Occurrences

Vasiṣṭhadharmasūtra
Brahmabindūpaniṣat
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rājanighaṇṭu
Skandapurāṇa
Spandakārikānirṇaya
Ānandakanda
Āryāsaptaśatī
Śivasūtravārtika
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Haribhaktivilāsa
Rasakāmadhenu
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Vasiṣṭhadharmasūtra
VasDhS, 25, 1.2 sarveṣāṃ copapāpānāṃ śuddhiṃ vakṣyāmy aśeṣataḥ //
Brahmabindūpaniṣat
Brahmabindūpaniṣat, 1, 18.2 palālam iva dhānyārthī tyajed grantham aśeṣataḥ //
Carakasaṃhitā
Ca, Sū., 1, 113.2 annapānādike 'dhyāye bhūyo vakṣyāmyaśeṣataḥ //
Ca, Śār., 1, 13.2 kva caitā vedanāḥ sarvā nivṛttiṃ yānty aśeṣataḥ //
Ca, Cik., 3, 57.2 sa śuddhyā vāpyaśuddhyā vā rasādīnām aśeṣataḥ //
Mahābhārata
MBh, 1, 1, 194.4 śraddadhānasya pūyante sarvapāpānyaśeṣataḥ //
MBh, 1, 2, 233.1 aṣṭādaśaivam etāni parvāṇyuktānyaśeṣataḥ /
MBh, 1, 3, 38.2 vatsopamanyo sarvam aśeṣatas te bhaikṣaṃ gṛhṇāmi /
MBh, 1, 8, 3.2 vistareṇa pravakṣyāmi tacchṛṇu tvam aśeṣataḥ //
MBh, 1, 12, 2.2 āstīkena tad ācakṣva śrotum icchāmyaśeṣataḥ //
MBh, 1, 13, 1.4 nikhilena yathātattvaṃ saute sarvam aśeṣataḥ //
MBh, 1, 38, 16.2 ācakhyau pariviśrānto rājñe sarvam aśeṣataḥ /
MBh, 1, 41, 29.2 yathādṛṣṭam idaṃ cāsmai tvayākhyeyam aśeṣataḥ //
MBh, 1, 45, 20.3 asmāsvāsajya sarvāṇi rājakāryāṇyaśeṣataḥ //
MBh, 1, 46, 12.3 ācakhyau sa ca viśrānto rājñaḥ sarvam aśeṣataḥ /
MBh, 1, 94, 63.2 iti te kāraṇaṃ tāta duḥkhasyoktam aśeṣataḥ //
MBh, 1, 94, 64.1 tatastat kāraṇaṃ jñātvā kṛtsnaṃ caivam aśeṣataḥ /
MBh, 1, 121, 21.3 saprayogarahasyāni dātum arhasyaśeṣataḥ /
MBh, 1, 121, 22.3 sarahasyavrataṃ caiva dhanurvedam aśeṣataḥ //
MBh, 1, 128, 1.2 tataḥ śiṣyān samānīya droṇaḥ sarvān aśeṣataḥ /
MBh, 1, 152, 7.5 ācacakṣe yathāvṛttaṃ rājñaḥ sarvam aśeṣataḥ /
MBh, 3, 3, 16.3 kṣaṇaṃ ca kuru rājendra sarvaṃ vakṣyāmy aśeṣataḥ //
MBh, 3, 21, 6.1 tato 'haṃ kauravaśreṣṭha śrutvā sarvam aśeṣataḥ /
MBh, 3, 65, 36.1 etad icchāmyahaṃ tvatto jñātuṃ sarvam aśeṣataḥ /
MBh, 3, 198, 1.2 cintayitvā tad āścaryaṃ striyā proktam aśeṣataḥ /
MBh, 5, 96, 9.2 jānaṃścakāra vyākhyānaṃ yantuḥ sarvam aśeṣataḥ //
MBh, 6, 15, 74.2 tejoyuktaṃ kṛtāstreṇa śaṃsa taccāpyaśeṣataḥ //
MBh, 6, 16, 24.1 udatiṣṭhanmahārāja sarvaṃ yuktam aśeṣataḥ /
MBh, 6, BhaGī 6, 24.1 saṃkalpaprabhavānkāmāṃstyaktvā sarvānaśeṣataḥ /
MBh, 6, BhaGī 6, 39.1 etanme saṃśayaṃ kṛṣṇa chettumarhasyaśeṣataḥ /
MBh, 6, BhaGī 7, 2.1 jñānaṃ te 'haṃ savijñānamidaṃ vakṣyāmyaśeṣataḥ /
MBh, 6, BhaGī 18, 11.1 na hi dehabhṛtā śakyaṃ tyaktuṃ karmāṇyaśeṣataḥ /
