Occurrences

Pañcaviṃśabrāhmaṇa
Śatapathabrāhmaṇa
Arthaśāstra
Mahābhārata
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Nāradasmṛti
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Dhanvantarinighaṇṭu
Rasaratnākara
Rasendrasārasaṃgraha
Tantrasāra
Bhāvaprakāśa
Yogaratnākara

Pañcaviṃśabrāhmaṇa
PB, 14, 11, 28.0 indro yatīn sālāvṛkebhyaḥ prāyacchat tam aślīlā vāg abhyavadat so 'śuddho 'manyata sa etacchuddhāśuddhīyam apaśyat tenāśudhyacchudhyati śuddhāśuddhīyena tuṣṭuvānaḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 3, 12.2 daivyāya karmaṇe śundhadhvaṃ devayajyāyā iti daivyāya hi karmaṇe śundhati devayajyāyai yadvo 'śuddhāḥ parājaghnur idaṃ vastacchundhāmīti tad yad evaiṣām atrāśuddhastakṣā vānyo vāmedhyaḥ kaścit parāhanti tadevaiṣāmetadadbhirmedhyaṃ karoti tasmādāha yadvo 'śuddhāḥ parājaghnuridaṃ vastacchundhāmīti //
Arthaśāstra
ArthaŚ, 4, 6, 15.1 aśuddhastacca tāvacca daṇḍaṃ dadyāt //
Mahābhārata
MBh, 12, 293, 10.1 aśuddha eva śuddhātmā tādṛg bhavati pārthiva /
Kātyāyanasmṛti
KātySmṛ, 1, 452.2 pāyyo vikāre cāśuddho niyamyaḥ śucir anyathā //
KātySmṛ, 1, 459.1 śatārdhaṃ dāpayecchuddham aśuddho daṇḍabhāg bhavet //
Kūrmapurāṇa
KūPur, 2, 16, 70.1 aśuddhaḥ śayanaṃ yānaṃ svādhyāyaṃ snānavāhanam /
KūPur, 2, 16, 73.1 nāśuddho 'gniṃ paricarenna devān kīrtayedṛṣīn /
Liṅgapurāṇa
LiPur, 1, 85, 157.1 apavitrakaro'śuddhaḥ pralapanna japet kvacit /
Nāradasmṛti
NāSmṛ, 2, 17, 5.1 aśuddhaḥ kitavo nānyad āśrayed dyūtamaṇḍalam /
Vaikhānasadharmasūtra
VaikhDhS, 3, 11.0 cāturvarṇyasaṃkareṇotpannānām anulomapratilomāntarālavrātyānām utpattiṃ nāma vṛttiṃ ca ūrdhvajātād adhojātāyāṃ jāto 'nulomo 'dharotpannād ūrdhvajātāyāṃ jātaḥ pratilomas tato 'nulomād anulomyāṃ jāto 'ntarālaḥ pratilomāt pratilomyāṃ jāto vrātyo bhavati brahmaṇo mukhād udbhūtā brāhmaṇā brāhmaṇyaś ca brahmarṣayaḥ patnyo babhūvus teṣāṃ gātrotpannād brāhmaṇyām asagotrāyāṃ vidhinā samantrakaṃ gṛhītāyāṃ jāto brāhmaṇaḥ śuddho bhavet vidhihīnam anyapūrvāyāṃ golako hartṛkāyāṃ kuṇḍaś ca viprau dvau ninditau syātāṃ tasmād adho bāhubhyām āt kṣatriyāt kṣatriyāyāṃ vidhivaj jātaḥ kṣatriyaḥ śuddhas tayor avidhikaṃ gūḍhotpanno 'śuddho bhojākhyo naivābhiṣecyaḥ paṭṭabandho rājñaḥ saināpatyaṃ karoti śuddhābhāve 'paṭṭabandho nṝn pāyāt tadvṛttaṃ rājavat syāt adhastād ūrubhyām ād vaiśyād vaiśyāyāṃ tathā vaiśyaḥ śuddho vidhivarjaṃ maṇikāro 'śuddho maṇimuktādivedhaḥ śaṅkhavalayakārī syāt //
VaikhDhS, 3, 11.0 cāturvarṇyasaṃkareṇotpannānām anulomapratilomāntarālavrātyānām utpattiṃ nāma vṛttiṃ ca ūrdhvajātād adhojātāyāṃ jāto 'nulomo 'dharotpannād ūrdhvajātāyāṃ jātaḥ pratilomas tato 'nulomād anulomyāṃ jāto 'ntarālaḥ pratilomāt pratilomyāṃ jāto vrātyo bhavati brahmaṇo mukhād udbhūtā brāhmaṇā brāhmaṇyaś ca brahmarṣayaḥ patnyo babhūvus teṣāṃ gātrotpannād brāhmaṇyām asagotrāyāṃ vidhinā samantrakaṃ gṛhītāyāṃ jāto brāhmaṇaḥ śuddho bhavet vidhihīnam anyapūrvāyāṃ golako hartṛkāyāṃ kuṇḍaś ca viprau dvau ninditau syātāṃ tasmād adho bāhubhyām āt kṣatriyāt kṣatriyāyāṃ vidhivaj jātaḥ kṣatriyaḥ śuddhas tayor avidhikaṃ gūḍhotpanno 'śuddho bhojākhyo naivābhiṣecyaḥ paṭṭabandho rājñaḥ saināpatyaṃ karoti śuddhābhāve 'paṭṭabandho nṝn pāyāt tadvṛttaṃ rājavat syāt adhastād ūrubhyām ād vaiśyād vaiśyāyāṃ tathā vaiśyaḥ śuddho vidhivarjaṃ maṇikāro 'śuddho maṇimuktādivedhaḥ śaṅkhavalayakārī syāt //
Viṣṇupurāṇa
ViPur, 6, 8, 60.1 tasyaiva yo 'nuguṇabhug bahudhaika eva śuddho 'py aśuddha iva mūrtivibhāgabhedaiḥ /
Dhanvantarinighaṇṭu
DhanvNigh, 6, 12.2 nānāgadānāṃ ca sahāyakartāśuddhaśca śulvo'tra ca jīvahartā //
Rasaratnākara
RRĀ, R.kh., 7, 19.2 kurute mākṣiko mṛtyum aśuddho nātra saṃśayaḥ //
Rasendrasārasaṃgraha
RSS, 1, 207.2 kurute mākṣiko mṛtyumaśuddho nātra saṃśayaḥ //
Tantrasāra
TantraS, 8, 36.0 aśuddhas tu tadviparītaḥ //
Bhāvaprakāśa
BhPr, 7, 3, 204.1 aśuddho gandhakaḥ kuryātkuṣṭhaṃ pittarujāṃ bhramam /
Yogaratnākara
YRā, Dh., 114.1 aśuddhaḥ kurute nāgaḥ pramehakṣayakāmalāḥ /
YRā, Dh., 297.1 aśuddho daradaḥ kuryād āndhyaṃ kṣaiṇyaṃ klamaṃ bhramam /
YRā, Dh., 336.1 aśuddhaḥ sa karotyaṅgabhaṅgaṃ tasmādviśodhayet /
YRā, Dh., 343.3 aśuddho guṇado naiṣa śuddho'mlaiḥ sa guṇapradaḥ //
YRā, Dh., 350.1 aśuddhaṣṭaṅkaṇo vāntibhrāntikārī prayojitaḥ /