Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gautamadharmasūtra
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Kauśikasūtra
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Trikāṇḍaśeṣa
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Ṭikanikayātrā
Aṣṭāvakragīta
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Madanapālanighaṇṭu
Narmamālā
Rasahṛdayatantra
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasādhyāya
Rājanighaṇṭu
Ānandakanda
Āryāsaptaśatī
Abhinavacintāmaṇi
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Haribhaktivilāsa
Kaiyadevanighaṇṭu
Kokilasaṃdeśa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 8, 28, 20.0 api ha yady asyāśmamūrdhā dviṣan bhavati kṣipraṃ haivainaṃ stṛṇute stṛṇute //
Atharvaprāyaścittāni
AVPr, 3, 7, 7.0 tayā me hy āroha tayā me hy āviśety aśmamayāni vā lohamayāni vā brāhmaṇebhyaḥ pradadyāt //
Atharvaveda (Paippalāda)
AVP, 1, 3, 2.1 jyāke pari ṇo namāśmā bhavatu nas tanūḥ /
AVP, 1, 36, 1.2 aśmānam ṛchantīr yantu yo 'yaṃ svādāv anādyaḥ //
AVP, 1, 36, 4.2 aśmānam ṛchantīr yantu yo 'yaṃ svādāv anādyaḥ //
AVP, 1, 47, 3.1 pratībodhaś caturakṣaḥ sraktyo aśmeva vīḍubhit /
AVP, 1, 68, 1.1 yathā naḍaṃ kaśipune striyo bhindanty aśmanā /
AVP, 1, 76, 4.1 pratībodhaś caturakṣo divyo aśmeva vīḍubhit /
AVP, 1, 86, 7.2 aśmānaṃ tanvaṃ kṛṇmahe adyā naḥ soma mṛḍaya //
AVP, 5, 24, 3.2 aśmānas tasyāṃ dagdhāyāṃ bahulāḥ phaṭ karikratu //
AVP, 10, 1, 8.2 tasyai prati pra vartaya taptam aśmānam āsani //
AVP, 10, 12, 1.2 indraś ca tasmā agniś ca divo aśmānam asyatām //
AVP, 12, 14, 3.2 yo aśmanor antar agniṃ jajāna saṃvṛk samatsu sa janāsa indraḥ //
Atharvaveda (Śaunaka)
AVŚ, 1, 2, 2.1 jyāke pari ṇo namāśmānaṃ tanvaṃ kṛdhi /
AVŚ, 1, 13, 1.2 namas te astv aśmane yenā dūḍāśe asyasi //
AVŚ, 1, 26, 1.2 āre aśmā yam asyatha //
AVŚ, 2, 13, 4.1 ehy aśmānam ā tiṣṭhāśmā bhavatu te tanūḥ /
AVŚ, 2, 13, 4.1 ehy aśmānam ā tiṣṭhāśmā bhavatu te tanūḥ /
AVŚ, 3, 21, 1.1 ye agnayo apsv antar ye vṛtre ye puruṣe ye aśmasu /
AVŚ, 4, 12, 7.1 yadi kartaṃ patitvā saṃśaśre yadi vāśmā prahṛto jaghāna /
AVŚ, 4, 18, 3.2 aśmānas tasyāṃ dagdhāyāṃ bahulāḥ phaṭ karikrati //
AVŚ, 5, 10, 1.1 aśmavarma me 'si yo mā prācyā diśo 'ghāyur abhidāsāt /
AVŚ, 5, 10, 2.1 aśmavarma me 'si yo mā dakṣiṇāyā diśo 'ghāyur abhidāsāt /
AVŚ, 5, 10, 3.1 aśmavarma me 'si yo mā pratīcyā diśo 'ghāyur abhidāsāt /
