Occurrences

Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Śatapathabrāhmaṇa
Ṛgveda
Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kūrmapurāṇa
Pañcārthabhāṣya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Tantrāloka
Gheraṇḍasaṃhitā

Atharvaprāyaścittāni
AVPr, 6, 9, 4.2 minantā dasyor aśivasya māyā anupūrvaṃ vṛṣaṇā codayantā //
Atharvaveda (Śaunaka)
AVŚ, 7, 43, 1.1 śivās ta ekā aśivās ta ekāḥ sarvā bibharṣi sumanasyamānaḥ /
AVŚ, 12, 2, 27.2 atrā jahīta ye asann aśivāḥ śivānt syonān ut taremābhi vājān //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 9, 10.0 yady anyasminn ṛtā ādadhīta yadi vā asmai sa eka ṛtuḥ śivaḥ syād athāsmā itare 'śivā duryoṇā bhaveyuḥ //
Pañcaviṃśabrāhmaṇa
PB, 4, 7, 5.0 mā no ajñātā vṛjanā durādhyo māśivāso 'vakramur iti ye vai stenā ripavas te durādhyas tān eva tad atikrāmati //
Śatapathabrāhmaṇa
ŚBM, 13, 8, 4, 3.2 tā abhyuttaranty aśmanvatī rīyate saṃrabhadhvam uttiṣṭhata pratarata sakhāyaḥ atrā jahīmo 'śivā ye asañchivān vayam uttaremābhi vājān iti /
Ṛgveda
ṚV, 1, 116, 24.1 daśa rātrīr aśivenā nava dyūn avanaddhaṃ śnathitam apsv antaḥ /
ṚV, 1, 117, 3.2 minantā dasyor aśivasya māyā anupūrvaṃ vṛṣaṇā codayantā //
ṚV, 1, 117, 17.1 śatam meṣān vṛkye māmahānaṃ tamaḥ praṇītam aśivena pitrā /
ṚV, 5, 12, 5.1 sakhāyas te viṣuṇā agna ete śivāsaḥ santo aśivā abhūvan /
ṚV, 6, 44, 22.2 ayaṃ svasya pitur āyudhānīndur amuṣṇād aśivasya māyāḥ //
ṚV, 7, 32, 27.1 mā no ajñātā vṛjanā durādhyo māśivāso ava kramuḥ /
ṚV, 10, 23, 5.1 yo vācā vivāco mṛdhravācaḥ purū sahasrāśivā jaghāna /
ṚV, 10, 95, 15.1 purūravo mā mṛthā mā pra papto mā tvā vṛkāso aśivāsa u kṣan /
ṚV, 10, 124, 2.2 śivaṃ yat santam aśivo jahāmi svāt sakhyād araṇīṃ nābhim emi //
Buddhacarita
BCar, 11, 18.2 cintāpi teṣāmaśivā vadhāya sadvṛttināṃ kiṃ punaravratānām //
BCar, 11, 33.2 sapatnabhūteṣvaśiveṣu teṣu kāmeṣu kasyātmavato ratiḥ syāt //
BCar, 11, 62.1 jarāyudho vyādhivikīrṇasāyako yadāntako vyādha ivāśivaḥ sthitaḥ /
Mahābhārata
MBh, 1, 107, 25.3 kravyādāḥ prāṇadan ghorāḥ śivāścāśivanisvanāḥ /
MBh, 1, 107, 28.2 kravyādāḥ prāṇadan ghorāḥ śivāścāśivaśaṃsinaḥ //
MBh, 1, 129, 12.1 śrutā me jalpatāṃ tāta paurāṇām aśivā giraḥ /
MBh, 1, 129, 12.3 yudhiṣṭhirānuraktānāṃ paurāṇām aśivāni ca /
MBh, 1, 129, 18.59 śrutā me jalpatāṃ vācaḥ paurāṇām aśivā giraḥ /
MBh, 1, 130, 1.34 teṣāṃ śrutvā tu vākyāni paurāṇām aśivāni ca /
MBh, 1, 134, 11.2 nivedayāmāsa gṛhaṃ śivākhyam aśivaṃ tadā //
MBh, 1, 134, 17.1 te vayaṃ bodhitāstena buddhavanto 'śivaṃ gṛham /
MBh, 1, 224, 16.2 dveṣyaṃ hi hṛdi saṃtāpaṃ janayatyaśivaṃ mama //
MBh, 3, 176, 41.1 dāruṇaṃ hyaśivaṃ nādaṃ śivā dakṣiṇataḥ sthitā /
MBh, 3, 186, 63.2 nirdahatyaśivo vāyuḥ sa ca saṃvartako 'nalaḥ //
MBh, 3, 186, 72.2 sughoram aśivaṃ raudraṃ nāśayanti ca pāvakam //
MBh, 3, 217, 8.3 aśivāś ca śivāś caiva punaḥ punar udāradhīḥ //
MBh, 3, 219, 42.2 yāvat ṣoḍaśa varṣāṇi aśivās te śivās tataḥ //
MBh, 3, 297, 20.2 tatas tām aśivāṃ śrutvā vācaṃ sa paruṣākṣarām /
MBh, 5, 42, 6.2 pitṛloke rājyam anuśāsti devaḥ śivaḥ śivānām aśivo 'śivānām //
MBh, 5, 42, 6.2 pitṛloke rājyam anuśāsti devaḥ śivaḥ śivānām aśivo 'śivānām //
MBh, 5, 42, 20.1 yatrākathayamānasya prayacchatyaśivaṃ bhayam /
MBh, 5, 64, 14.2 nayāmi vaḥ svāśvapadātikuñjarān diśaṃ pitṝṇām aśivāṃ śitaiḥ śaraiḥ //
MBh, 5, 136, 23.2 śivāścāśivanirghoṣā dīptāṃ sevanti vai diśam //
MBh, 6, 3, 3.2 dviśīrṣāśca dvipucchāśca daṃṣṭriṇaḥ paśavo 'śivāḥ //
MBh, 6, 3, 4.1 jāyante vivṛtāsyāśca vyāharanto 'śivā giraḥ /
MBh, 6, 3, 13.1 senayor aśivaṃ ghoraṃ kariṣyati mahāgrahaḥ /
MBh, 6, 42, 7.1 narendranāgāśvarathākulānām abhyāyatīnām aśive muhūrte /
MBh, 6, 82, 43.1 śivābhir aśivābhiśca ruvadbhir bhairavaṃ ravam /
MBh, 6, 95, 53.1 narendranāgāśvasamākulānām abhyāyatīnām aśive muhūrte /
MBh, 6, 108, 8.2 śivāścāśivanirghoṣā vedayantyo mahad bhayam //
MBh, 7, 7, 32.1 pāṇḍavaiḥ saha pāñcālair aśivaiḥ krūrakarmabhiḥ /
MBh, 7, 46, 23.2 sṛjatām aśivā vācaḥ khaḍgakārmukadhāriṇām //
MBh, 7, 48, 41.1 tato niśāyā divasasya cāśivaḥ śivārutaḥ saṃdhir avartatādbhutaḥ /
MBh, 7, 50, 38.2 tam adya vipraviddhāṅgam upāsantyaśivāḥ śivāḥ //
MBh, 7, 64, 5.1 mṛgāśca ghorasaṃnādāḥ śivāścāśivadarśanāḥ /
MBh, 7, 129, 13.1 yodhānām aśivā raudrā rājann antakagāminī /
MBh, 10, 10, 7.1 tacchrutvā vākyam aśivaṃ kuntīputro yudhiṣṭhiraḥ /
MBh, 10, 10, 29.1 sa tat praviśyāśivam ugrarūpaṃ dadarśa putrān suhṛdaḥ sakhīṃśca /
MBh, 11, 16, 8.2 aśivābhiḥ śivābhiśca nāditaṃ gṛdhrasevitam //
MBh, 11, 16, 32.2 śivānām aśivā ghorāḥ śṛṇvanti vividhā giraḥ //
MBh, 11, 16, 34.2 ākṣipantyaśivā ghorā vinadantaḥ punaḥ punaḥ //
MBh, 12, 99, 33.1 hatanāgamahānakrā paralokavahāśivā /
MBh, 12, 146, 10.2 aśivaḥ śivasaṃkāśo mṛto jīvann ivāṭasi //
MBh, 12, 160, 40.2 aprasannā diśaḥ sarvāḥ pavanaścāśivo vavau /
MBh, 12, 254, 49.1 īdṛśān aśivān ghorān ācārān iha jājale /
MBh, 12, 261, 49.2 brahmastenā nirārambhā apakvamatayo 'śivāḥ //
MBh, 12, 273, 3.1 śivā cāśivasaṃkāśā tasya vaktrāt sudāruṇā /
MBh, 13, 27, 47.1 vinayācārahīnāśca aśivāśca narādhamāḥ /
