Occurrences

Buddhacarita
Carakasaṃhitā
Garbhopaniṣat
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Abhidharmakośa
Bodhicaryāvatāra
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Pañcārthabhāṣya
Sūryaśataka
Tantrākhyāyikā
Bhāgavatapurāṇa
Kathāsaritsāgara
Ratnadīpikā
Sarvadarśanasaṃgraha
Sūryaśatakaṭīkā
Āyurvedadīpikā
Śivasūtravārtika
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 11, 7.2 bandhūn priyānaśrumukhānvihāya prāgeva kāmān aśubhasya hetūn //
Carakasaṃhitā
Ca, Vim., 1, 16.0 pippalyo hi kaṭukāḥ satyo madhuravipākā gurvyo nātyarthaṃ snigdhoṣṇāḥ prakledinyo bheṣajābhimatāś ca tāḥ sadyaḥ śubhāśubhakāriṇyo bhavanti āpātabhadrāḥ prayogasamasādguṇyāt doṣasaṃcayānubandhāḥ satatam upayujyamānā hi guruprakleditvācchleṣmāṇam utkleśayanti auṣṇyāt pittaṃ na ca vātapraśamanāyopakalpante 'lpasnehoṣṇabhāvāt yogavāhinyastu khalu bhavanti tasmātpippalīr nātyupayuñjīta //
Ca, Indr., 12, 23.2 sparśo vā vipulaḥ krūro yadvānyadaśubhaṃ bhavet //
Garbhopaniṣat
GarbhOp, 1, 9.1 aśubhakṣayakartāraṃ phalamuktipradāyakam /
GarbhOp, 1, 10.1 aśubhakṣayakartāraṃ phalamuktipradāyakam /
Mahābhārata
MBh, 3, 247, 10.1 bībhatsam aśubhaṃ vāpi rogā vā tatra kecana /
MBh, 3, 256, 22.1 gatasattvam iva jñātvā kartāram aśubhasya tam /
MBh, 12, 255, 14.2 pramāṇam apramāṇena yaḥ kuryād aśubhaṃ naraḥ /
MBh, 12, 309, 51.1 hiraṇyaratnasaṃcayāḥ śubhāśubhena saṃcitāḥ /
MBh, 12, 316, 52.1 brahmabhūtasya saṃyogo nāśubhenopapadyate /
MBh, 13, 27, 45.1 prakṛṣṭair aśubhair grastān anekaiḥ puruṣādhamān /
MBh, 14, 17, 34.1 ihaivāśubhakarmā tu karmabhir nirayaṃ gataḥ /
Manusmṛti
ManuS, 12, 8.1 mānasaṃ manasaivāyam upabhuṅkte śubhāśubham /
Rāmāyaṇa
Rām, Ay, 16, 13.2 śatrughne vā mahāsattve mātṝṇāṃ vā mamāśubham //
Rām, Ār, 55, 18.1 aśubhāny eva bhūyiṣṭhaṃ yathā prādurbhavanti me /
Rām, Ki, 13, 24.2 na teṣām aśubhaṃ kiṃcic charīre rāma dṛśyate //
Rām, Yu, 20, 9.2 yasya me śāsato jihvā prayacchati śubhāśubham //
Saundarānanda
SaundĀ, 17, 40.1 mūlānyatha trīṇyaśubhasya vīrastribhirvimokṣāyatanaiścakarta /
Abhidharmakośa
AbhidhKo, 5, 19.2 antagrāhaḥ sahābhyāṃ ca mohaḥ śeṣāstvihāśubhāḥ //
Bodhicaryāvatāra
BoCA, 6, 61.2 kiṃ tena jīvitenāpi kevalāśubhakāriṇā //
BoCA, 7, 45.2 jvaladasiśaktighātaśataśātitamāṃsadalaḥ patati sutaptalohadharaṇīṣvaśubhairbahuśaḥ //
BoCA, 8, 13.2 ityādyavaśyamaśubhaṃ kiṃcidbālasya bālataḥ //
Liṅgapurāṇa
LiPur, 1, 54, 41.1 mṛtadhūmodbhavaṃ tvabhramaśubhāya bhaviṣyati /
LiPur, 2, 6, 16.3 śṛṇu duḥsaha sarvatra akīrtiraśubhānvitā //
LiPur, 2, 6, 24.2 cakraṃ viṣṇoratīvograṃ teṣāṃ hanti sadāśubham //
Matsyapurāṇa
MPur, 171, 71.1 prādurbhāvaṃ nṛpaśreṣṭha na tasya hyaśubhaṃ bhavet /
Nāṭyaśāstra
NāṭŚ, 3, 97.2 nāṭyavidhvaṃsanaṃ kuryānnṛpasya ca tathāśubham //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 3, 14, 3.0 kṛtsnasyāśubhasya ca vṛttir asmiñcharīre upalabhyate //
Sūryaśataka
SūryaŚ, 1, 14.2 te prāvṛṣyāttapānātiśayaruja ivodvāntatoyā himartau mārtaṇḍasyāpracaṇḍāściramaśubhabhide 'bhīśavo vo bhavantu //
Tantrākhyāyikā
TAkhy, 2, 53.1 taṃ dṛṣṭvāśubhanimittapracodito bhayam āgataḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 9, 31.1 viśuddhayā dhāraṇayā hatāśubhas tadīkṣayaivāśu gatāyudhaśramaḥ /
BhāgPur, 3, 27, 24.2 neśvarasyāśubhaṃ dhatte sve mahimni sthitasya ca //
BhāgPur, 4, 12, 13.2 bhogaiḥ puṇyakṣayaṃ kurvannabhogairaśubhakṣayam //
BhāgPur, 11, 7, 19.3 samuddharanti hy ātmānam ātmanaivāśubhāśayāt //
BhāgPur, 11, 17, 46.2 vidhūyehāśubhaṃ kṛtsnam indreṇa saha modate //
Kathāsaritsāgara
KSS, 3, 6, 6.1 kurvīta vā yas tasyaiva tadātmany aśubhaṃ bhavet /
Ratnadīpikā
Ratnadīpikā, 1, 22.2 tathāśubhāni naśyanti vajraṃ yasya gṛhe sthitam //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 44.3 drāk tyajennindakaṃ nityaṃ nindayā pūritāśubhamiti //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 14.2, 1.0 mārtaṇḍasya bhānorabhīśavo dīdhitayo vo yuṣmākamaśubhabhide'kalyāṇavināśāya bhavantu jāyantām //
Āyurvedadīpikā
ĀVDīp zu Ca, Vim., 1, 16, 4.0 śubhāśubhakāriṇyo bhavantīti sadyaḥ śubhakāriṇyaḥ atyabhyāsaprayoge tv aśubhakāriṇyaḥ //
ĀVDīp zu Ca, Vim., 1, 16, 4.0 śubhāśubhakāriṇyo bhavantīti sadyaḥ śubhakāriṇyaḥ atyabhyāsaprayoge tv aśubhakāriṇyaḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 35.1, 3.0 tata eva sa karmātmā śubhāśubhakalaṅkitaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 3, 41.1 na teṣām aśubhaṃ kiṃcit pāpaṃ vā śubhakarmaṇām /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 69, 15.2 maṅgalaṃ bhavate vaṃśo nāśubhaṃ vidyate kvacit //
SkPur (Rkh), Revākhaṇḍa, 220, 35.1 bālyātprabhṛti yatkiṃcitkṛtam ā janmato 'śubham /
SkPur (Rkh), Revākhaṇḍa, 224, 6.1 tatra tīrthe tu yatkiṃcicchubhaṃ vā yadi vāśubham /