MBh, 8, 2, 4.1 śastrāṇy eṣāṃ ca rājendra śoṇitāktāny aśeṣataḥ /
MBh, 8, 24, 121.1 evaṃ tat tripuraṃ dagdhaṃ dānavāś cāpy aśeṣataḥ /
MBh, 8, 55, 30.3 tasmin hate hataṃ manye sarvasainyam aśeṣataḥ //
MBh, 8, 63, 51.2 bibharti ca mahātejā dhanurvedam aśeṣataḥ //
MBh, 10, 15, 3.1 saṃhṛte paramāstre 'smin sarvān asmān aśeṣataḥ /
MBh, 12, 54, 37.1 tasmād vaktavyam eveha tvayā paśyāmyaśeṣataḥ /
MBh, 12, 59, 13.2 niyatastvaṃ naraśreṣṭha śṛṇu sarvam aśeṣataḥ /
MBh, 12, 314, 29.1 tato nivedayāmāsa pitre sarvam aśeṣataḥ /
MBh, 13, 28, 15.2 tattvenaitanmahāprājñe brūhi sarvam aśeṣataḥ //
MBh, 13, 46, 2.2 sarvaṃ ca pratideyaṃ syāt kanyāyai tad aśeṣataḥ //
MBh, 13, 126, 19.1 sa tu vahnir mahājvālo dagdhvā sarvam aśeṣataḥ /
MBh, 13, 134, 10.2 tasmād aśeṣato brūhi strīdharmaṃ vistareṇa me //
MBh, 14, 16, 11.2 na śakyaṃ tanmayā bhūyastathā vaktum aśeṣataḥ //
MBh, 14, 18, 34.2 procyamānaṃ mayā vipra nibodhedam aśeṣataḥ //
MBh, 14, 25, 4.1 hotṝṇāṃ sādhanaṃ caiva śṛṇu sarvam aśeṣataḥ /
MBh, 18, 5, 45.2 śraddadhānasya pūyante sarvapāpāny aśeṣataḥ //
Manusmṛti
ManuS, 1, 59.1 etad vo 'yaṃ bhṛguḥ śāstraṃ śrāvayiṣyaty aśeṣataḥ /
ManuS, 2, 66.1 amantrikā tu kāryeyaṃ strīṇām āvṛd aśeṣataḥ /
ManuS, 3, 124.2 yāvantaś caiva yaiś cānnais tān pravakṣyāmyaśeṣataḥ //
ManuS, 3, 169.2 daive haviṣi pitrye vā taṃ pravakṣyāmy aśeṣataḥ //
ManuS, 3, 193.1 yasmād utpattir eteṣāṃ sarveṣām apy aśeṣataḥ /
ManuS, 3, 266.2 pitṛbhyo vidhivad dattaṃ tat pravakṣyāmy aśeṣataḥ //
ManuS, 5, 26.1 etad uktaṃ dvijātīnāṃ bhakṣyābhakṣyam aśeṣataḥ /
ManuS, 8, 37.2 aśeṣato 'py ādadīta sarvasyādhipatir hi saḥ //
ManuS, 8, 131.2 tāmrarūpyasuvarṇānāṃ tāḥ pravakṣyāmy aśeṣataḥ //
ManuS, 9, 104.1 jyeṣṭha eva tu gṛhṇīyāt pitryaṃ dhanam aśeṣataḥ /
ManuS, 10, 25.2 anyonyavyatiṣaktāś ca tān pravakṣyāmy aśeṣataḥ //
ManuS, 12, 24.2 yair vyāpyemān sthito bhāvān mahān sarvān aśeṣataḥ //
ManuS, 12, 30.2 agryo madhyo jaghanyaś ca taṃ pravakṣyāmy aśeṣataḥ //
ManuS, 12, 87.1 vaidike karmayoge tu sarvāṇy etāny aśeṣataḥ /
ManuS, 12, 107.1 naiḥśreyasam idaṃ karma yathoditam aśeṣataḥ /
Rāmāyaṇa
Rām, Ay, 4, 6.2 yad āgamanakṛtyaṃ te bhūyas tad brūhy aśeṣataḥ //
Rām, Ār, 47, 36.2 lakṣmaṇāya ca tat sarvam ākhyātavyam aśeṣataḥ //
Rām, Ki, 55, 9.2 gṛdhrarājena yat tatra śrutaṃ vas tad aśeṣataḥ //
Rām, Yu, 20, 18.2 vijñāya nipuṇaṃ sarvam āgantavyam aśeṣataḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 215.1 pūrvavāde 'pi likhite yathākṣaram aśeṣataḥ /
Kūrmapurāṇa
