Occurrences

Atharvaprāyaścittāni
Kātyāyanaśrautasūtra
Āpastambagṛhyasūtra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Śikṣāsamuccaya
Ṭikanikayātrā
Aṣṭāvakragīta
Bhairavastava
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Mahācīnatantra
Mṛgendraṭīkā
Narmamālā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Vātūlanāthasūtravṛtti
Ānandakanda
Āyurvedadīpikā
Śivapurāṇa
Śivasūtravārtika
Śukasaptati
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṭhayogapradīpikā
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)

Atharvaprāyaścittāni
AVPr, 3, 6, 2.0 yady eva hitam āyus tasyāśeṣaṃ prasaṃkhyāya tāvantaṃ kālaṃ tad asyāgnihotraṃ hutvāthāsya prāyaṇīyena pracareyuḥ //
Kātyāyanaśrautasūtra
KātyŚS, 6, 8, 10.0 aśeṣe gudatṛtīye //
Āpastambagṛhyasūtra
ĀpGS, 21, 9.0 bhuktavato 'nuvrajya pradakṣiṇīkṛtya dvaidhaṃ dakṣiṇāgrān darbhān saṃstīrya teṣūttarair apo dattvottarair dakṣiṇāpavargān piṇḍān dattvā pūrvavad uttarair apo dattvottarair upasthāyottarayodapātreṇa triḥ prasavyaṃ pariṣicya nyubjya pātrāṇy uttaraṃ yajur anavānaṃ tryavarārdhyam āvartayitvā prokṣya pātrāṇi dvandvam abhy udāhṛtya sarvataḥ samavadāyottareṇa yajuṣāśeṣasya grāsāvarārdhyaṃ prāśnīyāt //
Carakasaṃhitā
Ca, Sū., 8, 20.1 nāratnapāṇir nāsnāto nopahatavāsā nājapitvā nāhutvā devatābhyo nānirūpya pitṛbhyo nādattvā gurubhyo nātithibhyo nopāśritebhyo nāpuṇyagandho nāmālī nāprakṣālitapāṇipādavadano nāśuddhamukho nodaṅmukho na vimanā nābhaktāśiṣṭāśucikṣudhitaparicaro na pātrīṣvamedhyāsu nādeśe nākāle nākīrṇe nādattvāgramagnaye nāprokṣitaṃ prokṣaṇodakairna mantrair anabhimantritaṃ na kutsayanna kutsitaṃ na pratikūlopahitamannamādadīta na paryuṣitamanyatra māṃsaharitakaśuṣkaśākaphalabhakṣyebhyaḥ nāśeṣabhuk syādanyatra dadhimadhulavaṇasaktusarpirbhyaḥ na naktaṃ dadhi bhuñjīta na saktūn ekān aśnīyānna niśi na bhuktvā na bahūnna dvirnodakāntaritānna chittvā dvijairbhakṣayet //
Mahābhārata
MBh, 1, 3, 91.2 sa tadvṛttaṃ tasyāśeṣam upalabhya prītimān abhūt //
MBh, 1, 4, 2.1 mayodaṅkasya caritam aśeṣam uktam /
MBh, 1, 49, 5.1 bhujagānām aśeṣāṇāṃ mātā kadrūr iti śrutiḥ /
MBh, 1, 137, 1.2 atha rātryāṃ vyatītāyām aśeṣo nāgaro janaḥ /
MBh, 2, 41, 11.2 imāṃ vasumatīṃ kuryād aśeṣām iti me matiḥ //
MBh, 3, 2, 29.1 koṭarāgnir yathāśeṣaṃ samūlaṃ pādapaṃ dahet /
MBh, 3, 53, 21.2 mayāśeṣaṃ pramāṇaṃ tu bhavantas tridaśeśvarāḥ //
MBh, 6, BhaGī 4, 35.2 yena bhūtānyaśeṣeṇa drakṣyasyātmanyatho mayi //
MBh, 12, 72, 11.2 aśeṣān kalpayed rājā yogakṣemān atandritaḥ //
MBh, 12, 131, 18.2 niḥśeṣakāriṇo nityam aśeṣakaraṇād bhayam //
Rāmāyaṇa
Rām, Ki, 55, 15.1 rāmakopād aśeṣāṇāṃ rākṣasānāṃ tathā vadhaḥ /
Rām, Utt, 85, 19.3 yenedaṃ caritaṃ tubhyam aśeṣaṃ saṃpradarśitam //
Saundarānanda
SaundĀ, 9, 38.1 yathā prajābhyaḥ kunṛpo balād balīn haratyaśeṣaṃ ca na cābhirakṣati /
SaundĀ, 9, 38.2 tathaiva kāyo vasanādisādhanaṃ haratyaśeṣaṃ ca na cānuvartate //
Amarakośa
AKośa, 2, 468.1 rājā tu praṇatāśeṣasāmantaḥ syādadhīśvaraḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 1.1 rāgādirogān satatānuṣaktān aśeṣakāyaprasṛtān aśeṣān /
AHS, Sū., 1, 1.1 rāgādirogān satatānuṣaktān aśeṣakāyaprasṛtān aśeṣān /
AHS, Utt., 5, 19.4 ghṛtam anavam aśeṣamūtrāṃśasiddhaṃ mataṃ bhūtarāvāhvayaṃ pānatas tad grahaghnaṃ param //
AHS, Utt., 22, 104.2 pītaḥ kaṣāyo madhunā nihanti mukhe sthitaścāsyagadān aśeṣān //
AHS, Utt., 35, 31.1 aśeṣaviṣavetālagrahakārmaṇapāpmasu /
AHS, Utt., 37, 71.1 aśeṣalūtākīṭānām agadaḥ sārvakārmikaḥ /
AHS, Utt., 37, 81.1 snehakāryam aśeṣaṃ ca sarpiṣaiva samācaret /
AHS, Utt., 39, 27.1 ity upayuñjyāśeṣaṃ varṣaśatam anāmayo jarārahitaḥ /
Bhallaṭaśataka
BhallŚ, 1, 73.2 yeṣām aśeṣabhuvanābharaṇasya hemnas tattvaṃ vivektum upalāḥ paramaṃ pramāṇam //
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 32.2 pāyitāśeṣabhāryaś ca paścān nidrām asevata //
BKŚS, 5, 3.1 tatrādhigatavedo 'ham iṣṭāśeṣamahākratuḥ /
BKŚS, 5, 69.2 aśeṣacitravinyastakalākuśaladhīr iti //
BKŚS, 5, 128.1 aśeṣair viyutaṃ doṣair aśeṣaiḥ saṃyutaṃ guṇaiḥ /
BKŚS, 5, 128.1 aśeṣair viyutaṃ doṣair aśeṣaiḥ saṃyutaṃ guṇaiḥ /
BKŚS, 9, 102.1 yac ca śeṣam aśeṣaṃ tat kathitaṃ gomukhena vaḥ /
BKŚS, 10, 214.2 aśeṣopāyaduḥsādhyo mitram śatrur mahān iti //
BKŚS, 12, 6.1 tato devyau tataḥ śeṣam aśeṣam avarodhanam /
BKŚS, 17, 106.1 aśeṣair na ca kartavyā paripāṭir apārthikā /
BKŚS, 18, 282.1 sa hi veśyāhṛtāśeṣaguṇadraviṇasaṃcayaḥ /
BKŚS, 18, 597.1 ataḥ param aśeṣaiva naṭannaṭapuraḥsarā /
BKŚS, 18, 648.2 bhāṇḍāgāre tava nyastam aśeṣaṃ kṛtalekhakam //
BKŚS, 19, 64.1 viditāśeṣavedyo 'pi gandhaśāstrapriyo 'dhikam /
BKŚS, 21, 125.1 tena cāśeṣavedāya kṣamādiguṇaśāline /
BKŚS, 23, 119.1 tac ca pitrājñayāśeṣam āvābhyām anuśīlitam /
BKŚS, 24, 72.1 aśeṣaśreṇibhartā ca śreṣṭhitvāt priyadarśanaḥ /
BKŚS, 27, 31.1 sa kṛtāśeṣasaṃskāraḥ śiśur gacchan kumāratām /
BKŚS, 27, 43.2 aśeṣaṃ tat tad etena saviśeṣaṃ niveditam //
Daśakumāracarita
DKCar, 1, 1, 15.1 tayoratha rathaturagakhurakṣuṇṇakṣoṇīsamudbhūte karighaṭākaṭasravanmadadhārādhautamūle navyavallabhavaraṇāgatadivyakanyājanajavanikāpaṭamaṇḍapa iva viyattalavyākule dhūlīpaṭale diviṣaddhvani dhikkṛtānyadhvanipaṭahadhvānabadhiritāśeṣadigantarālaṃ śastrāśastri hastāhasti parasparābhihatasainyaṃ janyam ajani //
DKCar, 1, 1, 43.1 tato viracitamahena mantrinivahena viracitadaivānukūlyena kālena śibiram ānīyāpanītāśeṣaśalyo vikasitanijānanāravindo rājā sahasā viropitavraṇo 'kāri //
DKCar, 1, 1, 81.2 tataḥ sakalalipijñānaṃ nikhiladeśīyabhāṣāpāṇḍityaṣaḍaṅgasahitavedasamudāyakovidatvaṃ kāvyanāṭakākhyānakākhyāyiketihāsacitrakathāsahitapurāṇagaṇanaipuṇyaṃ dharmaśabdajyotistarkamīmāṃsādisamastaśāstranikaracāturyaṃ kauṭilyakāmandakīyādinītipaṭalakauśalaṃ vīṇādyaśeṣavādyadākṣyaṃ saṃgītasāhityahāritvaṃ maṇimantrauṣadhādimāyāprapañcacuñcutvaṃ mātaṅgaturaṅgādivāhanārohaṇapāṭavaṃ vividhāyudhaprayogacaṇatvaṃ cauryadurodarādikapaṭakalāprauḍhatvaṃ ca tattadācāryebhyaḥ samyaglabdhvā yauvanena vilasantaṃ kumāranikaraṃ nirīkṣya mahīvallabhaḥ saḥ 'haṃ śatrujanadurlabhaḥ iti paramānandamamandamavindata //
