Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 12, 7.1 pāpairanekairaśubhairvibaddhā bhramanti tāvannarakeṣu martyāḥ /
SkPur (Rkh), Revākhaṇḍa, 19, 61.1 aśubhaśatasahasraṃ te vidhūya prapannāstridivamamarajuṣṭaṃ siddhagandharvayuktam /
SkPur (Rkh), Revākhaṇḍa, 21, 47.2 snānaṃ dānaṃ japo homaḥ śubhaṃ vā yadi vāśubham //
SkPur (Rkh), Revākhaṇḍa, 28, 95.1 yadeva karma kaivalyaṃ kṛtaṃ tena śubhāśubham /
SkPur (Rkh), Revākhaṇḍa, 83, 107.1 yamaḥ pṛṣṭhasthito nityaṃ śubhāśubhaparīkṣakaḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 55.2 kasmāt tvaṃ śocase nātha pūrvopāttaṃ śubhāśubham /
SkPur (Rkh), Revākhaṇḍa, 103, 198.1 dānaṃ koṭiguṇaṃ sarvaṃ śubhaṃ vā yadi vāśubham /
SkPur (Rkh), Revākhaṇḍa, 111, 40.1 tatra tīrthe tu rājendra śubhaṃ vā yādi vāśubham /
SkPur (Rkh), Revākhaṇḍa, 121, 19.1 tatra snānaṃ ca dānaṃ ca candrahāse śubhāśubham /
SkPur (Rkh), Revākhaṇḍa, 137, 4.1 tatra tīrthe tu yaḥ kuryātkiṃcitkarma śubhāśubham /
SkPur (Rkh), Revākhaṇḍa, 146, 31.2 gacchate vāyubhūtastu śubhāśubhasamanvitaḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 32.2 śubhāśubhagatiṃ prāptaḥ karmaṇā svena pārthiva //
SkPur (Rkh), Revākhaṇḍa, 146, 33.2 śubhāśubhaṃ na bandhūnāṃ jāyate kena hetunā /
SkPur (Rkh), Revākhaṇḍa, 157, 15.1 huṅkāratīrthe rājendra śubhaṃ vā yadi vāśubham /
SkPur (Rkh), Revākhaṇḍa, 159, 3.2 śubhāśubhaphalaistāta bhuktabhogā narāstviha /
SkPur (Rkh), Revākhaṇḍa, 159, 31.1 jāyate nātra sandehaḥ samībhūte śubhāśubhe /
SkPur (Rkh), Revākhaṇḍa, 184, 29.1 atha kiṃ bahunoktena śubhaṃ vā yadi vāśubham /
SkPur (Rkh), Revākhaṇḍa, 219, 4.1 tatra tīrthe tu yatkiṃcicchubhaṃ vā yadi vāśubham /
SkPur (Rkh), Revākhaṇḍa, 220, 38.2 śubhāśubhaṃ ca yatkarma tasya niṣṭhāmimāṃ śṛṇu //
SkPur (Rkh), Revākhaṇḍa, 220, 49.2 śubhasyāpyaśubhasyāpi tatra tīrthe na saṃśayaḥ //