Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 116, 24.1 daśa rātrīr aśivenā nava dyūn avanaddhaṃ śnathitam apsv antaḥ /
ṚV, 1, 117, 3.2 minantā dasyor aśivasya māyā anupūrvaṃ vṛṣaṇā codayantā //
ṚV, 1, 117, 17.1 śatam meṣān vṛkye māmahānaṃ tamaḥ praṇītam aśivena pitrā /
ṚV, 5, 12, 5.1 sakhāyas te viṣuṇā agna ete śivāsaḥ santo aśivā abhūvan /
ṚV, 6, 44, 22.2 ayaṃ svasya pitur āyudhānīndur amuṣṇād aśivasya māyāḥ //
ṚV, 7, 32, 27.1 mā no ajñātā vṛjanā durādhyo māśivāso ava kramuḥ /
ṚV, 10, 23, 5.1 yo vācā vivāco mṛdhravācaḥ purū sahasrāśivā jaghāna /
ṚV, 10, 95, 15.1 purūravo mā mṛthā mā pra papto mā tvā vṛkāso aśivāsa u kṣan /
ṚV, 10, 124, 2.2 śivaṃ yat santam aśivo jahāmi svāt sakhyād araṇīṃ nābhim emi //