Occurrences

Aṣṭasāhasrikā
Carakasaṃhitā
Mahābhārata
Mūlamadhyamakārikāḥ
Bodhicaryāvatāra
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra

Aṣṭasāhasrikā
ASāh, 11, 8.5 tadevaṃ sarvamaśāśvatamanityaṃ duḥkhaṃ vipariṇāmadharmakaṃ viditvā paṇḍitairihaiva srotaāpattiphalaṃ prāptavyam sakṛdāgāmiphalamanāgāmiphalam ihaivārhattvaṃ prāptavyam /
Carakasaṃhitā
Ca, Sū., 30, 20.0 tatra cet praṣṭāraḥ syuḥ caturṇām ṛksāmayajuratharvavedānāṃ kaṃ vedamupadiśantyāyurvedavidaḥ kimāyuḥ kasmādāyurvedaḥ kimartham āyurvedaḥ śāśvato'śāśvato vā kati kāni cāsyāṅgāni kaiścāyam adhyetavyaḥ kimarthaṃ ca iti //
Ca, Śār., 1, 9.2 kṣetraṃ ca yadi pūrvaṃ syāt kṣetrajñaḥ syād aśāśvataḥ //
Mahābhārata
MBh, 6, BhaGī 8, 15.1 māmupetya punarjanma duḥkhālayamaśāśvatam /
MBh, 11, 3, 4.1 aśāśvatam idaṃ sarvaṃ cintyamānaṃ nararṣabha /
MBh, 11, 8, 14.1 adhruve jīvaloke ca sthāne vāśāśvate sati /
MBh, 12, 146, 16.2 aśāśvatīḥ śāśvatīśca samāḥ pāpena karmaṇā //
MBh, 12, 220, 92.1 aham apyevam evainaṃ lokaṃ jānāmyaśāśvatam /
MBh, 14, 19, 8.1 akarmā cāvikāṅkṣaśca paśyañ jagad aśāśvatam /
MBh, 14, 19, 25.2 brahma cāvyayam āpnoti hitvā deham aśāśvatam //
MBh, 14, 44, 19.2 aśāśvataṃ hi loke 'smin sarvaṃ sthāvarajaṅgamam //
Mūlamadhyamakārikāḥ
MMadhKār, 18, 11.1 anekārtham anānārtham anucchedam aśāśvatam /
MMadhKār, 25, 3.1 aprahīṇam asaṃprāptam anucchinnam aśāśvatam /
MMadhKār, 25, 23.1 kiṃ tad eva kim anyat kiṃ śāśvataṃ kim aśāśvatam /
MMadhKār, 25, 23.2 aśāśvataṃ śāśvataṃ ca kiṃ vā nobhayam apyatha //
Bodhicaryāvatāra
BoCA, 8, 8.2 aśāśvatena mitrena dharmo bhraśyati śāśvataḥ //
BoCA, 9, 66.1 tadevānyena rūpeṇa naṭavat so 'pyaśāśvataḥ /
Kāvyālaṃkāra
KāvyAl, 5, 16.1 śāśvato'śāśvato veti prasiddhe dharmiṇi dhvanau /
Kūrmapurāṇa
KūPur, 2, 31, 107.1 aśāśvataṃ jagajjñātvā ye 'smin sthāne vasanti vai /
Laṅkāvatārasūtra
LAS, 2, 99.1 atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantametadavocatkatamadbhagavan aṣṭottarapadaśatam bhagavānāha utpādapadam anutpādapadam nityapadamanityapadam lakṣaṇapadam alakṣaṇapadam sthityanyathātvapadam asthityanyathātvapadaṃ kṣaṇikapadam akṣaṇikapadaṃ svabhāvapadam asvabhāvapadam śūnyatāpadam aśūnyatāpadam ucchedapadam anucchedapadaṃ cittapadam acittapadam madhyamapadam amadhyamapadaṃ śāśvatapadam aśāśvatapadam pratyayapadam apratyayapadam hetupadamahetupadam kleśapadam akleśapadam tṛṣṇāpadam atṛṣṇāpadam upāyapadam anupāyapadam kauśalyapadam akauśalyapadam śuddhipadam aśuddhipadam yuktipadam ayuktipadam dṛṣṭāntapadam adṛṣṭāntapadam śiṣyapadam aśiṣyapadam gurupadam agurupadam gotrapadam agotrapadam yānatrayapadam ayānatrayapadam nirābhāsapadam anirābhāsapadam praṇidhānapadam apraṇidhānapadam trimaṇḍalapadam atrimaṇḍalapadam nimittapadam animittapadam sadasatpakṣapadam asadasatpakṣapadam ubhayapadam anubhayapadam svapratyātmāryajñānapadam asvapratyātmāryajñānapadam dṛṣṭadharmasukhapadam adṛṣṭadharmasukhapadam kṣetrapadam akṣetrapadam aṇupadam anaṇupadam jalapadam ajalapadam dhanvapadam adhanvapadam bhūtapadam abhūtapadam saṃkhyāgaṇitapadam asaṃkhyāgaṇitapadam abhijñāpadam anabhijñāpadam khedapadam akhedapadam ghanapadam aghanapadam śilpakalāvidyāpadam aśilpakalāvidyāpadam vāyupadam avāyupadam bhūmipadam abhūmipadam cintyapadam acintyapadam prajñaptipadam aprajñaptipadam svabhāvapadam asvabhāvapadam skandhapadam askandhapadam sattvapadam asattvapadam buddhipadam abuddhipadam nirvāṇapadam anirvāṇapadam jñeyapadamajñeyapadam tīrthyapadam atīrthyapadam ḍamarapadam aḍamarapadam māyāpadam amāyāpadam svapnapadamasvapnapadam marīcipadam amarīcipadam bimbapadam abimbapadam cakrapadam acakrapadam gandharvapadam agandharvapadam devapadamadevapadam annapānapadamanannapānapadam maithunapadam amaithunapadam dṛṣṭapadam adṛṣṭapadam pāramitāpadam apāramitāpadam śīlapadam aśīlapadam somabhāskaranakṣatrapadam asomabhāskaranakṣatrapadam satyapadamasatyapadam phalapadam aphalapadam nirodhapadam anirodhapadam nirodhavyutthānapadam anirodhavyutthānapadam cikitsāpadam acikitsāpadam lakṣaṇapadam alakṣaṇapadam aṅgapadam anaṅgapadam kalāvidyāpadam akalāvidyāpadam dhyānapadamadhyānapadam bhrāntipadam abhrāntipadam dṛśyapadam adṛśyapadam rakṣyapadam arakṣyapadam vaṃśapadam avaṃśapadam ṛṣipadam anarṣipadam rājyapadam arājyapadam grahaṇapadam agrahaṇapadam ratnapadam aratnapadam vyākaraṇapadam avyākaraṇapadam icchantikapadam anicchantikapadam strīpuṃnapuṃsakapadam astrīpuṃnapuṃsakapadam rasapadamarasapadam kriyāpadam akriyāpadam dehapadamadehapadam tarkapadam atarkapadam calapadam acalapadam indriyapadam anindriyapadam saṃskṛtapadam asaṃskṛtapadam hetuphalapadamahetuphalapadam kaniṣṭhapadamakaniṣṭhapadam ṛtupadam anṛtupadam drumagulmalatāvitānapadam adrumagulmalatāvitānapadam vaicitryapadam avaicitryapadaṃ deśanāvatārapadam adeśanāvatārapadam vinayapadam avinayapadaṃ bhikṣupadam abhikṣupadam adhiṣṭhānapadam anādhadhiṣṭhānapadam akṣarapadam anakṣarapadam /