Occurrences

Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Ṛtusaṃhāra
Bhadrabāhucarita
Bhāgavatapurāṇa
Bhāratamañjarī
Mṛgendratantra
Nibandhasaṃgraha
Spandakārikānirṇaya
Toḍalatantra
Āyurvedadīpikā
Haṭhayogapradīpikā
Skandapurāṇa (Revākhaṇḍa)

Carakasaṃhitā
Ca, Nid., 8, 34.1 yāti nāśeṣatāṃ vyādhirasādhyo yāpyasaṃjñitaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 12, 54.2 ity aśeṣāmayavyāpi yad uktaṃ doṣalakṣaṇam //
Bodhicaryāvatāra
BoCA, 4, 10.2 aśeṣākāśaparyantavāsināṃ kim u dehinām //
Bṛhatkathāślokasaṃgraha
BKŚS, 27, 7.1 suhṛdvṛndavṛtaḥ prāyo dveṣyāśeṣavinodanaḥ /
Kūrmapurāṇa
KūPur, 1, 15, 193.2 tvamīśvaro vedapadeṣu siddhaḥ svayaṃ prabho 'śeṣaviśeṣahīnaḥ //
KūPur, 1, 16, 19.2 jayāśeṣaduḥkhaughanāśaikaheto jayānantamāhātmyayogābhiyukta /
Matsyapurāṇa
MPur, 18, 28.1 tribhiḥ sapiṇḍīkaraṇe aśeṣatritaye pitā /
MPur, 23, 42.1 aśeṣasattvakṣayakṛtpravṛddhas tīkṣṇāyudhāstrajvalanaikarūpaḥ /
MPur, 23, 42.2 śastrairathānyonyamaśeṣasainyaṃ dvayorjagāma kṣayamugratīkṣṇaiḥ //
MPur, 55, 27.2 tathā mām uddharāśeṣaduḥkhasaṃsārasāgarāt //
MPur, 62, 29.2 tathā mām uddharāśeṣaduḥkhasaṃsārasāgarāt //
MPur, 68, 12.2 aśeṣaduṣṭaśamanaṃ sadā kalmaṣanāśanam //
MPur, 69, 17.2 aśeṣayajñaphaladam aśeṣāghavināśanam //
MPur, 69, 18.1 aśeṣaduṣṭaśamanamaśeṣasurapūjitam /
MPur, 69, 18.1 aśeṣaduṣṭaśamanamaśeṣasurapūjitam /
MPur, 69, 63.2 api narakagatānpitṝn aśeṣānalamuddhartumihaiva yaḥ karoti //
MPur, 80, 3.2 namāmi sūryasambhūtām aśeṣabhuvanālayām /
MPur, 83, 30.2 tasmānmām uddharāśeṣaduḥkhasaṃsārasāgarāt //
MPur, 99, 13.2 tathā māmuddharāśeṣaduḥkhasaṃsārakardamāt //
MPur, 100, 10.1 tasmātkimanyajananījaṭharodbhavena dharmādikaṃ kṛtamaśeṣaphalāptihetuḥ /
MPur, 154, 381.1 praśāntāśeṣasattvaughaṃ navastimitakānanam /
MPur, 154, 397.2 sa daityarājo'pi mahāphalodayo vimūlitāśeṣasuro hi tārakaḥ //
Viṣṇupurāṇa
ViPur, 3, 17, 40.1 tamupāyamaśeṣātmannasmākaṃ dātum arhasi /
ViPur, 4, 3, 5.3 āha bhagavān anādipuruṣaḥ puruṣottamo yauvanāśvasya māndhātuḥ purukutsanāmā putras tam aham anupraviśya tān aśeṣaduṣṭagandharvān upaśamaṃ nayiṣyāmīti //
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 19.1 samuddhṛtāśeṣamṛṇālajālakaṃ vipannamīnaṃ drutabhītasārasam /
Bhadrabāhucarita
Bhadrabāhucarita, 1, 9.1 natāśeṣanṛpaśreṇiḥ śreṇikaḥ śreyasāṃ nidhiḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 1, 12.2 āste svapuryāṃ yadudevadevo vinirjitāśeṣanṛdevadevaḥ //
BhāgPur, 3, 6, 8.1 eṣa hy aśeṣasattvānām ātmāṃśaḥ paramātmanaḥ /
BhāgPur, 3, 7, 14.1 aśeṣasaṃkleśaśamaṃ vidhatte guṇānuvādaśravaṇaṃ murāreḥ /
BhāgPur, 3, 21, 15.2 upeyivān mūlam aśeṣamūlaṃ durāśayaḥ kāmadughāṅghripasya //
BhāgPur, 3, 21, 30.2 mayi tīrthīkṛtāśeṣakriyārtho māṃ prapatsyase //