KūPur, 1, 15, 42.3 tāni cāśeṣato devo nāśayāmāsa līlayā //
KūPur, 1, 41, 42.1 graharkṣatārādhiṣṇyāni dhruve baddhānyaśeṣataḥ /
KūPur, 2, 11, 91.1 tasmādanīśvarānanyāṃstyaktvā devānaśeṣataḥ /
KūPur, 2, 11, 93.1 ye 'rcayanti sadā liṅgaṃ tyaktvā bhogānaśeṣataḥ /
Liṅgapurāṇa
LiPur, 1, 85, 24.1 nyāsaṃ ṣaḍaṅgaṃ digbandhaṃ viniyogamaśeṣataḥ /
LiPur, 1, 86, 2.1 tasmādvadasva sūtādya dhyānayajñam aśeṣataḥ /
LiPur, 1, 96, 2.1 kiṃ kiṃ dhairyaṃ kṛtaṃ tena brūhi sarvam aśeṣataḥ /
LiPur, 2, 10, 2.2 sanatkumāra saṃkṣepāttava vakṣyāmyaśeṣataḥ /
Matsyapurāṇa
MPur, 4, 19.1 evaṃ śarīramāsādya bhuktvā bhogānaśeṣataḥ /
MPur, 7, 29.2 etacchrutvā cakārāsau ditiḥ sarvamaśeṣataḥ //
MPur, 17, 29.1 praśāntacittaḥ satataṃ darbhapāṇiraśeṣataḥ /
MPur, 21, 26.1 vṛddhadvijo yastadvākyātsarvaṃ jñāsyasyaśeṣataḥ /
MPur, 54, 1.2 ataḥ paraṃ pravakṣyāmi dānadharmānaśeṣataḥ /
MPur, 128, 1.2 yadetadbhavatā proktaṃ śrutaṃ sarvamaśeṣataḥ /
Nāradasmṛti
NāSmṛ, 1, 2, 27.1 pūrvapāde hi likhitaṃ yathākṣaram aśeṣataḥ /
Suśrutasaṃhitā
Su, Sū., 18, 36.2 yathā ca badhyate bandhastathā vakṣyāmyaśeṣataḥ //
Su, Nid., 16, 34.1 yo 'sṛṅmiśreṇa pittena dagdho dantas tvaśeṣataḥ /
Su, Cik., 7, 4.2 tenāsyāpacayaṃ yānti vyādher mūlānyaśeṣataḥ //
Su, Cik., 9, 29.1 ābhyāṃ śvitrāṇi yogābhyāṃ lepānnaśyantyaśeṣataḥ /
Su, Cik., 17, 18.1 tatrānilotthām upanāhya pūrvam aśeṣataḥ pūyagatiṃ vidārya /
Su, Cik., 22, 6.2 pittavidradhivaccāpi kriyāṃ kuryād aśeṣataḥ //
Su, Utt., 42, 51.2 gulmaplīhāgnisādāṃstā nāśayeyuraśeṣataḥ //
Su, Utt., 47, 66.2 sāmānyato viśeṣaṃ tu śṛṇu dāheṣvaśeṣataḥ //
Su, Utt., 51, 38.2 taṇḍulāmbuyutaṃ pītvā jayecchvāsān aśeṣataḥ //
Su, Utt., 55, 47.2 tat pīyamānaṃ śāstyugramudāvartam aśeṣataḥ //
Viṣṇupurāṇa
ViPur, 1, 1, 15.1 tataḥ saṃkṣīyamāṇeṣu teṣu rakṣaḥsv aśeṣataḥ /
ViPur, 1, 2, 52.2 ekasaṃghātalakṣyāś ca samprāpyaikyam aśeṣataḥ //
ViPur, 1, 4, 13.2 tathānyāni ca bhūtāni gaganādīny aśeṣataḥ //
ViPur, 1, 14, 28.1 kāṭhinyavān yo bibharti jagad etad aśeṣataḥ /
ViPur, 1, 16, 16.2 daityeśvarasya caritaṃ śrotum icchāmy aśeṣataḥ //
ViPur, 1, 22, 2.1 nakṣatragrahaviprāṇāṃ vīrudhāṃ cāpyaśeṣataḥ /
ViPur, 2, 7, 43.2 srugādi yatsādhanam apyaśeṣato harerna kiṃcid vyatiriktamasti vai //
ViPur, 2, 12, 25.1 graharkṣatārādhiṣṇyāni dhruve baddhānyaśeṣataḥ /
ViPur, 2, 14, 19.2 paramārtho hi kāryāṇi kāraṇānām aśeṣataḥ //
ViPur, 2, 16, 18.2 paramārthasārabhūtaṃ yadadvaitam aśeṣataḥ //
ViPur, 3, 8, 20.2 tadahaṃ śrotumicchāmi varṇadharmān aśeṣataḥ /
ViPur, 3, 10, 2.1 nityāṃ naimittikīṃ kāmyāṃ kriyāṃ puṃsāmaśeṣataḥ /