AVŚ, 5, 10, 4.1 aśmavarma me 'si yo modīcyā diśo 'ghāyur abhidāsāt /
AVŚ, 5, 10, 5.1 aśmavarma me 'si yo mā dhruvāyā diśo 'ghāyur abhidāsāt /
AVŚ, 5, 10, 6.1 aśmavarma me 'si yo mordhvāyā diśo 'ghāyur abhidāsāt /
AVŚ, 5, 10, 7.1 aśmavarma me 'si yo mā diśām antardeśebhyo 'ghāyur abhidāsāt /
AVŚ, 5, 23, 13.2 bhinadmy aśmanā śiro dahāmy agninā mukham //
AVŚ, 6, 42, 2.2 adhas te aśmano manyum upāsyāmasi yo guruḥ //
AVŚ, 6, 138, 5.1 yathā naḍam kaśipune striyo bhindanty aśmanā /
AVŚ, 7, 35, 2.2 tāsāṃ te sarvāsām aham aśmanā bilam apy adhām //
AVŚ, 7, 35, 3.2 asvaṃ tvāprajasaṃ kṛṇomy aśmānaṃ te apidhānam kṛṇomi //
AVŚ, 8, 4, 5.1 indrāsomā vartayataṃ divas pary agnitaptebhir yuvam aśmahanmabhiḥ /
AVŚ, 8, 4, 19.1 pra vartaya divo 'śmānam indra somaśitaṃ maghavant saṃ śiśādhi /
AVŚ, 10, 5, 20.1 yo va āpo 'pāṃ aśmā pṛśnir divyo 'psv antar yajuṣyo devayajanaḥ /
AVŚ, 11, 7, 21.1 śarkarāḥ sikatā aśmāna oṣadhayo vīrudhas tṛṇā /
AVŚ, 12, 1, 19.1 agnir bhūmyām oṣadhīṣv agnim āpo bibhraty agnir aśmasu /
AVŚ, 12, 1, 26.1 śilā bhūmir aśmā pāṃsuḥ sā bhūmiḥ saṃdhṛtā dhṛtā /
AVŚ, 13, 1, 32.2 avainān aśmanā jahi te yantv adhamaṃ tamaḥ //
AVŚ, 13, 4, 41.0 sa stanayati sa vidyotate sa u aśmānam asyati //
AVŚ, 14, 1, 47.1 syonaṃ dhruvaṃ prajāyai dhārayāmi te 'śmānaṃ devyāḥ pṛthivyā upasthe /
AVŚ, 18, 4, 54.1 ūrjo bhāgo ya imaṃ jajānāśmānnānām ādhipatyaṃ jagāma /
Baudhāyanadharmasūtra
BaudhDhS, 1, 1, 14.1 yathāśmani sthitaṃ toyaṃ mārutārkaḥ praṇāśayet /
BaudhDhS, 1, 14, 8.1 evam aśmamayānām //
BaudhDhS, 2, 2, 29.2 paśavaś caikatodantā aśmā ca lavaṇoddhṛtaḥ /
BaudhDhS, 2, 17, 24.1 āhavanīye 'gnihotrapātrāṇi prakṣipaty amṛnmayāny anaśmamayāni //
BaudhDhS, 3, 3, 10.1 tatronmajjakā nāma lohāśmakaraṇavarjam //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 4, 24.1 athainām utthāpyottareṇāgniṃ dakṣiṇena padāśmānam āsthāpayati ātiṣṭhemam aśmānam aśmeva tvaṃ sthirā bhava /
BaudhGS, 1, 4, 24.1 athainām utthāpyottareṇāgniṃ dakṣiṇena padāśmānam āsthāpayati ātiṣṭhemam aśmānam aśmeva tvaṃ sthirā bhava /
BaudhGS, 1, 4, 24.1 athainām utthāpyottareṇāgniṃ dakṣiṇena padāśmānam āsthāpayati ātiṣṭhemam aśmānam aśmeva tvaṃ sthirā bhava /
BaudhGS, 2, 1, 5.2 aśmā bhava paraśurbhava hiraṇyamastṛtaṃ bhava /
BaudhGS, 2, 5, 10.1 athainamutthāpyottareṇāgniṃ dakṣiṇena padā aśmānam āsthāpayati ātiṣṭhemam aśmānam aśmeva tvaṃ sthiro bhava /
