Occurrences

Bṛhatkathāślokasaṃgraha

Bṛhatkathāślokasaṃgraha
BKŚS, 2, 32.2 pāyitāśeṣabhāryaś ca paścān nidrām asevata //
BKŚS, 5, 3.1 tatrādhigatavedo 'ham iṣṭāśeṣamahākratuḥ /
BKŚS, 5, 69.2 aśeṣacitravinyastakalākuśaladhīr iti //
BKŚS, 5, 128.1 aśeṣair viyutaṃ doṣair aśeṣaiḥ saṃyutaṃ guṇaiḥ /
BKŚS, 5, 128.1 aśeṣair viyutaṃ doṣair aśeṣaiḥ saṃyutaṃ guṇaiḥ /
BKŚS, 9, 102.1 yac ca śeṣam aśeṣaṃ tat kathitaṃ gomukhena vaḥ /
BKŚS, 10, 214.2 aśeṣopāyaduḥsādhyo mitram śatrur mahān iti //
BKŚS, 12, 6.1 tato devyau tataḥ śeṣam aśeṣam avarodhanam /
BKŚS, 17, 106.1 aśeṣair na ca kartavyā paripāṭir apārthikā /
BKŚS, 18, 282.1 sa hi veśyāhṛtāśeṣaguṇadraviṇasaṃcayaḥ /
BKŚS, 18, 597.1 ataḥ param aśeṣaiva naṭannaṭapuraḥsarā /
BKŚS, 18, 648.2 bhāṇḍāgāre tava nyastam aśeṣaṃ kṛtalekhakam //
BKŚS, 19, 64.1 viditāśeṣavedyo 'pi gandhaśāstrapriyo 'dhikam /
BKŚS, 21, 125.1 tena cāśeṣavedāya kṣamādiguṇaśāline /
BKŚS, 23, 119.1 tac ca pitrājñayāśeṣam āvābhyām anuśīlitam /
BKŚS, 24, 72.1 aśeṣaśreṇibhartā ca śreṣṭhitvāt priyadarśanaḥ /
BKŚS, 27, 31.1 sa kṛtāśeṣasaṃskāraḥ śiśur gacchan kumāratām /
BKŚS, 27, 43.2 aśeṣaṃ tat tad etena saviśeṣaṃ niveditam //