ViPur, 3, 10, 4.1 jātasya jātakarmādi kriyākāṇḍamaśeṣataḥ /
ViPur, 5, 1, 2.2 viṣṇostaṃ vistareṇāhaṃ śrotumicchāmyaśeṣataḥ //
ViPur, 5, 15, 3.2 yaśodādevakīgarbhaparivartādyaśeṣataḥ //
ViPur, 5, 36, 9.1 kāmarūpī mahārūpaṃ kṛtvā sasyānyaśeṣataḥ /
ViPur, 6, 3, 15.1 tato yāny alpasārāṇi tāni sattvāny aśeṣataḥ /
ViPur, 6, 4, 3.2 anādir ādir viśvasya pītvā vāyum aśeṣataḥ //
ViPur, 6, 5, 79.1 jñānaśaktibalaiśvaryavīryatejāṃsy aśeṣataḥ /
ViPur, 6, 8, 9.2 varṇadharmādayo dharmā viditā yad aśeṣataḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 1.2 varṇāśrametarāṇāṃ no brūhi dharmān aśeṣataḥ //
Bhāgavatapurāṇa
BhāgPur, 11, 7, 2.1 mayā niṣpāditaṃ hy atra devakāryam aśeṣataḥ /
BhāgPur, 11, 15, 31.2 siddhayaḥ pūrvakathitā upatiṣṭhanty aśeṣataḥ //
Garuḍapurāṇa
GarPur, 1, 89, 58.2 agnisomamayaṃ viśvaṃ yata etadaśeṣataḥ //
GarPur, 1, 93, 2.3 apṛcchan ṛṣayo gatvā varṇadharmādyaśeṣataḥ /
Rasaprakāśasudhākara
RPSudh, 6, 68.2 plīhaṃ gulmaṃ gude śūlaṃ mūtrakṛcchrāṇyaśeṣataḥ //
Rasaratnasamuccaya
RRS, 3, 158.1 yāni kāni ca sattvāni tāni śudhyantyaśeṣataḥ /
RRS, 9, 1.1 atha yantrāṇi vakṣyante rasatantrāṇyaśeṣataḥ /
RRS, 14, 96.2 sarvajaṃ gudarogaṃ ca śūlakuṣṭhānyaśeṣataḥ //
Rasendracintāmaṇi
RCint, 7, 73.1 mauktikāni pravālāni tathā ratnānyaśeṣataḥ /
Rasendracūḍāmaṇi
RCūM, 4, 21.1 sā dhṛtā vadane hanti mehavyūhamaśeṣataḥ /
RCūM, 4, 24.2 nihanti māsamātreṇa mehavyūhamaśeṣataḥ //
RCūM, 4, 70.2 bhavennāgavinirmukto grāsaṃ gṛhṇātyaśeṣataḥ //
RCūM, 10, 60.3 etairyuktāḥ śilāśmānaḥ sattvaṃ muñcantyaśeṣataḥ //
RCūM, 10, 147.1 vātapittakaphodbhūtāṃstattadrogān aśeṣataḥ /
RCūM, 11, 83.1 gulmaplīhagadaṃ śūlaṃ mūtrarogam aśeṣataḥ /
RCūM, 11, 114.1 yāni kāni ca sattvāni tāni śudhyantyaśeṣataḥ /
RCūM, 13, 27.2 gudarogaṃ ca mandāgniṃ mūtravātam aśeṣataḥ //
RCūM, 13, 28.2 vyoṣājyacitratoyaiśca hyanupānam aśeṣataḥ //
RCūM, 14, 92.1 yatspṛṣṭvā drāvayellohaṃ suvarṇādyam aśeṣataḥ /
RCūM, 15, 30.2 ūrdhvaṃ daśapalāṃśena śuddhim āpnotyaśeṣataḥ //
Rasendrasārasaṃgraha
RSS, 1, 360.1 mauktikāni pravālāni tathā ratnānyaśeṣataḥ /
Rājanighaṇṭu
RājNigh, 2, 15.2 prāyaś ca pītakusumānvitavīrudādi tat pārthivaṃ kaṭhinam udyad aśeṣatas tu //
Skandapurāṇa
SkPur, 2, 10.2 gaṇānāṃ darśanaṃ caiva kathanaṃ cāpyaśeṣataḥ //
SkPur, 5, 8.2 sthitiṃ sarveśvarāṇāṃ ca dvīpadharmamaśeṣataḥ /
SkPur, 20, 35.1 kṛtvā cādhyāpayāmāsa vedānsāṅgānaśeṣataḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 13.2, 6.2 sarvālambanadharmaiś ca sarvatattvair aśeṣataḥ /
Ānandakanda