DKCar, 1, 4, 22.1 dvāḥsthakathitāsmadāgamanena sādaraṃ vihitābhyudgatinā tena dvāropāntanivāritāśeṣaparivāreṇa madanvitā bālacandrikā saṅketāgāram anīyata /
DKCar, 2, 1, 30.1 avapi tvanīnayad apanītāśeṣaśalyam akalyasaṃdho bandhanam //
DKCar, 2, 8, 119.0 pāne 'pi nānāvidharāgabhaṅgapaṭīyasāmāsavānām āsevanāt spṛhaṇīyavayovyavasthāpanam ahaṅkāraprakarṣād aśeṣaduḥkhatiraskaraṇam aṅgajarāgadīpanādaṅganopabhogaśaktisaṃdhukṣaṇam aparādhapramārjanānmanaḥśalyonmārjanam aśrāvyaśaṃsibhir anargalapralāpair viśvāsopabṛṃhaṇam matsarānanubandhād ānandaikatānatā śabdādīnāmindriyārthānāṃ sātatyenānubhavaḥ saṃvibhāgaśīlatayā suhṛdvargasaṃvargaṇam anupamānam aṅgalāvaṇyam anuttarāṇi vilasitāni bhayārtiharaṇācca sāṃgramikatvam iti //
Harṣacarita
Harṣacarita, 1, 247.1 atha sārasvato māturmahimnā yauvanārambha evāvirbhūtāśeṣavidyāsaṃbhāras tasmin savayasi bhrātari preyasi prāṇasame suhṛdi vatse vāṅmayaṃ samastameva saṃcārayāmāsa //
Harṣacarita, 2, 18.1 aprākṣīcca dūrādeva bhadra bhadram aśeṣabhuvananiṣkāraṇabandhos tatrabhavataḥ kṛṣṇasyeti //
Kirātārjunīya
Kir, 3, 51.1 karoti yo 'śeṣajanātiriktāṃ sambhāvanām arthavatīṃ kriyābhiḥ /
Kir, 9, 39.1 ucyatāṃ sa vacanīyam aśeṣaṃ neśvare paruṣatā sakhi sādhvī /
Kumārasaṃbhava
KumSaṃ, 5, 82.1 alaṃ vivādena yathā śrutas tvayā tathāvidhas tāvad aśeṣam astu saḥ /
KumSaṃ, 7, 46.2 ālokamātreṇa surān aśeṣān saṃbhāvayāmāsa yathāpradhānam //
Kātyāyanasmṛti
KātySmṛ, 1, 501.1 ādhibhogas tv aśeṣo yo vṛddhis tu parikalpitaḥ /
Kūrmapurāṇa
KūPur, 1, 1, 84.2 uvāca sasmitaṃ vākyamaśeṣajagato hitam //
KūPur, 1, 1, 100.1 vyākhyāyāśeṣamevedaṃ yatpṛṣṭo 'haṃ dvijena tu /
KūPur, 1, 1, 120.3 tad vadāśeṣamasmākaṃ yaduktaṃ bhavatā purā //
KūPur, 1, 2, 10.2 mohāyāśeṣabhūtānāṃ niyojaya surūpiṇīm /
KūPur, 1, 2, 14.1 vedavedāntavijñānasaṃchinnāśeṣasaṃśayān /
KūPur, 1, 2, 34.1 tāsu kṣīṇāsvaśeṣāsu kālayogena tāḥ punaḥ /
KūPur, 1, 9, 48.2 māyāśeṣaviśeṣāṇāṃ hetur ātmasamudbhavā //
KūPur, 1, 10, 61.1 bibhartyaśeṣabhūtāni yo 'ntaścarati sarvadā /
KūPur, 1, 10, 62.1 sṛjatyaśeṣamevedaṃ yaḥ svakarmānurūpataḥ /
KūPur, 1, 11, 173.2 aśeṣadevatāmūrtirdevatā varadevatā /
KūPur, 1, 11, 237.1 rūpaṃ tavāśeṣakalāvihīnam agocaraṃ nirmalamekarūpam /
KūPur, 1, 11, 239.1 aśeṣabhūtāntarasaṃniviṣṭaṃ pradhānapuṃyogaviyogahetum /
KūPur, 1, 11, 244.1 aśeṣavedātmakamekamādyaṃ svatejasā pūritalokabhedam /
KūPur, 1, 11, 246.2 aśeṣabhūtāṇḍavināśahetuṃ namāmi rūpaṃ tava kālasaṃjñam //
KūPur, 1, 11, 253.2 menāśeṣajaganmātur aho puṇyasya gauravam //
KūPur, 1, 13, 38.1 aśeṣavedasāraṃ tat paśupāśavimocanam /
KūPur, 1, 13, 42.1 ihāśeṣajagaddhātā purā nārāyaṇaḥ svayam /
KūPur, 1, 14, 33.2 jagāma manasā rudramaśeṣāghavināśanam //
KūPur, 1, 14, 79.2 vyājahāra svayaṃ dakṣamaśeṣajagato hitam //
KūPur, 1, 15, 160.2 paśyāmyaśeṣamevedaṃ yastad veda sa mucyate //
KūPur, 1, 15, 164.1 tasmād aśeṣabhūtānāṃ rakṣako viṣṇuravyayaḥ /
KūPur, 1, 15, 174.2 yuyodha śakreṇa samātṛkābhir gaṇairaśeṣair amarapradhānaiḥ //
KūPur, 1, 15, 183.2 mahāvibhūtirdeveśo jayāśeṣajagatpate //
KūPur, 1, 15, 215.2 namāmi yatra tāmumām aśeṣabhedavarjitām //
KūPur, 1, 16, 19.3 jayānādimadhyāntavijñānamūrte jayāśeṣakalpāmalānandarūpa //
KūPur, 1, 19, 46.2 cāturvarṇyasamāyuktamaśeṣaṃ kṣitimaṇḍalam //
KūPur, 1, 24, 65.1 yasyāśeṣavibhāgahīnamamalaṃ hṛdyantarāvasthitaṃ tattvaṃ jyotiranantamekamacalaṃ satyaṃ paraṃ sarvagam /
KūPur, 1, 31, 12.2 smṛtvaivāśeṣapāpaughaṃ kṣipramasya vimuñcati //
KūPur, 1, 31, 32.2 savālakhilyādibhireṣa devo yathodaye bhānuraśeṣadevaḥ //
KūPur, 1, 39, 38.2 aśeṣāsu diśāsveva tathaiva vidiśāsu ca //
KūPur, 1, 47, 57.2 aśeṣavibhavopetairbhūṣitaistanumadhyamaiḥ //
KūPur, 1, 47, 62.3 śete 'śeṣajagatsūtiḥ śeṣāhiśayane hariḥ //
KūPur, 2, 1, 33.2 jayāśeṣamunīśāna tapasābhiprapūjita //
KūPur, 2, 4, 15.2 vidhāya dattavān vedānaśeṣānātmaniḥsṛtān //
KūPur, 2, 4, 29.1 paśyāmyaśeṣamevedaṃ vartamānaṃ svabhāvataḥ /
KūPur, 2, 5, 40.1 tvatpādapadmasmaraṇādaśeṣasaṃsārabījaṃ vilayaṃ prayāti /
KūPur, 2, 6, 22.1 yo 'pyaśeṣajagacchāstā śakraḥ sarvāmareśvaraḥ /
KūPur, 2, 6, 33.1 yāśeṣapuruṣān ghorānnarakāt tārayiṣyati /
KūPur, 2, 6, 35.1 yo 'nantamahimānantaḥ śeṣo 'śeṣāmaraprabhuḥ /
KūPur, 2, 6, 47.1 yo 'śeṣajagatāṃ yonirmohinī sarvadehinām /
KūPur, 2, 11, 2.1 yogāgnirdahati kṣipramaśeṣaṃ pāpapañjaram /
KūPur, 2, 31, 37.1 yasyāśeṣajagad bījaṃ vilayaṃ yāti mohanam /
KūPur, 2, 31, 41.1 yasyāśeṣajagad bījaṃ vilayaṃ yāti mohanam /
KūPur, 2, 31, 43.1 yasyāśeṣajagatsūtir vijñānatanur īśvarī /
KūPur, 2, 33, 95.2 devatābhyarcanaṃ nṝṇām aśeṣāghavināśanam //
KūPur, 2, 33, 143.1 aśeṣapāpayuktastu puruṣo 'pi susaṃyataḥ /
KūPur, 2, 34, 54.1 so 'nvapaśyadaśeṣasya pārśve tasya triśūlinaḥ /
KūPur, 2, 34, 67.2 sṛjatyaśeṣamevedaṃ svamūrteḥ prakṛterajaḥ //
KūPur, 2, 37, 19.2 aśeṣaśaktyāsanasaṃniviṣṭo yathaikaśaktyā saha devadevaḥ //
KūPur, 2, 37, 157.1 nirīkṣitāste parameśapatnyā tadantare devamaśeṣahetum /
KūPur, 2, 43, 32.2 dahedaśeṣaṃ kālāgniḥ kālo viśvatanuḥ svayam //
KūPur, 2, 44, 3.2 dahedaśeṣaṃ brahmāṇḍaṃ sadevāsuramānuṣam //
KūPur, 2, 44, 7.1 dagdheṣvaśeṣadeveṣu devī girivarātmajā /
KūPur, 2, 44, 14.2 guṇairaśeṣaiḥ pṛthivīvilayaṃ yāti vāriṣu //
KūPur, 2, 44, 27.2 sṛjedaśeṣaṃ prakṛtestanmayaḥ pañcaviṃśakaḥ //
KūPur, 2, 44, 69.2 mohāyāśeṣabhūtānāṃ vāsudevena yojanam //
Liṅgapurāṇa
LiPur, 1, 24, 150.2 sraṣṭuṃ tvaśeṣaṃ bhagavāṃllabdhasaṃjñastu śaṅkarāt //
LiPur, 1, 38, 16.2 yugadharmānaśeṣāṃś ca kalpayāmāsa viśvasṛk //
LiPur, 1, 49, 64.1 sthalapadmavanāntasthanyagrodhe 'śeṣabhoginaḥ /
LiPur, 1, 49, 64.2 śeṣastvaśeṣajagatāṃ patirāste 'tigarvitaḥ //
LiPur, 1, 75, 38.2 yajanti yogeśam aśeṣamūrtiṃ ṣaḍasramadhye bhagavantameva //
LiPur, 1, 80, 8.1 kvacidaśeṣasuradrumasaṃkulaṃ kurabakaiḥ priyakaistilakais tathā /
LiPur, 1, 85, 31.1 mantraṃ mukhasukhoccāryam aśeṣārthaprasādhakam /
LiPur, 1, 85, 125.1 japena pāpaṃ śamayedaśeṣaṃ yattatkṛtaṃ janmaparaṃparāsu /