BaudhGS, 2, 5, 10.1 athainamutthāpyottareṇāgniṃ dakṣiṇena padā aśmānam āsthāpayati ātiṣṭhemam aśmānam aśmeva tvaṃ sthiro bhava /
BaudhGS, 2, 5, 10.1 athainamutthāpyottareṇāgniṃ dakṣiṇena padā aśmānam āsthāpayati ātiṣṭhemam aśmānam aśmeva tvaṃ sthiro bhava /
Baudhāyanaśrautasūtra
BaudhŚS, 2, 5, 7.0 aśmani me tandriḥ //
BaudhŚS, 10, 23, 23.0 api vā tūṣṇīm evātha yācati dhanur bāṇavac caturo 'śmana aindrīm iṣṭakāṃ vibhaktim udapātraṃ darbhastambaṃ dūrvām ājyasthālīṃ sasruvām iti //
BaudhŚS, 10, 23, 28.0 athādatte dhanur bāṇavac caturo 'śmana iti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 2, 3.0 dakṣiṇenāgniṃ brahmāyatane darbhān saṃstīrya mayi gṛhṇāmy agre agnim iti dvābhyām ātmanyagniṃ dhyātvottareṇāgniṃ pātrebhyaḥ saṃstīrya yathārthaṃ dravyāṇi prayunakty aśmānam ahataṃ vāso 'jinaṃ mauñjīṃ mekhalāṃ trivṛtaṃ brāhmaṇasya maurvīṃ rājanyasya sautrīṃ vaiśyasya bailvaṃ pālāśaṃ vā daṇḍaṃ brāhmaṇasya naiyagrodhaṃ rājanyasyaudumbaraṃ vaiśyasya //
BhārGS, 1, 8, 5.0 athainam aśmānam āsthāpayaty ātiṣṭhemam aśmānam aśmeva tvaṃ sthiro bhava pramṛṇīhi durasyūn sahasva pṛtanyata iti //
BhārGS, 1, 8, 5.0 athainam aśmānam āsthāpayaty ātiṣṭhemam aśmānam aśmeva tvaṃ sthiro bhava pramṛṇīhi durasyūn sahasva pṛtanyata iti //
BhārGS, 1, 8, 5.0 athainam aśmānam āsthāpayaty ātiṣṭhemam aśmānam aśmeva tvaṃ sthiro bhava pramṛṇīhi durasyūn sahasva pṛtanyata iti //
BhārGS, 1, 16, 3.1 athainām aśmānam āsthāpayati //
BhārGS, 1, 16, 4.1 ātiṣṭhemam aśmānam aśmeva tvaṃ sthirā bhava /
BhārGS, 1, 16, 4.1 ātiṣṭhemam aśmānam aśmeva tvaṃ sthirā bhava /
BhārGS, 1, 24, 6.2 aśmā bhava paraśur bhava hiraṇyam astṛtaṃ bhava /
BhārGS, 3, 6, 10.0 śvo bhūte khile 'chadirdarśe 'gnim upasamādhāya saṃparistīryāthāsya ṣaṭtrayam abhividarśayati saptatayam ity eke 'gnim ādityam udakumbham aśmānaṃ vatsaṃ mahānagnāṃ hiraṇyaṃ saptamam //
Bhāradvājaśrautasūtra
BhārŚS, 1, 21, 9.1 kuṭarur asi madhujihva ity āgnīdhro 'śmānam ādāya śamyāṃ vā sāvitreṇoccair dṛṣadupale samāhantīṣam ā vadorjam ā vadeti //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 3, 7.5 sa yathāśmānam ṛtvā loṣṭo vidhvaṃsetaivaṃ haiva vidhvaṃsamānā viṣvañco vineśuḥ /
Chāndogyopaniṣad
ChU, 1, 2, 7.2 taṃ hāsurā ṛtvā vidadhvaṃsur yathāśmānam ākhaṇam ṛtvā vidhvaṃsetaivam //