BhāgPur, 3, 21, 34.1 nirīkṣatas tasya yayāv aśeṣasiddheśvarābhiṣṭutasiddhamārgaḥ /
BhāgPur, 3, 22, 1.2 evam āviṣkṛtāśeṣaguṇakarmodayo munim /
BhāgPur, 3, 29, 33.1 tasmān mayy arpitāśeṣakriyārthātmā nirantaraḥ /
BhāgPur, 3, 33, 2.3 guṇapravāhaṃ sadaśeṣabījaṃ dadhyau svayaṃ yaj jaṭharābjajātaḥ //
BhāgPur, 11, 6, 21.3 tvam asmābhir aśeṣātman tat tathaivopapāditam //
Bhāratamañjarī
BhāMañj, 9, 62.2 kṣaṇādaśeṣatāṃ yāte bhūtavetālamaṇḍale //
BhāMañj, 13, 788.2 cetasyacalatāṃ yāte praśāntāśeṣaviplave //
Mṛgendratantra
MṛgT, Vidyāpāda, 9, 12.2 so 'pi pratīyate kālo yatrāśeṣajanakṣayaḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 9.2, 2.0 yakṛtplīhānau prakṛtisthena api aśeṣadhātupoṣako dravatā indravadhūḥ yaḥ tena pariṇāmaṃ vātātapikaṃ garbhanābhināḍī tathā sa garbhāśayastham saṃkocaṃ karmaṇi iti śrotum anye sa ūrdhvaromarājitvādīni samudāyasaṃkhyā kālavaiṣamyaṃ putrādiviyoge evākhilaṃ śrotṛvyākhyātroḥ yakṛtplīhānau strīyonipravṛttasya prakṛtisthena aśeṣadhātupoṣako dravatā śabdādibhiḥ garbhāśayastham ūrdhvaromarājitvādīni putrādiviyoge aśeṣadhātupoṣako strīyonipravṛttasya ūrdhvaromarājitvādīni lyuṭpratyayaḥ śarīrasya tathā śarādiprahāraḥ cittodvegaḥ kāyavāṅmanovihāravaiṣamyam dehaṃ sūtrāṇi abhidadhāmīti kriyāphalasiddhiṃ raktasya iti 'pi gacchanneva dehadhāraṇadhātuśabde dravabhāvaḥ so strīṣu prāpya rasāt saha itthaṃbhūtena ca pañcāśadvarṣāṇi janayed dṛṣṭārtavaḥ yāti //
NiSaṃ zu Su, Sū., 14, 26.1, 4.0 ā anyaistu āgantuprabhṛtayaḥ atividdhe sūkṣmaṃ durviddhe vyālakṛtā sarvābādhāśca ke etenaitaduktaṃ anye anye prakope apare saṃkhyayā pṛthagvidhā amaravaraṃ anye avivarṇamiti tasya tejobhūta annapānarasaḥ yāvatā ārtavamāgneyaṃ anudhāvati atra tatra etena hi upakaraṇāni liṅgaṃ hṛllāso atra ātmajānīti sakthisadanam yasyā anye tejaḥ ojo'śeṣadhātudhāma dukūlapaṭṭaḥ nanu alabdhadaurhṛdā śītaḥ ekīyamatam nanu anyaistu āgantuprabhṛtayaḥ etenaitaduktaṃ vyālakṛtā sarvābādhāśca amaravaraṃ annapānarasaḥ tejobhūta ārtavamāgneyaṃ avivarṇamiti ojo'śeṣadhātudhāma alabdhadaurhṛdā ekīyamatam ātmajānīti dukūlapaṭṭaḥ sarvābādhāśca etenaitaduktaṃ annapānarasaḥ ojo'śeṣadhātudhāma ātmajānīti ojo'śeṣadhātudhāma pūrvaṃ hṛdayameva nātimahāmukhaśastrakṛtam //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 1.2, 4.0 iha parameśvaraḥ prakāśātmā mahādevaḥ śabdarāśiparamārthapūrṇāhantāparāmarśasāratvāt sadaivānandaghanasphurattātmakobhayavisargāraṇiparāśaktyātmakapūrṇasvātantryasvarūpas tata eva citsvābhāvyād acalasyāpi śrībhagavataḥ svātantryaśaktir avibhaktāpy aśeṣasargasaṃhārādiparamparāṃ darpaṇanagaravatsvabhittāv eva bhāviyuktyānadhikām apy adhikām iva darśayantī kiṃcic calattātmakadhātvarthānugamāt spanda ity abhihitā tena bhagavān sadāspandatattvasatattvo na tv aspandaḥ yad āhuḥ kecit aspandaṃ paraṃ tattvam iti //