LiPur, 1, 92, 139.1 tāni sarvāṇyaśeṣāṇi vārāṇasyāṃ viśanti mām /
LiPur, 1, 93, 3.1 varalābhamaśeṣaṃ ca pravadāmi samāsataḥ /
LiPur, 1, 93, 11.1 athāśeṣāsurāṃstasya koṭikoṭiśatais tataḥ /
LiPur, 1, 96, 58.2 śāstāśeṣasya jagato na tvaṃ naivacaturmukhaḥ //
LiPur, 1, 101, 24.2 devairaśeṣaiḥ sendraistu jīvamāha pitāmahaḥ //
LiPur, 2, 3, 94.2 vijñāpayadaśeṣaṃ tu śvetadvīpe tu yat purā //
LiPur, 2, 10, 12.1 mahābhūtānyaśeṣāṇi janayanti śivājñayā /
LiPur, 2, 10, 16.2 śarīrāṇāmaśeṣāṇāṃ tasya devasya śāsanāt //
LiPur, 2, 10, 21.1 avakāśamaśeṣāṇāṃ bhūtānāṃ samprayacchati /
LiPur, 2, 10, 27.1 saṃjīvayantyaśeṣāṇi bhūtānyāpastadājñayā /
LiPur, 2, 12, 20.1 śarīriṇāmaśeṣāṇāṃ manasyeva vyavasthitam /
LiPur, 2, 12, 26.2 karaṇānāmaśeṣāṇāṃ devatānāṃ nirākṛtiḥ //
LiPur, 2, 13, 23.2 suṣiraṃ yaccharīrasthamaśeṣāṇāṃ śarīriṇām //
LiPur, 2, 14, 14.2 aṅgabhājām aśeṣāṇām aṅgeṣu paridhiṣṭhitaḥ //
LiPur, 2, 45, 84.1 viśeṣa evaṃ kathito 'śeṣaśrāddhacoditaḥ /
LiPur, 2, 45, 90.2 putrakṛtyamaśeṣaṃ ca kṛtvā doṣo na vidyate //
LiPur, 2, 47, 2.1 sakaladevapatirbhagavānajo hariraśeṣapatirguruṇā svayam /
Matsyapurāṇa
MPur, 53, 7.1 aśeṣam etatkathitamudakāntargatena ca /
MPur, 59, 9.2 sahiraṇyān aśeṣāṃstānkṛtvā balinivedanam //
MPur, 69, 16.2 idaṃ vratamaśeṣāṇāṃ vratānāmadhikaṃ yataḥ //
MPur, 69, 17.2 aśeṣayajñaphaladam aśeṣāghavināśanam //
MPur, 69, 58.2 yasyāḥ smarankīrtanamapyaśeṣaṃ vinaṣṭapāpastridaśādhipaḥ syāt //
MPur, 70, 63.1 karoti yāśeṣamakhaṇḍametatkalyāṇinī mādhavalokasaṃsthā /
MPur, 70, 63.2 sā pūjitā devagaṇair aśeṣair ānandakṛtsthānam upaiti viṣṇoḥ //
MPur, 82, 23.2 aśeṣayajñaphaladāḥ sarvāḥ pāpaharāḥ śubhāḥ //
MPur, 83, 38.2 parvatānāmaśeṣāṇāmeṣa eva vidhiḥ smṛtaḥ //
MPur, 93, 159.1 aśeṣayajñaphaladaṃ niḥśeṣāghavināśanam /
MPur, 100, 15.1 tanmaulyalābhāya puraṃ samastaṃ bhrāntaṃ tvayāśeṣam ahas tadāsīt /
MPur, 100, 30.1 vinaṣṭāśeṣapāpasya tava puṣkaramandiram /
MPur, 131, 23.1 tataḥ surārayaḥ sarve'śeṣakopā raṇājire /
MPur, 138, 29.1 raktāni cāśeṣavanairyutāni sāśokakhaṇḍāni sakokilāni /
MPur, 154, 30.2 amarāsurametadaśeṣamapi tvayi tulyamaho janako'si yataḥ //
MPur, 154, 34.2 kṛtavānasi sarvaguṇātiśayaṃ yamaśeṣamahīdhararājatayā //
Nāṭyaśāstra
NāṭŚ, 2, 92.1 vikṛṣṭe tānyaśeṣāṇi caturaśre 'pi kārayet /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 22.1, 1.0 atrokteṣu dṛśyaśravyādiṣu ca aśeṣeṣu siddheśvarapaśvādiṣu nirviśeṣavācī sarvaśabdo draṣṭavyaḥ //
PABh zu PāśupSūtra, 4, 9, 20.0 atra sarveṣām ityaśeṣāṇāmityarthaḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 63.1 nāpi tatkaraṇāpi tadbhāṣaṇo devāśeṣakriyāvyāptāvahiṃsādyavirodhajñāpanārthatvāt krāthanādyārambhasyeti /
Suśrutasaṃhitā
Su, Sū., 46, 43.1 ebhir guṇair hīnataraistu kiṃcidvidyādyavebhyo 'tiyavānaśeṣaiḥ /
Su, Śār., 6, 35.1 chinnaiś ca sakthibhujapādakarair aśeṣair yeṣāṃ na marmapatitā vividhāḥ prahārāḥ somamārutatejāṃsi rajaḥsattvatamāṃsi ca /
Su, Cik., 18, 43.1 tasmād aśeṣāṇi samuddharettu hanyuḥ saśeṣāṇi yathā hi vahniḥ /
Su, Cik., 32, 21.2 samyak svedair yojitaiste dravatvaṃ prāptāḥ koṣṭhaṃ śodhanair yāntyaśeṣam //
Su, Cik., 34, 10.2 durvāntasya tu samutkliṣṭā doṣā vyāpya śarīraṃ kaṇḍūśvayathukuṣṭhapiḍakājvarāṅgamardanistodanāni kurvanti tatastān aśeṣān mahauṣadhenāpaharet /
Su, Ka., 2, 25.2 yat sthāvaraṃ jaṅgamakṛtrimaṃ vā dehādaśeṣaṃ yadanirgataṃ tat /
Su, Utt., 41, 56.2 snānādinānāvidhinā jahāti māsādaśeṣaṃ niyamena śoṣam //
Su, Utt., 47, 42.2 sūkṣmāmbarasrutahimāṃśca sugandhigandhān pānodbhavānnudati saptagadānaśeṣān //
Su, Utt., 53, 9.1 yaḥ śvāsakāsavidhirādita eva coktastaṃ cāpyaśeṣamavatārayituṃ yateta /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 7, 1, 12.1, 1.0 aguṇasya dravyasyaivotpannasya kāraṇaguṇairguṇā janyante na guṇakarmaṇām aśeṣāvayavaguṇaikārthasamavāyābhāvāt karmatvavat //
Viṣṇupurāṇa
ViPur, 1, 1, 30.1 so 'haṃ vadāmy aśeṣaṃ te maitreya paripṛcchate /
ViPur, 1, 2, 69.2 brahmādyavasthābhir aśeṣamūrtir viṣṇur variṣṭho varado vareṇyaḥ //
ViPur, 1, 3, 7.2 bhūbhūbhṛtsāgarādīnām aśeṣāṇāṃ ca sattama //
ViPur, 1, 4, 9.1 vedayajñamayaṃ rūpam aśeṣajagataḥ sthitau /
ViPur, 1, 4, 33.2 sūktāny aśeṣāṇi saṭākalāpo ghrāṇaṃ samastāni havīṃṣi deva //
ViPur, 1, 4, 36.1 daṃṣṭrāgravinyastam aśeṣam etad bhūmaṇḍalaṃ nātha vibhāvyate te /
ViPur, 1, 6, 17.1 tāsu kṣīṇāsv aśeṣāsu vardhamāne ca pātake /
ViPur, 1, 9, 40.1 nārāyaṇam aṇīyāṃsam aśeṣāṇām aṇīyasām /
ViPur, 1, 9, 72.2 yāvan nāyāti śaraṇaṃ tvām aśeṣāghanāśanam //
ViPur, 1, 11, 25.2 sthānaṃ prāpsyāmy aśeṣāṇāṃ jagatām abhipūjitam //
ViPur, 1, 12, 6.2 ātmany aśeṣadeveśaṃ sthitaṃ viṣṇum amanyata //
ViPur, 1, 12, 56.1 taṃ brahmabhūtam ātmānam aśeṣajagataḥ patim /
ViPur, 1, 12, 92.1 saptarṣīṇām aśeṣāṇāṃ ye ca vaimānikāḥ surāḥ /
ViPur, 1, 14, 23.3 tam ādyantam aśeṣasya jagataḥ paramaṃ prabhum //
ViPur, 1, 14, 24.2 yonibhūtam aśeṣasya sthāvarasya carasya ca //
ViPur, 1, 14, 32.1 avakāśam aśeṣāṇāṃ bhūtānāṃ yaḥ prayacchati /
ViPur, 1, 15, 56.2 kāryeṣu caivaṃ saha karmakartṛrūpair aśeṣair avatīha sarvam //
ViPur, 1, 15, 156.2 upamānam aśeṣāṇāṃ sādhūnāṃ yaḥ sadābhavat //
ViPur, 1, 17, 4.2 yajñabhāgān aśeṣāṃs tu sa svayaṃ bubhuje 'suraḥ //
ViPur, 1, 17, 20.2 śāstā viṣṇur aśeṣasya jagato yo hṛdi sthitaḥ /
ViPur, 1, 17, 62.1 kva śarīram aśeṣāṇāṃ śleṣmādīnāṃ mahācayaḥ /
ViPur, 1, 19, 72.1 mayyanyatra tathāśeṣabhūteṣu bhuvaneṣu ca /
ViPur, 1, 19, 81.1 yo 'ntastiṣṭhann aśeṣasya paśyatīśaḥ śubhāśubham /
ViPur, 1, 22, 5.2 airāvataṃ gajendrāṇām aśeṣāṇāṃ patiṃ dadau //
ViPur, 1, 22, 71.1 yānīndriyāṇyaśeṣāṇi buddhikarmātmakāni vai /
ViPur, 1, 22, 71.2 śararūpāṇyaśeṣāṇi tāni dhatte janārdanaḥ //
ViPur, 1, 22, 82.2 śāstrāṇy aśeṣāṇyākhyānānyanuvākāśca ye kvacit //
ViPur, 2, 5, 20.1 sa bibhracchekharībhūtam aśeṣaṃ kṣitimaṇḍalam /
ViPur, 2, 5, 20.2 āste pātālamūlasthaḥ śeṣo 'śeṣasurārcitaḥ //
ViPur, 2, 6, 39.1 prāyaścittānyaśeṣāṇi tapaḥkarmātmakāni vai /
ViPur, 2, 6, 39.2 yāni teṣām aśeṣāṇāṃ kṛṣṇānusmaraṇaṃ param //
ViPur, 2, 7, 24.3 daśottarāṇyaśeṣāṇi maitreyaitāni sapta vai //
ViPur, 2, 7, 26.2 hetubhūtam aśeṣasya prakṛtiḥ sā parā mune //
ViPur, 2, 8, 13.2 diśāsvaśeṣāsu tathā maitreya vidiśāsu ca //
ViPur, 2, 8, 56.2 dahatyaśeṣarakṣāṃsi mandehākhyānyaghāni vai //
ViPur, 2, 8, 100.1 apuṇyapuṇyoparame kṣīṇāśeṣāptihetavaḥ /
ViPur, 2, 11, 25.1 tena prīṇātyaśeṣāṇi bhūtāni bhagavānraviḥ /
ViPur, 2, 12, 39.1 jñānasvarūpo bhagavān yato 'sāvaśeṣamūrtirna tu vastubhūtaḥ /
ViPur, 2, 12, 44.1 jñānaṃ viśuddhaṃ vimalaṃ viśokamaśeṣalobhādinirastasaṅgam /
ViPur, 2, 12, 46.1 yajñaḥ paśurvahnir aśeṣartviksomaḥ surāḥ svargamayaśca kāmaḥ /
ViPur, 2, 13, 8.1 ahiṃsādiṣvaśeṣeṣu guṇeṣu guṇināṃ varaḥ /
ViPur, 2, 13, 23.1 vimuktarājyatanayaḥ projjhitāśeṣabāndhavaḥ /
ViPur, 2, 13, 66.2 avidyāsaṃcitaṃ karma taccāśeṣeṣu jantuṣu //
ViPur, 2, 14, 3.1 etadvivekavijñānaṃ yadaśeṣeṣu jantuṣu /
ViPur, 2, 14, 12.3 śreyāṃsyaparamārthāni aśeṣāṇyeva bhūpate //
ViPur, 2, 14, 28.1 tasmācchreyāṃsyaśeṣāṇi nṛpaitāni na saṃśayaḥ /
ViPur, 2, 15, 4.2 prādādaśeṣavijñānaṃ sa tasmai parayā mudā //
ViPur, 3, 1, 3.2 manvantarāṇyaśeṣāṇi śrotumicchāmyanukramāt //
ViPur, 3, 1, 35.2 manvantareṣvaśeṣeṣu devatvenādhitiṣṭhati //
ViPur, 3, 1, 46.2 indraśca yo yastridaśeśabhūto viṣṇoraśeṣāstu vibhūtayastāḥ //
ViPur, 3, 2, 62.1 manvantarāṇyaśeṣāṇi kathitāni mayā tava /
ViPur, 3, 6, 26.2 kathyate bhagavānviṣṇuraśeṣeṣveva sattama //
ViPur, 3, 10, 7.2 kurvīta tattathāśeṣavṛddhikāleṣu bhūpate //
ViPur, 3, 11, 50.2 dadyādaśeṣabhūtebhyaḥ svecchayā tatsamāhitaḥ //
ViPur, 3, 11, 85.1 nāśeṣaṃ puruṣo 'śnīyādanyatra jagatīpate /
ViPur, 3, 11, 94.1 agastiragnirvaḍavānalaśca bhuktaṃ mayānnaṃ jarayatvaśeṣam /
ViPur, 3, 11, 95.2 satyena tenānnamaśeṣametadārogyadaṃ me pariṇāmametu //
ViPur, 3, 11, 119.1 aśeṣaparvasveteṣu tasmātsaṃyamibhirbudhaiḥ /
ViPur, 3, 11, 122.1 proktaparvasvaśeṣeṣu naiva bhūpāla saṃdhyayoḥ /
ViPur, 3, 12, 40.1 doṣahetūnaśeṣāṃśca vaśyātmā yo nirasyati /
ViPur, 3, 13, 29.2 śrāddhadharmairaśeṣaistu tatpūrvānarcayet pitṝn //
ViPur, 3, 15, 37.2 tatsaṃnidhānādapayāntu sadyo rakṣāṃsyaśeṣāṇyasurāśca sarve //
ViPur, 3, 17, 12.1 yato bhūtānyaśeṣāṇi prasūtāni mahātmanaḥ /
ViPur, 3, 17, 31.1 pradhānabuddhyādimayādaśeṣād yadanyadasmātparamaṃ parātman /
ViPur, 3, 17, 33.1 yannaḥ śarīreṣu yadanyadeheṣvaśeṣavastuṣvajamavyayaṃ yat /
ViPur, 3, 17, 34.2 tamanidhanamaśeṣabījabhūtaṃ prabhumamalaṃ praṇatāḥ sma vāsudevam //
ViPur, 3, 17, 38.1 yadyapyaśeṣabhūtasya vayaṃ te ca tavāṃśakāḥ /
ViPur, 3, 18, 18.1 vijñānamayamevaitadaśeṣam avagacchata /
ViPur, 3, 18, 82.1 aśeṣā bhūbhṛtaḥ pūrvaṃ vaśyā yasmai baliṃ daduḥ /
ViPur, 4, 1, 5.1 tad asya vaṃśasyānupūrvīm aśeṣapāpaprakṣālanāya maitreya tāṃ śṛṇu //
ViPur, 4, 1, 70.3 dadarśa hrasvān puruṣān aśeṣān alpaujasaḥ svalpavivekavīryān //
ViPur, 4, 2, 16.3 puraṃjayo nāma śaśādasya ca rājarṣes tanayaḥ kṣatriyavaryas taccharīre 'ham aṃśena svayam evāvatīrya tān aśeṣān asurān nihaniṣyāmi tad bhavadbhiḥ puraṃjayo 'suravadhārthāya kāryodyogaḥ kārya iti /
ViPur, 4, 2, 61.1 tatra cāśeṣaśilpiśilpapraṇetāraṃ dhātāram ivānyaṃ viśvakarmāṇam āhūya sakalakanyānām ekaikasyāḥ protphullapaṅkajāḥ kūjatkalahaṃsakāraṇḍavādivihaṃgamābhirāma jalāśayāḥ sopavanāḥ sāvakāśāḥ sādhuśayyāsanaparicchadāḥ prāsādāḥ kriyantām ityādideśa //
ViPur, 4, 2, 62.1 tacca tathaivānuṣṭhitam aśeṣaśilpaviśeṣācāryastvaṣṭā darśitavān //
ViPur, 4, 2, 64.1 tato 'navaratabhakṣyabhojyalehyādyupabhogair āgatānugatabhṛtyādīn aharniśam aśeṣagṛheṣu tāḥ kṣitīśaduhitaro bhojayāmāsuḥ //
ViPur, 4, 2, 69.1 tvatprasādād idam aśeṣam atiśobhanam //
ViPur, 4, 2, 86.1 niḥsaṅgatā muktipadaṃ yatīnāṃ saṅgād aśeṣāḥ prabhavanti doṣāḥ /
ViPur, 4, 2, 89.1 tasminn aśeṣaujasi sarvarūpiṇyavyaktavispaṣṭatanāvanante /
ViPur, 4, 2, 91.2 ityātmānam ātmanaivābhidhāyāsau saubharir apahāya putragṛhāsanaparicchadādikam aśeṣam arthajātaṃ sakalabhāryāsamaveto vanaṃ praviveśa //
ViPur, 4, 2, 92.1 tatrāpyanudinaṃ vaikhānasaniṣpādyam aśeṣaṃ kriyākalāpaṃ niṣpādya kṣapitasakalapāpaḥ paripakvamanovṛttir ātmanyagnīn samāropya bhikṣur abhavat //
ViPur, 4, 2, 95.1 yaścaitat saubharicaritam anusmarati paṭhati śṛṇoti avadhārayati lekhayati tasyāṣṭau janmanyasanmatir asaddharmo vā manaso 'sanmārgācaraṇam aśeṣaheyeṣu vā mamatvaṃ na bhavati //
ViPur, 4, 3, 4.1 rasātale ca mauneyā nāma gandharvāḥ ṣaṭkoṭisaṃkhyās tair aśeṣāṇi nāgakulāny apahṛtapradhānaratnādhipatyāny akriyanta //
ViPur, 4, 3, 5.1 taiś ca gandharvavīryavidhūtair bhagavān aśeṣadeveśastavaśravaṇonmīlitonnidrapuṇḍarīkanayano jalaśayano nidrāvasānād vibuddhaḥ praṇipatyābhihitaḥ /
ViPur, 4, 4, 12.1 tataścāsamañjasacaritānukāribhiḥ sāgarair apadhvastayajñaiḥ sanmārge jagati devāḥ sakalavidyāmayam asaṃspṛṣṭam aśeṣadoṣair bhagavataḥ puruṣottamasyāṃśabhūtaṃ kapilaṃ praṇamya tadartham ūcuḥ //
ViPur, 4, 4, 20.1 nātidūre 'vasthitaṃ ca bhagavantam apaghane śaratkāle 'rkam iva tejobhir avanatamūrdham adhaścāśeṣadiśaścodbhāsayamānaṃ hayahartāraṃ kapilarṣim apaśyan //
ViPur, 4, 4, 23.1 sagaro 'pyavagamyāśvānusāri tat putrabalam aśeṣaṃ paramarṣiṇā kapilena tejasā dagdhaṃ tato 'ṃśumantam asamañjasaputram aśvānayanāya yuyoja //
ViPur, 4, 4, 80.2 tathā tam evaṃ munijanānusmṛtaṃ bhagavantam askhalitagatiḥ prāpayeyam ityaśeṣadevagurau bhagavaty anirdeśyavapuṣi sattāmātrātmanyātmānaṃ paramātmani vāsudevākhye yuyoja /
ViPur, 4, 4, 92.1 sakalakṣatriyakṣayakāriṇam aśeṣahaihayakuladhūmaketubhūtaṃ ca paraśurāmam apāstavīryabalāvalepaṃ cakāra //
ViPur, 4, 4, 95.1 baddhvā cāmbhonidhim aśeṣarākṣasakulakṣayaṃ kṛtvā daśānanāpahṛtāṃ bhāryāṃ tadvadhād apahṛtakalaṅkām apy analapraveśaśuddhām aśeṣadevasaṅghaiḥ stūyamānaśīlāṃ janakarājakanyām ayodhyām āninye //
ViPur, 4, 4, 95.1 baddhvā cāmbhonidhim aśeṣarākṣasakulakṣayaṃ kṛtvā daśānanāpahṛtāṃ bhāryāṃ tadvadhād apahṛtakalaṅkām apy analapraveśaśuddhām aśeṣadevasaṅghaiḥ stūyamānaśīlāṃ janakarājakanyām ayodhyām āninye //