ChU, 1, 2, 8.1 evaṃ yathāśmānam ākhaṇam ṛtvā vidhvaṃsata evaṃ haiva sa vidhvaṃsate ya evaṃvidi pāpaṃ kāmayate yaś cainam abhidāsati /
ChU, 1, 2, 8.2 sa eṣo 'śmākhaṇaḥ //
Gautamadharmasūtra
GautDhS, 1, 9, 15.1 na parṇaloṣṭāśmabhir mūtrapurīṣāpakarṣaṇaṃ kuryāt //
Gobhilagṛhyasūtra
GobhGS, 2, 2, 3.0 pūrvā mātā lājān ādāya bhrātā vā vadhūm ākrāmayed aśmānaṃ dakṣiṇena prapadena //
GobhGS, 2, 2, 4.0 pāṇigrāho japatīmam aśmānam āroheti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 1, 17.0 aśmānam ahataṃ vāso 'jinaṃ mauñjīṃ mekhalāṃ trivṛtāṃ brāhmaṇasya jyāṃ rājanyasyāvīsūtraṃ vaiśyasya bailvaṃ pālāśaṃ vā daṇḍaṃ brāhmaṇasya naiyyagrodhaṃ rājanyasyaudumbaraṃ vaiśyasya //
HirGS, 1, 3, 14.0 agreṇottaraṃ paridhisaṃdhim aśmānaṃ nidhāya dakṣiṇena pādena //
HirGS, 1, 4, 1.0 kumāram āsthāpayaty ātiṣṭhemam aśmānam aśmeva tvaṃ sthiro bhava pramṛṇīhi durasyūn sahasva pṛtanāyata iti //
HirGS, 1, 4, 1.0 kumāram āsthāpayaty ātiṣṭhemam aśmānam aśmeva tvaṃ sthiro bhava pramṛṇīhi durasyūn sahasva pṛtanāyata iti //
HirGS, 1, 19, 8.7 iti hutvāśmānam āsthāpayati /
HirGS, 1, 19, 8.8 ātiṣṭhemam aśmānam aśmeva tvaṃ sthirā bhava /
HirGS, 1, 19, 8.8 ātiṣṭhemam aśmānam aśmeva tvaṃ sthirā bhava /
HirGS, 2, 3, 2.1 jāte 'śmani paraśuṃ nidhāyopariṣṭāddhiraṇyaṃ teṣūttarādhareṣūpariṣṭāt kumāraṃ dhārayati /
HirGS, 2, 3, 2.2 aśmā bhava paraśur bhava hiraṇyam astṛtaṃ bhava /
Jaiminigṛhyasūtra
JaimGS, 1, 8, 7.0 athāsya mūrdhānam upajighratyaśmā bhava paraśur bhava hiraṇyam astṛtaṃ bhava paśūnāṃ tvā hiṃkāreṇābhijighrāmīti //
JaimGS, 1, 12, 9.0 ācāntam utthāpyottarato 'gneḥ prāco darbhān āstīrya teṣvakṣatam aśmānam atyādhāya tatrainaṃ dakṣiṇena pādenāśmānam adhiṣṭhāpayed imam aśmānam ārohāśmeva tvaṃ sthiro bhava dviṣantam apabādhasva mā ca tvā dviṣato vadhīd iti //
JaimGS, 1, 12, 9.0 ācāntam utthāpyottarato 'gneḥ prāco darbhān āstīrya teṣvakṣatam aśmānam atyādhāya tatrainaṃ dakṣiṇena pādenāśmānam adhiṣṭhāpayed imam aśmānam ārohāśmeva tvaṃ sthiro bhava dviṣantam apabādhasva mā ca tvā dviṣato vadhīd iti //
JaimGS, 1, 12, 9.0 ācāntam utthāpyottarato 'gneḥ prāco darbhān āstīrya teṣvakṣatam aśmānam atyādhāya tatrainaṃ dakṣiṇena pādenāśmānam adhiṣṭhāpayed imam aśmānam ārohāśmeva tvaṃ sthiro bhava dviṣantam apabādhasva mā ca tvā dviṣato vadhīd iti //