ĀK, 1, 25, 18.2 sā dhṛtā vadane hanti meharogān aśeṣataḥ //
ĀK, 1, 25, 22.2 nihanti māsamātreṇa mehavyūhamaśeṣataḥ //
ĀK, 1, 25, 68.2 bhavennāgavinirmukto grāsaṃ gṛhṇātyaśeṣataḥ //
Āryāsaptaśatī
Āsapt, 2, 74.1 āntaram api bahiriva hi vyañjayituṃ rasam aśeṣataḥ satatam /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 5.1, 2.2 sa eva sarvaśaktīnāṃ sāmarasyād aśeṣataḥ //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 90.2 mauktikāni pravālāni tathā ratnānyaśeṣataḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 17.2 tathā ratnānyaśeṣataḥ /
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 18.0 aśeṣato'pi tajjñasakāśādavagantavyāni //
ŚSDīp zu ŚdhSaṃh, 2, 12, 29.1, 17.1 jāraṇārthaṃ rasasyoktaṃ gandhādīnām aśeṣataḥ /
Haribhaktivilāsa
HBhVil, 2, 195.3 tasya sadyo bhavet tuṣṭiḥ pāpadhvaṃso 'py aśeṣataḥ //
HBhVil, 3, 35.3 kīrtanāt tasya pāpasya nāśam āyāty aśeṣataḥ //
Rasakāmadhenu
RKDh, 1, 1, 104.1 jāraṇārthaṃ rasasyoktaṃ gandhādīnām aśeṣataḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 210.1 tatsvabhāvaṃ ca jānāti traidhātukamaśeṣataḥ /
SDhPS, 5, 212.1 sa paśyati mahāprajño dharmakāyamaśeṣataḥ /
SDhPS, 11, 79.1 atha khalu bhagavān śākyamunistathāgatastasyāṃ velāyāṃ svānnirmitānaśeṣataḥ samāgatān viditvā pṛthakpṛthak siṃhāsaneṣu niṣaṇṇāṃśca viditvā tāṃścopasthāyakāṃsteṣāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmāgatān viditvā chandaṃ ca taistathāgatairarhadbhiḥ samyaksaṃbuddhairārocitaṃ viditvā tasyāṃ velāyāṃ svakāddharmāsanādutthāya vaihāyasamantarīkṣe 'tiṣṭhat //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 17.2 purāṇaṃ śrutametaddhi tatte vakṣyāmyaśeṣataḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 32.3 śrotumicchāmyahaṃ devi kathayasva hyaśeṣataḥ //
SkPur (Rkh), Revākhaṇḍa, 17, 16.1 jajvāla sahasā dīptaṃ bhūmaṇḍalam aśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 35, 2.3 purāṇe yacchrutaṃ tāta tatte vakṣyāmyaśeṣataḥ //
SkPur (Rkh), Revākhaṇḍa, 42, 33.3 pīḍāṃ karoṣi kasmāt tvaṃ saure brūhi hyaśeṣataḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 20.2 kathayāmi samastaṃ yattvayā pṛṣṭamaśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 142, 85.2 tacchṛṇuṣva nṛpaśreṣṭha procyamānamaśeṣataḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 28.3 niṣpattiṃ yāti vā neti tad asiddham aśeṣataḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 67.1 asyādhīnamidaṃ sarvaṃ dravyaratnam aśeṣataḥ /
Yogaratnākara
YRā, Dh., 319.1 mauktikāni pravālāni tathā ratnānyaśeṣataḥ /