ViPur, 4, 4, 100.1 ityevamādi atibalaparākramavikramaṇair atiduṣṭasaṃhāriṇo 'śeṣasya jagato niṣpāditasthitayo rāmalakṣmaṇabharataśatrughnāḥ punar api divam ārūḍhāḥ //
ViPur, 4, 5, 18.1 tad aham icchāmi sakalalokalocaneṣu vastuṃ na punaḥ śarīragrahaṇaṃ kartum ityevam uktair devair asāv aśeṣabhūtānāṃ netreṣv avatāritaḥ //
ViPur, 4, 6, 7.1 taṃ ca bhagavān abjayoniḥ aśeṣauṣadhīdvijanakṣatrāṇām ādhipatye 'bhyaṣecayat //
ViPur, 4, 6, 17.1 tataś ca samastaśastrāṇyasureṣu rudrapurogamā devā deveṣu cāśeṣadānavā mumucuḥ //
ViPur, 4, 6, 18.1 evaṃ devāsurāhavasaṃkṣobhakṣubdhahṛdayam aśeṣaṃ eva jagad brahmāṇaṃ śaraṇaṃ jagāma //
ViPur, 4, 6, 36.1 dṛṣṭamātre ca tasminn apahāya mānam aśeṣam apāsya svargasukhābhilāṣaṃ tanmanaskā bhūtvā tam evopatasthe //
ViPur, 4, 7, 36.1 tasyāṃ cāśeṣakṣatrahantāraṃ paraśurāmasaṃjñaṃ bhagavataḥ sakalalokaguror nārāyaṇasyāṃśaṃ jamadagnir ajījanat //
ViPur, 4, 8, 9.1 sa hi saṃsiddhakāryakaraṇaḥ sakalasaṃbhūtiṣv aśeṣajñānavidā bhagavatā nārāyaṇena cātītasaṃbhūtau tasmai varo dattaḥ //
ViPur, 4, 8, 12.1 sa ca bhadraśreṇyavaṃśavināśanād aśeṣaśatravo 'nena jitā iti śatrujid abhavat //
ViPur, 4, 9, 9.1 rajināpi devasainyasahāyenānekair mahāstrais tad aśeṣamahāsurabalaṃ niṣūditam //
ViPur, 4, 9, 11.1 bhayatrāṇād annadānād bhavān asmatpitāśeṣalokānām uttamottamo bhavān yasyāhaṃ putras trilokendraḥ //
ViPur, 4, 10, 15.1 atha śarmiṣṭhātanayam aśeṣakanīyāṃsaṃ pūruṃ tathaivāha //
ViPur, 4, 11, 2.0 yatrāśeṣalokanivāso manuṣyasiddhagandharvayakṣarākṣasaguhyakakiṃpuruṣāpsaroragavihagadaityadānavādityarudravasvaśvimaruddevarṣibhir mumukṣibhir dharmārthakāmamokṣārthibhiś ca tattatphalalābhāya sadābhiṣṭuto 'paricchedyamāhātmyāṃśena bhagavān anādinidhano viṣṇur avatatāra //
ViPur, 4, 11, 13.1 teneyam aśeṣadvīpavatī pṛthivī samyak paripālitā //
ViPur, 4, 11, 19.1 māhiṣmatyāṃ digvijayābhyāgato narmadājalāvagāhanakrīḍātipānamadākulenāyatnenaiva tenāśeṣadevadaityagandharveśajayodbhūtamadāvalepo 'pi rāvaṇaḥ paśur iva baddhvā svanagaraikānte sthāpitaḥ //
ViPur, 4, 12, 24.1 vijayinaṃ ca rājānam aśeṣapaurabhṛtyaparijanāmātyasametā śaibyā draṣṭum adhiṣṭhānadvāram āgatā //
ViPur, 4, 13, 19.1 satrājito 'py amalamaṇiratnasanāthakaṇṭhatayā sūrya iva tejobhir aśeṣadigantarāṇy udbhāsayan dvārakāṃ viveśa //
ViPur, 4, 13, 30.1 tacca śucinā dhriyamāṇam aśeṣam eva suvarṇasravādikaṃ guṇajātam utpādayati anyathā dhārayantam eva hantīty ajānann asāvapi prasenas tena kaṇṭhasaktena syamantakenāśvam āruhyāṭavyāṃ mṛgayām agacchat //
ViPur, 4, 13, 60.1 bhagavān api yathānubhūtam aśeṣaṃ yādavasamāje yathāvad ācacakṣe //
ViPur, 4, 13, 100.2 na me dvārakayā na tvayā na cāśeṣabandhubhiḥ kāryam alam alam ebhir mamāgrato 'līkaśapathair ity ākṣipya tatkathāṃ kathaṃcit prasādyamāno 'pi na tasthau //
ViPur, 4, 13, 138.2 tad aśeṣarāṣṭropakārakaṃ bhavatsakāśe tiṣṭhati tiṣṭhatu sarva eva vayaṃ tatprabhāvaphalabhujaḥ kiṃtveṣa balabhadro 'smān āśaṅkitavāṃs tad asmatprītaye darśayasvety abhidhāya joṣaṃ sthite bhagavati vāsudeve saratnaḥ so 'cintayat //
ViPur, 4, 13, 141.1 tasya ca dhāraṇakleśenāham aśeṣopabhogeṣv asaṅgimānaso na vedmi svasukhakalām api //
ViPur, 4, 13, 142.1 etāvanmātram apy aśeṣarāṣṭropakārī dhārayituṃ na śaknoti bhavān manyata ity ātmanā na coditavān //
ViPur, 4, 13, 154.1 etacca sarvakālaṃ śucinā brahmacaryādiguṇavatā dhriyamāṇam aśeṣarāṣṭrasyopakārakam aśucinā dhriyamāṇam ādhāram eva hanti //
ViPur, 4, 13, 156.1 āryabalabhadreṇāpi madirāpānādyaśeṣopabhogaparityāgaḥ kāryaḥ //
ViPur, 4, 13, 159.1 tvaddhṛtaṃ cāsya rāṣṭrasyopakārakaṃ tad bhavān aśeṣarāṣṭranimittam etat pūrvavad dhārayatvanyan na vaktavyam ity ukto dānapatis tathety āha jagrāha ca tan mahāratnam //
ViPur, 4, 15, 12.1 tataś ca tatkālakṛtānāṃ teṣām aśeṣāṇām evācyutanāmnām anavaratam anekajanmasu vardhitavidveṣānubandhicitto vinindanasaṃtarjanādiṣūccāraṇam akarot //
ViPur, 4, 15, 13.0 tac ca rūpam utphullapadmadalāmalākṣim atyujjvalapītavastradhāryamalakirīṭakeyūrahārakaṭakādiśobhitam udāracaturbāhuśaṅkhacakragadādharam atiprarūḍhavairānubhāvād aṭanabhojanasnānāsanaśayanādiṣv aśeṣāvasthāntareṣu nānyatropayayāvasya cetasaḥ //
ViPur, 4, 20, 15.1 tataś cāśeṣarāṣṭravināśam avekṣyāsau rājā brāhmaṇān apṛcchat kasmād asmākaṃ rāṣṭre devo na varṣati ko mamāparādha iti //
ViPur, 4, 20, 33.1 śaṃtanor apy amaranadyāṃ jāhnavyām udārakīrtir aśeṣaśāstrārthavid bhīṣmaḥ putro 'bhūt //
ViPur, 4, 24, 75.1 balam evāśeṣadharmahetuḥ //
ViPur, 4, 24, 98.1 śrautasmārte ca dharme viplavam atyantam upagate kṣīṇaprāye ca kalāvaśeṣajagatsraṣṭuścarācaraguror ādimadhyāntarahitasya brahmamayasyātmarūpiṇo bhagavato vāsudevasyāṃśaḥ /
ViPur, 4, 24, 98.3 jagaty atrāvatīrya sakalamlecchadasyuduṣṭācaraṇacetasām aśeṣāṇām aparicchinnaśaktimāhātmyaḥ kṣayaṃ kariṣyati /
ViPur, 4, 24, 99.1 anantaraṃ cāśeṣakaler avasāne niśāvasāne vibuddhānām iva teṣām eva janapadānām amalasphaṭikadalaśuddhā matayo bhaviṣyanti //
ViPur, 4, 24, 100.1 teṣāṃ ca bījabhūtānām aśeṣamanuṣyāṇāṃ pariṇatānām api tatkālakṛtāpatyaprasūtir bhaviṣyati //
ViPur, 4, 24, 138.2 tasya pāpam aśeṣaṃ vai praṇaśyaty amalātmanaḥ //
ViPur, 5, 1, 29.2 ityākarṇya dharāvākyamaśeṣaṃ tridaśaistataḥ /
ViPur, 5, 1, 53.3 taducyatāmaśeṣaṃ ca siddham evāvadhāryatām //
ViPur, 5, 1, 63.1 tataḥ kṣayamaśeṣāste daiteyā dharaṇītale /
ViPur, 5, 1, 82.2 sthānairanekaiḥ pṛthivīmaśeṣāṃ maṇḍayiṣyasi //
ViPur, 5, 1, 86.2 nṝṇāmaśeṣakāmāṃstvaṃ prasannā sampradāsyasi //
ViPur, 5, 2, 14.3 avakāśamaśeṣasya yaddadāti nabhaśca tat //
ViPur, 5, 5, 14.2 rakṣatu tvāmaśeṣāṇāṃ bhūtānāṃ prabhavo hariḥ /
ViPur, 5, 7, 31.1 atyarthamadhurālāpahṛtāśeṣamanodhanam /
ViPur, 5, 9, 24.1 smarāśeṣajagannātha kāraṇaṃ kāraṇāgrajam /
ViPur, 5, 9, 28.1 divyaṃ hi rūpaṃ tava vetti nānyo devairaśeṣairavatārarūpam /
ViPur, 5, 10, 9.2 kleśaiḥ kuyogino 'śeṣairantarāyahatā iva //
ViPur, 5, 13, 21.2 tadaprāptimahāduḥkhavilīnāśeṣapātakā //
ViPur, 5, 21, 23.1 astragrāmamaśeṣaṃ ca proktamātramavāpya tau /