JaimGS, 1, 12, 9.0 ācāntam utthāpyottarato 'gneḥ prāco darbhān āstīrya teṣvakṣatam aśmānam atyādhāya tatrainaṃ dakṣiṇena pādenāśmānam adhiṣṭhāpayed imam aśmānam ārohāśmeva tvaṃ sthiro bhava dviṣantam apabādhasva mā ca tvā dviṣato vadhīd iti //
JaimGS, 1, 21, 6.1 upanayanāvṛtāśmānam adhiṣṭhāpayet strīvat /
JaimGS, 2, 5, 10.0 aśmānam ārabhetāśmāsi sthiro 'sy ahaṃ sthiro bhūyāsam iti //
JaimGS, 2, 5, 10.0 aśmānam ārabhetāśmāsi sthiro 'sy ahaṃ sthiro bhūyāsam iti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 7, 6.1 sa yathāśmānam ākhaṇam ṛtvā loṣṭo vidhvaṃsata evam eva sa vidhvaṃsate ya evaṃ vidvāṃsam upavadati //
JUB, 1, 60, 7.1 sa yathāśmānam ṛtvā loṣṭo vidhvaṃsetaivam evāsurā vyadhvaṃsanta /
JUB, 1, 60, 7.2 sa eṣo 'śmākhaṇaṃ yat prāṇaḥ //
JUB, 1, 60, 8.1 sa yathāśmānam ākhaṇam ṛtvā loṣṭo vidhvaṃsata evam eva sa vidhvaṃsate ya evaṃ vidvāṃsam upavadati //
JUB, 2, 3, 12.1 sa yathāśmānam ṛtvā loṣṭo vidhvaṃsetaivam evāsurā vyadhvaṃsanta /
JUB, 2, 3, 12.2 sa eṣo 'śmākhaṇo yat prāṇaḥ //
JUB, 2, 3, 13.1 sa yathāśmānam ākhaṇam ṛtvā loṣṭo vidhvaṃsata evam eva sa vidhvaṃsate ya evaṃ vidvāṃsam upavadati //
JUB, 4, 1, 2.1 yad abhyavacaraṇo 'bhyavaiṣi svapantam puruṣam akovidam aśmamayena varmaṇā varuṇo 'ntardadhātu mā //
Kauśikasūtra
KauśS, 1, 7, 25.0 akarṇo 'śmā //
KauśS, 3, 4, 7.0 ayaṃ no nabhasas patiḥ iti palye 'śmānaṃ saṃprokṣyānvṛcaṃ kāśī opyāvāpayati //
KauśS, 4, 12, 17.0 trīṇi keśamaṇḍalāni kṛṣṇasūtrena vigrathya triśile 'śmottarāṇi vyatyāsam //
KauśS, 4, 12, 28.0 ava jyām iveti dṛṣṭvāśmānam ādatte //
KauśS, 4, 12, 33.0 agne jātān iti na vīraṃ janayet prānyān iti na vijāyetety aśvatarīmūtram aśmamaṇḍalābhyāṃ saṃghṛṣya bhakte 'laṃkāre //
KauśS, 4, 12, 37.0 āśaye 'śmānaṃ praharati //
KauśS, 5, 2, 13.0 puroḍāśān aśmottarān antaḥsraktiṣu nidadhāti //
KauśS, 5, 5, 7.0 udapātreṇa saṃpātavatā saṃprokṣyāmapātraṃ tripāde 'śmānam avadhāyāpsu nidadhāti //
KauśS, 5, 10, 55.2 ayasmayena brahmaṇāśmamayena varmaṇā pary asmān varuṇo dadhad ity abhyavakāśe saṃviśatyabhyavakāśe saṃviśati //
KauśS, 6, 1, 32.0 nadyā anāmasampannāyā aśmānaṃ prāsyati //
KauśS, 6, 2, 19.0 dvitīyayāśmānam ūbadhyagūhe //
KauśS, 7, 2, 14.0 aśmavarma ma iti ṣaḍ aśmanaḥ saṃpātavataḥ sraktiṣūparyadhastān nikhanati //
KauśS, 7, 2, 14.0 aśmavarma ma iti ṣaḍ aśmanaḥ saṃpātavataḥ sraktiṣūparyadhastān nikhanati //
KauśS, 7, 2, 18.0 aśmano 'vakirati //
KauśS, 7, 4, 2.0 amamrim ojomānīṃ dūrvām akarṇam aśmamaