Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 16, 17.1 na cāśuddharaktamatipravṛttaraktaṃ kṣīṇaraktaṃ vā saṃdadhyāt /
Su, Cik., 24, 117.2 lajjāsamāvahe deśe vivṛte 'śuddha eva ca //
Su, Cik., 24, 124.2 deśe 'śuddhe ca śukrasya manasaśca kṣayo bhavet //
Su, Cik., 34, 5.1 apariśuddhāmāśayasyotkliṣṭaśleṣmaṇaḥ saśeṣānnasya vāhṛdyam atiprabhūtaṃ vā virecanaṃ pītamūrdhvaṃ gacchati tatrepsitānavāptir doṣotkleśaśca tatrāśuddhāmāśayam ulbaṇaśleṣmāṇam āśu vāmayitvā bhūyastīkṣṇatarair virecayet āmānvaye tvāmavat saṃvidhānam ahṛdye 'tiprabhūte ca hṛdyaṃ pramāṇayuktaṃ ca ata ūrdhvamuttiṣṭhatyauṣadhe na tṛtīyaṃ pāyayet tatastvenaṃ madhughṛtaphāṇitayuktair lehair virecayet //
Su, Cik., 37, 43.1 aśuddham api vātena kevalenātipīḍitam /
Su, Cik., 37, 89.1 aśuddhasya malonmiśraḥ sneho naiti yadā punaḥ /
Su, Ka., 7, 63.1 aśuddhasya surūḍhe 'pi vraṇe kupyati tadviṣam /