ViPur, 5, 27, 18.1 hatvā sainyamaśeṣaṃ tu tasya daityasya mādhaviḥ /
ViPur, 5, 30, 25.2 evamastu yathecchā te tvamaśeṣaiḥ surāsuraiḥ /
ViPur, 5, 30, 65.1 chinneṣvaśeṣabāṇeṣu śastreṣvastreṣu ca tvaran /
ViPur, 5, 33, 23.1 pralayo 'yamaśeṣasya jagato nūnam āgataḥ /
ViPur, 5, 33, 34.1 chidyamāneṣvaśeṣeṣu śareṣvastre ca sīdati /
ViPur, 5, 34, 41.2 kṛtyāgarbhām aśeṣāṃ tāṃ tadā vārāṇasīṃ purīm //
ViPur, 5, 34, 42.2 aśeṣakośakoṣṭhāṃ tāṃ durnirīkṣyāṃ surairapi //
ViPur, 5, 34, 43.1 jvālāpariṣkṛtāśeṣagṛhaprākāracatvarām /
ViPur, 5, 38, 60.1 tacca niṣpāditaṃ kāryam aśeṣā bhūbhṛto hatāḥ /
ViPur, 6, 1, 6.1 caturyugāṇy aśeṣāṇi sadṛśāni svarūpataḥ /
ViPur, 6, 3, 17.2 sthitaḥ pibaty aśeṣāṇi jalāni munisattama //
ViPur, 6, 3, 21.2 dahanty aśeṣaṃ trailokyaṃ sapātālatalaṃ dvija //
ViPur, 6, 5, 34.2 hāsyaḥ parijanasyāpi nirviṇṇāśeṣabāndhavaḥ //
ViPur, 6, 5, 75.2 sa ca bhūteṣv aśeṣeṣu vakārārthas tato 'vyayaḥ //
ViPur, 6, 5, 84.2 icchāgṛhītābhimatorudehaḥ saṃsādhitāśeṣajagaddhito 'sau //
ViPur, 6, 6, 44.1 tam ūcur mantriṇo rājyam aśeṣaṃ prārthyatām ayam /
ViPur, 6, 7, 2.3 rājyam etad aśeṣaṃ te yatra gṛdhnanty apaṇḍitāḥ //
ViPur, 6, 7, 46.3 yadādhāram aśeṣaṃ taddhanti doṣasamudbhavam //
ViPur, 6, 7, 58.1 bhūpa bhūtāny aśeṣāṇi bhūtānāṃ ye ca hetavaḥ /
ViPur, 6, 7, 68.1 etāny aśeṣarūpāṇi tasya rūpāṇi pārthiva /
ViPur, 6, 7, 92.2 prāpaṇīyas tathaivātmā prakṣīṇāśeṣabhāvanaḥ //
ViPur, 6, 7, 97.3 tavopadeśenāśeṣo naṣṭaś cittamalo yataḥ //
ViPur, 6, 8, 20.2 maitreyāśeṣapāpānāṃ dhātūnām iva pāvakaḥ //
ViPur, 6, 8, 63.2 pradiśatu bhagavān aśeṣapuṃsāṃ harir apajanmajarādikāṃ sa siddhim //
Viṣṇusmṛti
ViSmṛ, 1, 36.2 antarasthena hariṇā vigatāśeṣakalmaṣam //
Yogasūtrabhāṣya
YSBhā zu YS, 3, 49.1, 2.1 sarvātmāno guṇā vyavasāyavyavaseyātmakāḥ svāminaṃ kṣetrajñaṃ praty aśeṣadṛśyātmatvenopasthitā ity arthaḥ //
Yājñavalkyasmṛti
YāSmṛ, 2, 34.2 vidvān aśeṣam ādadyāt sa sarvasya prabhur yataḥ //
Śatakatraya
ŚTr, 1, 92.1 sṛjati tāvad aśeṣaguṇakaraṃ puruṣaratnam alaṃkaraṇaṃ bhuvaḥ /
ŚTr, 2, 71.1 yadāsīd ajñānaṃ smaratimirasañcārajanitaṃ tadā dṛṣṭanārīmayam idam aśeṣaṃ jagad iti /
ŚTr, 3, 66.1 etasmād viramendriyārthagahanādāyāsakād āśrayaśreyomārgam aśeṣaduḥkhaśamanavyāpāradakṣaṃ kṣaṇāt /
Śikṣāsamuccaya
ŚiSam, 1, 3.1 śrutvā [... au3 letterausjhjh] pāpaṃ anuddhatātmā pūrvārjitaṃ ca vipulaṃ kṣapayaty aśeṣam /
Ṭikanikayātrā
Ṭikanikayātrā, 6, 3.2 yady asya phalaṃ divasis tadaśeṣaṃ kālahorāyām //
Aṣṭāvakragīta
Aṣṭāvakragīta, 18, 86.2 svabhāvabhūmiviśrāntivismṛtāśeṣasaṃsṛteḥ //
Bhairavastava
Bhairavastava, 1, 2.1 tvanmayam etad aśeṣam idānīṃ bhāti mama tvadanugrahaśaktyā /
Bhāgavatapurāṇa
BhāgPur, 1, 15, 29.2 bhaktyā nirmathitāśeṣakaṣāyadhiṣaṇo 'rjunaḥ //
BhāgPur, 1, 15, 40.2 nirmamo nirahaṅkāraḥ saṃchinnāśeṣabandhanaḥ //
BhāgPur, 1, 18, 31.1 eṣa kiṃ nibhṛtāśeṣakaraṇo mīlitekṣaṇaḥ /
BhāgPur, 3, 15, 36.1 bhūyād aghoni bhagavadbhir akāri daṇḍo yo nau hareta surahelanam apy aśeṣam /
BhāgPur, 4, 9, 7.1 ekas tvam eva bhagavann idam ātmaśaktyā māyākhyayoruguṇayā mahadādyaśeṣam /
BhāgPur, 4, 9, 43.2 viṣvaksenāṅghrisaṃsparśahatāśeṣāghabandhanam //
BhāgPur, 4, 21, 4.1 prajāstaṃ dīpabalibhiḥ sambhṛtāśeṣamaṅgalaiḥ /
BhāgPur, 4, 21, 8.2 tadādirājasya yaśo vijṛmbhitaṃ guṇairaśeṣairguṇavatsabhājitam /
BhāgPur, 4, 21, 9.2 so 'bhiṣiktaḥ pṛthurviprairlabdhāśeṣasurārhaṇaḥ /
BhāgPur, 4, 21, 10.1 ko nvasya kīrtiṃ na śṛṇotyabhijño yadvikramocchiṣṭamaśeṣabhūpāḥ /
BhāgPur, 4, 21, 18.1 vyañjitāśeṣagātraśrīrniyame nyastabhūṣaṇaḥ /
BhāgPur, 4, 21, 31.1 yatpādasevābhirucistapasvinām aśeṣajanmopacitaṃ malaṃ dhiyaḥ /
BhāgPur, 4, 21, 32.1 vinirdhutāśeṣamanomalaḥ pumānasaṅgavijñānaviśeṣavīryavān /
BhāgPur, 4, 21, 39.1 yatsevayāśeṣaguhāśayaḥ svarāḍ viprapriyastuṣyati kāmamīśvaraḥ /
BhāgPur, 4, 23, 1.3 ātmanā vardhitāśeṣasvānusargaḥ prajāpatiḥ //
BhāgPur, 8, 6, 14.2 samāgatāste bahirantarātman kiṃ vānyavijñāpyamaśeṣasākṣiṇaḥ //
BhāgPur, 8, 6, 29.2 śriyā paramayā juṣṭaṃ jitāśeṣamupāgaman //
BhāgPur, 10, 3, 25.2 vyakte 'vyaktaṃ kālavegena yāte bhavānekaḥ śiṣyate 'śeṣasaṃjñaḥ //
BhāgPur, 11, 12, 21.1 yasminn idaṃ protam aśeṣam otaṃ paṭo yathā tantuvitānasaṃsthaḥ /
BhāgPur, 11, 18, 19.2 vibhajya pāvitaṃ śeṣaṃ bhuñjītāśeṣam āhṛtam //
Bhāratamañjarī
BhāMañj, 1, 611.2 jāmadagnya ivāśeṣaḥ śastrāstrajñānakovidaḥ //
BhāMañj, 5, 179.2 vimohakāmāñjalinā janaughaṃ pibannaśeṣaṃ maraṇaṃ na mṛtyuḥ //
BhāMañj, 5, 324.2 ratnapratimitāśeṣalokaṃ jagadivāparam //
BhāMañj, 5, 434.2 yajñavyayīkṛtāśeṣadhanamaśvānayācata //
BhāMañj, 5, 594.1 prasthitaṃ māṃ tato dṛṣṭvā nirjitāśeṣabhūmipam /
BhāMañj, 6, 8.1 vīrāṇāṃ bhūmipālānāmaśeṣe 'sminsamāgame /
BhāMañj, 6, 139.2 cakrārūḍhamivāśeṣaṃ paśyāmi nikhilaṃ jagat //
BhāMañj, 6, 183.2 tatpādalagnamukuṭaḥ prakaṭaṃ praṇamya lebhe tadāśiṣamaśeṣamahīpajaitrīm //
BhāMañj, 7, 196.1 aśeṣaṃ kṣapayatyeṣa sainyaṃ vajrisutātmajaḥ /
BhāMañj, 7, 393.1 parāṅmukhīkṛtāśeṣasubhaṭaḥ so 'tha māninaḥ /
BhāMañj, 9, 33.1 kṣapitāśeṣanṛpateḥ śalyasyātha yudhiṣṭhiraḥ /
BhāMañj, 13, 220.2 aśeṣasaṃśayacchettā sa me jñānaṃ pravakṣyati //
BhāMañj, 13, 666.1 tataḥ prātaḥ śakalitāśeṣaśākhāsamākulam /
BhāMañj, 13, 1133.1 jñānānilahṛtāśeṣavikalpaghanaḍambaraḥ /
BhāMañj, 13, 1782.1 sa galitasakalāntaḥsvāntaviśrāntimūlodgatanijabalaśaktisphoṭitāśeṣacakram /
BhāMañj, 16, 9.1 sūrye vighaṭṭitāśeṣadiktaṭe vāti mārute /
BhāMañj, 19, 19.1 sā lokānbrahmalokāntānaśeṣānvidrutā javāt /
Dhanvantarinighaṇṭu
DhanvNigh, 6, 11.1 śulvaṃ tanau nayati śeṣamaśeṣadhātūn rogān karoti vividhāṃśca nihanti kāntim /
Garuḍapurāṇa
GarPur, 1, 89, 21.2 kavyairaśeṣair vidhivallokadvayaphalapradān //
GarPur, 1, 89, 25.2 bhogairaśeṣairvidhivannāgaiḥ kāmānabhīpsubhiḥ //
GarPur, 1, 89, 34.1 kavyānyaśeṣāṇi ca yānyabhīṣṭānyatīva teṣāṃ mama pūjitānām /
GarPur, 1, 115, 82.2 aśeṣaṃ haraṇīyaṃ ca vidyā na hriyate paraiḥ //
GarPur, 1, 147, 65.1 yāti dehaṃ ca nāśeṣaṃ santāpādīnkarotyataḥ /
Hitopadeśa
Hitop, 2, 132.4 aśeṣadoṣaduṣṭo 'pi kāyaḥ kasya na vallabhaḥ //
Kathāsaritsāgara