SpandaKārNir zu SpandaKār, 1, 18.2, 2.0 tatra hi viśvamasau sadāśiveśvaravatsvāṅgavat paśyati tadanyatra tu suṣupte na tu yathānye suṣuptaturyayor iti tripadāvyabhicāriṇī iti prakrānte turyasyāprastutatvāt tadupalabdher eva ca turyarūpatvāt asau vibhuś cinmaya evāsya bhāti aśeṣavedyopaśamād ity etat suprabuddhābhiprāyam eva na tu vastuvṛttānusāreṇa tadanyatra tu cinmayaḥ ity asyānupapannatvāpatteḥ loke sauṣuptasya mohamayatvāt śivāpekṣayā tu jāgratsvapnayorapi cinmayatvāt evamapi ca prakṛtānupayuktatvāt //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 5.2, 3.0 iti sthityā satatasamāviṣṭo mahāyogī jīvann eva prāṇādimān api vijñānāgninirdagdhāśeṣabandhano dehapāte tu śiva eva jīvaṃścedṛṅmukta eva na tu kathaṃcid api baddhaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 10.2, 1.0 ata unmeṣād upalakṣyamāṇād apralīyamānasthūlasūkṣmādidehāhambhāvasya yogino 'cireṇaiva bhrūmadhyādau tārakāprakāśarūpo bindur aśeṣavedyasāmānyaprakāśātmā nādaḥ sakalavācakāvibhediśabdanarūpo 'nāhatadhvanirūpo rūpamandhakāre 'pi prakāśanaṃ tejaḥ rasaśca rasanāgre lokottara āsvādaḥ kṣobhakatvena spandatattvasamāsādanavighnabhūtatāvatsaṃtoṣapradatvena vartante //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 16.2, 3.0 iti śrīvijñānabhaṭṭārakoktanītyā prāptyupāyaḥ parāśaktistadātmatayāsau kriyāśaktirjñāyate yoginā yadā vā vikalpakāvikalpakaprasare 'pi śivasvarūpasya svātmano 'ṃśabhūtam evāśeṣavedyam anenekṣyate tadāsyāsau parānandamayīṃ parāṃ siddhim upapādayati //
Toḍalatantra
ToḍalT, Dvitīyaḥ paṭalaḥ, 22.2 aśeṣarogaśamanaṃ yonimudrāsanaṃ priye //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 2, 1.0 nanu kathamagniveśaḥ sakalapadārthāśeṣaviśeṣajñānavyākhyeyam āyurvedaṃ vyākhyāsyati yato na tāvad bheṣajādīnām aśeṣaviśeṣapratyakṣajñeyaḥ sarvapadārthānāṃ viśeṣāṇāṃ pratyakṣāviṣayatvāt anvayavyatirekābhyāṃ tu sarvapadārthāvadhāraṇaṃ duṣkarameva yata ekam eva madhu svarūpeṇa jīvayati mārayati coṣṇaṃ samaghṛtaṃ ca kaphaprakṛterhitamahitaṃ vātaprakṛteḥ anūpe sātmyamasātmyaṃ marau śīte sevyamasevyaṃ grīṣme hitam avṛddhe vṛddhe cāhitam alpaṃ guṇakaram ābādhakaram atyupayuktam āmatāṃ gatam udare upakramavirodhitvād ativibhramakaraṃ kākamācīyuktaṃ pakvanikucena ca sahopayuktaṃ maraṇāya athavā balavarṇavīryatejaupaghātāya bhavati ityevamādi tattad yuktaṃ tattacchataśaḥ karoti ata evaikasyaiva madhuno rūpaṃ yadānena prakāreṇa duradhigamaṃ tadātra kaiva kathā nikhilapadārthāśeṣaviśeṣajñānasya ajānaṃś ca vyācakṣāṇaḥ kathamupādeyavacana iti kṛtvā guror āptāt pratipannaṃ pratipādayiṣyāma iti darśayan tāmimāṃ śaṅkāṃ nirācikīrṣur gurūktānuvādarūpatāṃ svagranthasya darśayannāha iti ha smāha bhagavānātreya iti //
