃ bhajadhvam //
Bhāgavatapurāṇa
BhāgPur, 11, 5, 1.3 teṣām aśāntakāmānāṃ kā niṣṭhāvijitātmanām //
BhāgPur, 11, 5, 17.1 eta ātmahano 'śāntā ajñāne jñānamāninaḥ /
BhāgPur, 11, 7, 73.1 evaṃ kuṭumby aśāntātmā dvaṃdvārāmaḥ patatrivat /
Garuḍapurāṇa
GarPur, 1, 151, 3.1 rūkṣatīkṣṇakharāśāntairannapānaiḥ prapīḍitaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 129.2, 2.0 aśāntānāmiti duḥkhānām //
Sātvatatantra
SātT, 9, 49.1 ye tu naivaṃvido 'śāntā mūḍhāḥ paṇḍitamāninaḥ /