KSS, 1, 2, 75.2 māmādāya nijotsāhaśamitāśeṣatadvyatham //
KSS, 2, 2, 85.2 nīto 'bhūtkathitāśeṣanijavṛttāntakautukaḥ //
KSS, 2, 4, 91.1 taddṛṣṭvā śikṣitāśeṣaveṣayoṣijjagāda tām /
KSS, 2, 5, 58.2 tatpatnīnāmaśeṣāṇāṃ nūtanendūdayo dṛśi //
KSS, 2, 5, 103.2 muṣitāśeṣakoṣāṃ tāṃ dūrātsiddhikarīṃ vaṇik //
KSS, 3, 1, 114.2 uvācālocitāśeṣakāryo yaugandharāyaṇaḥ //
KSS, 3, 4, 25.2 sūcayadbhir ivāśeṣabhūpālopāyanāgamam //
KSS, 4, 2, 149.2 aśeṣam aṭavīrājyaṃ ratnopāyanadāyinā //
KSS, 5, 1, 183.1 kuto mamādyāpi dhanaṃ taddhyaśeṣaṃ gṛhe mayā /
KSS, 5, 3, 232.2 tāvanmāṃsam aśeṣaṃ tad vratinā tena bhakṣitam //
KSS, 5, 3, 280.2 yugapad atha dadau tāḥ śaktidevāya tasmai muditamatiraśeṣāstatra vidyādharendraḥ //
Kṛṣiparāśara
KṛṣiPar, 1, 44.3 aviralapṛthudhārāsāndravṛṣṭipravāhair dharaṇitalam aśeṣaṃ plāvyate somavāre //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 47.2 anekajanmārjitapāpasañcayaṃ dahaty aśeṣaṃ smṛtamātrayaiva //
KAM, 1, 56.2 maitreyāśeṣapāpānāṃ dhātūnām iva pāvakaḥ //
KAM, 1, 75.2 nādagdhāśeṣapāpānāṃ bhakti bhavati keśave //
Mahācīnatantra
Mahācīnatantra, 7, 23.2 aśeṣajāḍyaharaṇaṃ paramātmaprakāśanam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 4.0 tathā hi tena pratyakṣaikapramāṇavādināpi caturmahābhūtavyatiriktatattvāntarānabhyupagame mṛtpāṣāṇādisthāvaralakṣaṇā pṛthivī jalādiś ca saraḥsaritsamudrādir nādṛṣṭasya guṇabhedena sarvaṃ pratyakṣeṇāvagāhituṃ śakyaṃ tasya pratiniyatavyaktihetutvenāśeṣajagadantargatapadārthaviṣayānvayagrahaṇākṣamatvāt //
Narmamālā
KṣNarm, 1, 53.2 vidyamānamaśeṣaṃ tatkariṣye prakaṭaṃ tava //
Rasahṛdayatantra
RHT, 11, 12.1 nirvāhaṇavidhireṣaḥ prakāśito'śeṣadoṣaśamanāya /
Rasamañjarī
RMañj, 3, 68.2 naśyanti jaṅgamaviṣāṇyaśeṣāṇi na saṃśayaḥ //
Rasaprakāśasudhākara
RPSudh, 3, 57.2 rogānaśeṣānmaladoṣajātān hinasti caiṣā rasaparpaṭī hi //
Rasaratnasamuccaya
RRS, 1, 26.2 rogasaṃghamaśeṣāṇāṃ narāṇāṃ nātra saṃśayaḥ //
RRS, 2, 8.1 vajrābhraṃ vahnisaṃtaptaṃ nirmuktāśeṣavaikṛtam /
RRS, 2, 51.2 jūrtiṃ śvāsagadaṃ pramehamaruciṃ kāsāmayaṃ durdharaṃ mandāgniṃ jaṭharavyathāṃ vijayate yogairaśeṣāmayān //
RRS, 2, 101.2 mūlārtiṃ grahaṇīṃ ca śūlamatulaṃ yakṣmāmayaṃ kāmalāṃ sarvānpittamarudgadānkimaparairyogairaśeṣāmayān //
RRS, 2, 163.1 yonirogānaśeṣāṃśca viṣamāṃśca jvarānapi /
RRS, 5, 41.2 līḍhaṃ prātaḥ kṣapayatitarāṃ yakṣmapāṇḍūdarārśaḥ śvāsaṃ kāsaṃ nayanajarujaḥ pittarogānaśeṣān //
RRS, 5, 188.1 kapharogānaśeṣāṃśca mūtrarogāṃśca sarvaśaḥ /
RRS, 15, 75.1 sūtirogān aśeṣāṃśca śūlaṃ nānāvidhaṃ tathā /
RRS, 16, 122.2 maṃdāgniprabhavāśeṣarogasaṃghātaghātinī //
RRS, 16, 152.2 bhāgo dvādaśako rasasya tu dinaṃ vallyaṃbughṛṣṭaṃ śanaiḥ siddho'yaṃ vaḍavānalo gajapuṭe rogānaśeṣāñjayet //
RRS, 22, 22.2 dhanyo buddhikaraśca putrajananaḥ saubhāgyakṛdyoṣitāṃ nirdoṣaḥ smaramandirāmayaharo yogādaśeṣārtinut //
Rasendracintāmaṇi
RCint, 8, 130.2 nirvāpayedaśeṣaṃ śeṣaṃ triphalāmbu rakṣecca //
RCint, 8, 246.1 pāṇḍutvaṃ raktapittaṃ garalabhavagadān pīnasaṃ plīharogaṃ hanyād āmānilotthān kaphapavanakṛtān pittarogānaśeṣān /
Rasendracūḍāmaṇi
RCūM, 10, 8.1 vajrābhraṃ vahnisaṃtaptaṃ nirmuktāśeṣavaikṛtam /
RCūM, 10, 53.2 jūrtiṃ śvāsagadaṃ pramehamaruciṃ kāsāmayaṃ durdharaṃ mandāgniṃ jaṭharavyathāṃ vijayate yogairaśeṣāmayān //
RCūM, 10, 94.2 mūlārtiṃ grahaṇīṃ ca śūlamatulaṃ yakṣmāmayān kāmalāṃ sarvānpittamarudgadān kimaparaṃ yogairaśeṣān gadān //
RCūM, 10, 128.2 yonirogānaśeṣāṃśca viṣamāṃśca jvarānapi /
RCūM, 14, 39.2 līḍhaṃ prātaḥ kṣapayatitarāṃ yakṣmapāṇḍūdarārśaḥ kāsaṃ śvāsaṃ nayanajarujaḥ pittarogānaśeṣān //
RCūM, 14, 159.1 kapharogānaśeṣāṃśca mūtrarogāṃśca sarvaśaḥ /
Rasārṇava
RArṇ, 1, 5.1 tvatprasādācchrutaṃ sarvam aśeṣamavadhāritam /
Rājanighaṇṭu
RājNigh, 2, 5.2 nānāvarṇam aśeṣajantusukhadaṃ deśaṃ budhā madhyamaṃ doṣodbhūtivikopaśāntisahitaṃ sādhāraṇaṃ taṃ viduḥ //
Skandapurāṇa
SkPur, 5, 7.2 pitṛsargaṃ tathāśeṣaṃ brahmaṇo mānameva ca //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 47.0 vastutastu etadvīryasāram evāśeṣam //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 11.2, 1.0 yathā paśyantīrūpāvikalpakadidṛkṣāvasare didṛkṣito 'rtho 'ntarabhedena sphurati tathaiva svacchandādyadhvaprakriyoktān dharādiśivāntāntarbhāvino 'śeṣānarthān vyāpyeti sarvam aham iti sadāśivavat svavikalpānusaṃdhānapūrvakam avikalpāntam abhedavimarśāntaḥkroḍīkāreṇācchādya yadāvatiṣṭhate asyāḥ samāpatterna vicalati tāvad aśeṣavedyaikīkāreṇonmiṣattāvadvedyagrāsīkārimahāpramātṛtāsamāveśacamatkārarūpaṃ yat phalaṃ tat svayam evāvabhotsyate svasaṃvidevānubhaviṣyati kim atra bahunā pratipāditena //
Tantrasāra
TantraS, 1, 18.0 dhvastāśeṣamalātmasaṃvidudaye mokṣaś ca tenāmunā śāstreṇa prakaṭīkaromi nikhilaṃ yaj jñeyatattvaṃ bhavet //
TantraS, 5, 23.0 evam uccāraviśrāntau yat paraṃ spandanaṃ galitāśeṣavedyaṃ yac ca unmiṣad vedyaṃ yac ca unmiṣitavedyaṃ tad eva liṅgatrayam iti vakṣyāmaḥ svāvasare //
TantraS, 6, 54.0 asmāt sāmanasyāt akalyāt kālāt nimeṣonmeṣamātratayā proktāśeṣakālaprasarapravilayacakrabhramodayaḥ //
TantraS, 7, 24.0 yāvad aśeṣaśaktitattvānto 'dhvā śivatattvena vyāptaḥ //
Tantrāloka
TĀ, 3, 205.1 pratyāhṛtāśeṣaviśvānuttare sā nilīyate /
TĀ, 4, 72.1 san apyaśeṣapāśaughavinivartanakovidaḥ /
TĀ, 4, 182.2 hṛdaye svavimarśo 'sau drāvitāśeṣaviśvakaḥ //
TĀ, 6, 179.1 chāditaprathitāśeṣaṃ śaktirekaḥ śivastathā /
TĀ, 11, 56.2 aśeṣaśaktipaṭalīlīlālāmpaṭyapāṭavāt //
TĀ, 16, 33.1 saṃdraṣṭā darśitāśeṣasamyakpūjitamaṇḍalaḥ /
TĀ, 17, 7.2 tato 'gnau tarpitāśeṣamantre cidvyomamātrake //
TĀ, 17, 105.2 parānandamahāvyāptir aśeṣamalavicyutiḥ //
TĀ, 20, 15.2 karmāṇi tatrāśeṣāṇi pūrvoktānyācaredguruḥ //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 11.1, 9.0 sarvavyāpikā ca tvagvṛttigamanikayā nikhilavyāpakatvāt aśeṣasparśasvīkaraṇāya unmiṣitā iti caryāpañcakodayaḥ //
Ānandakanda
ĀK, 1, 15, 622.2 rogānaśeṣān ṣaṇmāsāddhanyāt saṃvatsarādbhavet //
ĀK, 1, 16, 33.1 kṣīṇe poṣamupādadhāti vipulaṃ pūrṇātijīrṇojjvalaṃ mandāgniṃ grahaṇīṃ nikṛntatitarāṃ doṣānaśeṣānapi /
