Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 46, 43.1 ebhir guṇair hīnataraistu kiṃcidvidyādyavebhyo 'tiyavānaśeṣaiḥ /
Su, Śār., 6, 35.1 chinnaiś ca sakthibhujapādakarair aśeṣair yeṣāṃ na marmapatitā vividhāḥ prahārāḥ somamārutatejāṃsi rajaḥsattvatamāṃsi ca /
Su, Cik., 18, 43.1 tasmād aśeṣāṇi samuddharettu hanyuḥ saśeṣāṇi yathā hi vahniḥ /
Su, Cik., 32, 21.2 samyak svedair yojitaiste dravatvaṃ prāptāḥ koṣṭhaṃ śodhanair yāntyaśeṣam //
Su, Cik., 34, 10.2 durvāntasya tu samutkliṣṭā doṣā vyāpya śarīraṃ kaṇḍūśvayathukuṣṭhapiḍakājvarāṅgamardanistodanāni kurvanti tatastān aśeṣān mahauṣadhenāpaharet /
Su, Ka., 2, 25.2 yat sthāvaraṃ jaṅgamakṛtrimaṃ vā dehādaśeṣaṃ yadanirgataṃ tat /
Su, Utt., 41, 56.2 snānādinānāvidhinā jahāti māsādaśeṣaṃ niyamena śoṣam //
Su, Utt., 47, 42.2 sūkṣmāmbarasrutahimāṃśca sugandhigandhān pānodbhavānnudati saptagadānaśeṣān //
Su, Utt., 53, 9.1 yaḥ śvāsakāsavidhirādita eva coktastaṃ cāpyaśeṣamavatārayituṃ yateta /