ĀVDīp zu Ca, Sū., 1, 2, 1.0 nanu kathamagniveśaḥ sakalapadārthāśeṣaviśeṣajñānavyākhyeyam āyurvedaṃ vyākhyāsyati yato na tāvad bheṣajādīnām aśeṣaviśeṣapratyakṣajñeyaḥ sarvapadārthānāṃ viśeṣāṇāṃ pratyakṣāviṣayatvāt anvayavyatirekābhyāṃ tu sarvapadārthāvadhāraṇaṃ duṣkarameva yata ekam eva madhu svarūpeṇa jīvayati mārayati coṣṇaṃ samaghṛtaṃ ca kaphaprakṛterhitamahitaṃ vātaprakṛteḥ anūpe sātmyamasātmyaṃ marau śīte sevyamasevyaṃ grīṣme hitam avṛddhe vṛddhe cāhitam alpaṃ guṇakaram ābādhakaram atyupayuktam āmatāṃ gatam udare upakramavirodhitvād ativibhramakaraṃ kākamācīyuktaṃ pakvanikucena ca sahopayuktaṃ maraṇāya athavā balavarṇavīryatejaupaghātāya bhavati ityevamādi tattad yuktaṃ tattacchataśaḥ karoti ata evaikasyaiva madhuno rūpaṃ yadānena prakāreṇa duradhigamaṃ tadātra kaiva kathā nikhilapadārthāśeṣaviśeṣajñānasya ajānaṃś ca vyācakṣāṇaḥ kathamupādeyavacana iti kṛtvā guror āptāt pratipannaṃ pratipādayiṣyāma iti darśayan tāmimāṃ śaṅkāṃ nirācikīrṣur gurūktānuvādarūpatāṃ svagranthasya darśayannāha iti ha smāha bhagavānātreya iti //
ĀVDīp zu Ca, Sū., 1, 2, 1.0 nanu kathamagniveśaḥ sakalapadārthāśeṣaviśeṣajñānavyākhyeyam āyurvedaṃ vyākhyāsyati yato na tāvad bheṣajādīnām aśeṣaviśeṣapratyakṣajñeyaḥ sarvapadārthānāṃ viśeṣāṇāṃ pratyakṣāviṣayatvāt anvayavyatirekābhyāṃ tu sarvapadārthāvadhāraṇaṃ duṣkarameva yata ekam eva madhu svarūpeṇa jīvayati mārayati coṣṇaṃ samaghṛtaṃ ca kaphaprakṛterhitamahitaṃ vātaprakṛteḥ anūpe sātmyamasātmyaṃ marau śīte sevyamasevyaṃ grīṣme hitam avṛddhe vṛddhe cāhitam alpaṃ guṇakaram ābādhakaram atyupayuktam āmatāṃ gatam udare upakramavirodhitvād ativibhramakaraṃ kākamācīyuktaṃ pakvanikucena ca sahopayuktaṃ maraṇāya athavā balavarṇavīryatejaupaghātāya bhavati ityevamādi tattad yuktaṃ tattacchataśaḥ karoti ata evaikasyaiva madhuno rūpaṃ yadānena prakāreṇa duradhigamaṃ tadātra kaiva kathā nikhilapadārthāśeṣaviśeṣajñānasya ajānaṃś ca vyācakṣāṇaḥ kathamupādeyavacana iti kṛtvā guror āptāt pratipannaṃ pratipādayiṣyāma iti darśayan tāmimāṃ śaṅkāṃ nirācikīrṣur gurūktānuvādarūpatāṃ svagranthasya darśayannāha iti ha smāha bhagavānātreya iti //
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 32.1 ucchinnasarvasaṃkalpo niḥśeṣāśeṣaceṣṭitaḥ /
HYP, Caturthopadeśaḥ, 41.2 jyotīrūpam aśeṣabījam akhilaṃ dedīpyamānaṃ paraṃ tattvaṃ tatpadam eti vastu paramaṃ vācyaṃ kim atrādhikam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 48, 19.2 vyāptāśeṣadigantāya keśavāya namonamaḥ //
SkPur (Rkh), Revākhaṇḍa, 195, 37.1 bhavaty aśeṣaduṣṭānāṃ nāśāyālaṃ narottama /