ĀK, 1, 17, 88.1 doṣān aśeṣān śamayed rogānapi vināśayet /
ĀK, 1, 19, 24.1 saṃtāpitamahīdikkaḥ śoṣitāśeṣabhūrasaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 2.1, 1.0 nidānasthāne jñātahetvādinā tathā vimāne pratītarasadoṣādimānena kartavyacikitsāyā adhikaraṇaṃ śarīraṃ jñātavyaṃ bhavati yato'pratipanne 'śeṣāviśeṣataḥ śarīre na śarīravijñānādhīnā cikitsā sādhvī bhavati ataḥ śarīraṃ kāraṇotpattisthitivṛddhyādiviśeṣaiḥ pratipādayituṃ śārīraṃ sthānamucyate //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 27.2 imāṃ dharitrīmanayat svadeśaṃ daityo vijitya tridaśānaśeṣān //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 4.1, 2.0 śubhāśubhātmakāśeṣakarmasaṃskāravigraham //
ŚSūtraV zu ŚSūtra, 1, 13.1, 1.0 yad yad dṛśyam aśeṣaṃ tac charīraṃ tasya yoginaḥ //
ŚSūtraV zu ŚSūtra, 3, 22.1, 2.0 samyagvikasitāśeṣagranthyavaṣṭambhadhībalāt //
ŚSūtraV zu ŚSūtra, 3, 37.1, 5.0 sarvasādhāraṇāśeṣanirmitiś ca bhavet tadā //
Śukasaptati
Śusa, 14, 2.9 nirastāśeṣasaṃskārā svadehe 'pi parāṅmukhī //
Śusa, 23, 19.3 tasmai pitrā vidyāścāśeṣā grāhitāḥ /
Gheraṇḍasaṃhitā
GherS, 2, 30.1 bahukadaśanabhuktaṃ bhasma kuryād aśeṣaṃ janayati jaṭharāgniṃ jārayet kālakūṭam /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 17.1 brūhy aśeṣeṇa naḥ sūta yasmād adyāgato hy asi /
GokPurS, 1, 48.2 aśeṣaprāṇināṃ sattvāc catuṣpādaṃ trinetrakam //
Haribhaktivilāsa
HBhVil, 1, 62.1 nīrujo nirjitāśeṣapātakaḥ śraddhayānvitaḥ /
HBhVil, 1, 63.1 yuvā viniyatāśeṣakaraṇaḥ karuṇālayaḥ /
HBhVil, 1, 178.1 tato viśuddhaṃ vimalaṃ viśokam aśeṣalobhādinirastasaṅgam /
HBhVil, 3, 49.2 prāyaścittāny aśeṣāṇi tapaḥ karmātmakāni vai /
HBhVil, 3, 49.3 yāni teṣām aśeṣāṇāṃ kṛṣṇānusmaraṇaṃ param //
HBhVil, 3, 54.3 so 'py aśeṣaḥ kṣayaṃ yāti smṛtvā kṛṣṇāṅghripaṅkajam //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 10.1 aśeṣatāpataptānāṃ samāśrayamaṭho haṭhaḥ /
HYP, Prathama upadeśaḥ, 10.2 aśeṣayogayuktānām ādhārakamaṭho haṭhaḥ //
HYP, Prathama upadeśaḥ, 34.1 bahu kadaśanabhuktaṃ bhasma kuryād aśeṣaṃ janayati jaṭharāgniṃ jārayet kālakūṭam /
HYP, Dvitīya upadeśaḥ, 29.1 aśeṣadoṣopacayaṃ nihanyād abhyasyamānaṃ jalavastikarma /
HYP, Dvitīya upadeśaḥ, 35.1 aśeṣadoṣāmayaśoṣaṇī ca haṭhakriyā maulir iyaṃ ca nauliḥ /
Mugdhāvabodhinī
MuA zu RHT, 4, 12.2, 7.2 dvistrirevamaśeṣaṃ tu dhmātaḥ sattvaṃ vimuñcati //
MuA zu RHT, 11, 12.2, 2.0 eṣaḥ kimarthaḥ aśeṣadoṣaśamanāya dhātvādīnāṃ samastadoṣanāśanāyetyarthaḥ //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 43.1 śiṣyo 'pi pūrṇatāṃ bhāvayitvā kṛtārthas taṃ guruṃ yathāśakti vittair upacarya viditaveditavyo 'śeṣamantrādhikārī bhaved iti śivam //
Paraśurāmakalpasūtra, 2, 2.1 brāhme muhūrta utthāya dvādaśānte sahasradalakamalakarṇikāmadhyaniviṣṭagurucaraṇayugalavigaladamṛtarasavisarapariplutākhilāṅgo hṛdayakamalamadhye jvalantam udyadaruṇakoṭipāṭalam aśeṣadoṣanirveṣabhūtam anekapānanaṃ niyamitapavanamanogatir dhyātvā tatprabhāpaṭalapāṭalīkṛtatanuḥ bahir nirgatya muktamalamūtro dantadhāvanasnānavastraparidhānasūryārghyadānāni vidhāya udyadādityavartine mahāgaṇapataye tatpuruṣāya vidmahe vakratuṇḍāya dhīmahi //
Paraśurāmakalpasūtra, 2, 5.1 atha yāgavidhiḥ gṛham āgatya sthaṇḍilam upalipya dvāradeśa ubhayapārśvayor bhadrakālyai bhairavāya dvārordhve lambodarāya namaḥ iti antaḥpraviśya āsanamantreṇa āsane sthitvā prāṇān āyamya ṣaḍaṅgāni vinyasya mūlena vyāpakaṃ kṛtvā svātmani devaṃ siddhalakṣmīsamāśliṣṭapārśvam ardhenduśekharam āraktavarṇaṃ mātuluṅgagadāpuṇḍrekṣukārmukaśūlasudarśanaśaṅkhapāśotpaladhānyamañjarīnijadantāñcalaratnakalaśapariṣkṛtapāṇyekādaśakaṃ prabhinnakaṭam ānandapūrṇam aśeṣavighnadhvaṃsanighnaṃ vighneśvaraṃ dhyātvā //
Parāśaradharmasaṃhitā
ParDhSmṛti, 5, 22.1 agnihotropakaraṇam aśeṣaṃ tatra nikṣipet /
Rasasaṃketakalikā
RSK, 5, 34.1 jaṅghābāhukarāgrapādaśirasāṃ kampānaśeṣāñjayet kuṣṭhaṃ tīvrabhagandaraṃ vraṇagaṇānrogānmahāgṛdhrasīm /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 15, 30.2 alātacakravat tūrṇam aśeṣaṃ bhrāmayaṃstataḥ //
SkPur (Rkh), Revākhaṇḍa, 15, 39.1 saṃhartukāmastridivaṃ tvaśeṣaṃ pramuñcamāno vikṛtāṭṭahāsam /
SkPur (Rkh), Revākhaṇḍa, 16, 12.2 sa eṣa kālastridivaṃ tvaśeṣaṃ saṃhartukāmo jagadakṣayātmā /
SkPur (Rkh), Revākhaṇḍa, 19, 53.1 kṛtvā tvaśeṣaṃ kila līlayaiva sa devadevo jagatāṃ vidhātā /
SkPur (Rkh), Revākhaṇḍa, 61, 1.3 śakratīrthaṃ suvikhyātam aśeṣāghavināśanam //
SkPur (Rkh), Revākhaṇḍa, 78, 14.2 vedavedāṅgatattvajño hyaśeṣajñānakovidaḥ /
SkPur (Rkh), Revākhaṇḍa, 84, 49.2 tīrthāśeṣaphalāvāptyai tīrthaṃ kumbheśvarāhvayam //
SkPur (Rkh), Revākhaṇḍa, 97, 16.2 mayā vijñāpitaṃ vṛttamaśeṣaṃ jñātumarhasi //
SkPur (Rkh), Revākhaṇḍa, 100, 4.2 sa pātakairaśeṣaśca mucyate pāṇḍunandana //
SkPur (Rkh), Revākhaṇḍa, 103, 59.3 etadvai śrotumicchāmi hyaśeṣaṃ kathayantu me //
SkPur (Rkh), Revākhaṇḍa, 106, 10.1 so 'pi pāpairaśeṣaistu mucyate nātra saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 178, 27.1 puṇyaṃ tvaśeṣapuṇyānāṃ maṅgalānāṃ ca maṅgalam /
SkPur (Rkh), Revākhaṇḍa, 182, 14.1 devakāryāṇyaśeṣāṇi kṛtvā śrīḥ punarāgatā /
SkPur (Rkh), Revākhaṇḍa, 189, 36.2 puṇyātpuṇyatamā tena hyaśeṣāghaughanāśinī //
SkPur (Rkh), Revākhaṇḍa, 192, 42.1 trailokyasundarīratnam aśeṣam avanīpate /
SkPur (Rkh), Revākhaṇḍa, 193, 12.1 dvīpānyaśeṣāṇi tathā tathā sarvasarāṃsi ca /
SkPur (Rkh), Revākhaṇḍa, 193, 28.1 romāṇyaśeṣās tava devasaṅghā vidyādharā nātha tavāṅghrirekhāḥ /
SkPur (Rkh), Revākhaṇḍa, 193, 30.2 imāśca gaṅgāpramukhāḥ sravantyo dvīpāṇyaśeṣāṇi vanādideśāḥ //
SkPur (Rkh), Revākhaṇḍa, 193, 36.2 tvannāmasmaraṇāt pāpamaśeṣaṃ naḥ praṇaśyatu //
SkPur (Rkh), Revākhaṇḍa, 193, 37.2 tvannāmasmaraṇāt pāpamaśeṣaṃ naḥ praṇaśyatu //
SkPur (Rkh), Revākhaṇḍa, 193, 38.2 tvannāmasmaraṇāt pāpamaśeṣaṃ naḥ praṇaśyatu //
SkPur (Rkh), Revākhaṇḍa, 193, 39.2 tvannāmasmaraṇāt pāpamaśeṣaṃ naḥ praṇaśyatu //
SkPur (Rkh), Revākhaṇḍa, 193, 40.2 tvannāmasmaraṇāt pāpamaśeṣaṃ naḥ praṇaśyatu //