MBh, 18, 2, 22.1 sa tat kuṇapadurgandham aśivaṃ romaharṣaṇam /
Rāmāyaṇa
Rām, Ār, 22, 1.1 tat prayātaṃ balaṃ ghoram aśivaṃ śoṇitodakam /
Rām, Ār, 22, 6.2 aśivaṃ yātudhānānāṃ śivā ghorā mahāsvanāḥ //
Rām, Yu, 31, 11.2 śivāścāpyaśivā vācaḥ pravadanti mahāsvanāḥ //
Rām, Yu, 83, 33.2 dhvajāgre nyapatad gṛdhro vineduścāśivaṃ śivāḥ //
Rām, Yu, 83, 36.2 vinedur aśivaṃ gṛdhrā vāyasair anunāditāḥ //
Rām, Yu, 94, 21.2 praṇedur mukham īkṣantyaḥ saṃrabdham aśivaṃ śivāḥ //
Rām, Utt, 6, 7.2 aśivaṃ vapur āsthāya jahi daivatakaṇṭakān //
Saundarānanda
SaundĀ, 3, 38.2 sarvamaśivamavagamya bhavaṃ bhavasaṃkṣayāya vavṛte na janmane //
SaundĀ, 8, 47.1 atha sūkṣmamatidvayāśivaṃ laghu tāsāṃ hṛdayaṃ na paśyasi /
SaundĀ, 18, 15.2 anātmakāṃścaiva vadhātmakāṃśca tasmād vimukto 'smyaśivebhya ebhyaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 411.1 vārttāṃ cemām upaśrutya vaivasvatahasāśivām /
BKŚS, 20, 227.2 āpatantīṃ divaṃ devīm utpātolkām ivāśivām //
Kirātārjunīya
Kir, 1, 38.2 adabhradarbhām adhiśayya sa sthalīṃ jahāsi nidrām aśivaiḥ śivārutaiḥ //
Kūrmapurāṇa
KūPur, 2, 27, 38.1 yastu samyagimamāśramaṃ śivaṃ saṃśrayedaśivapuñjanāśanam /
KūPur, 2, 43, 40.2 sughoramaśivaṃ sarvaṃ nāśayanti ca pāvakam //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 3, 22, 1.0 atra athaśabdo ghorarūpopādhiko draṣṭavyaḥ ghorāṇi aśivāni aśāntāni ananugrahakārīṇītyarthaḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 2, 15.2 śivāpadeśo hy aśivo matto mattajanapriyaḥ /
BhāgPur, 4, 4, 16.1 kiṃvā śivākhyam aśivaṃ na vidus tvad anye brahmādayas tam avakīrya jaṭāḥ śmaśāne /
Bhāratamañjarī
BhāMañj, 12, 66.2 śivābhiraśivācāro veśyābhiriva vittavān //
Garuḍapurāṇa
GarPur, 1, 42, 1.2 pavitrāropaṇaṃ vakṣye śivasyāśivanāśanam /
Kathāsaritsāgara
KSS, 5, 1, 160.1 saṃniveśya ca tatrainaṃ śivākhyam aśivaṃ tataḥ /
Mṛgendratantra
MṛgT, Vidyāpāda, 9, 2.1 tad ekam aśivaṃ bījaṃ jagataś citraśaktimat /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 2.2, 1.0 tat granthitattvam ekaṃ paramakāraṇatvād anekatve pramāṇābhāvācca aśivaṃ mohakatvāt bījaṃ jagata ityupādānakāraṇaṃ vividhaśaktiyuktaṃ ca sahakāriṇāṃ karmaṇām adhikārāntaṃ yāvat saṃruṇaddhi aṇūn badhnāti tacchīlamiti sahakāryadhikārāntasaṃrodhi karmābhāve granthitattvasyāpravṛtteḥ //
Narmamālā
KṣNarm, 1, 90.1 svīkṛtairiha dānena pañcaṣaiścākrikāśivaiḥ /
Tantrāloka
TĀ, 1, 104.3 tena patiḥ śreyomaya eva śivo nāśivaṃ kimapi tatra //
Gheraṇḍasaṃhitā
GherS, 5, 27.1 pakvarambhāṃ nārikelaṃ dāḍimbam aśivāsavam /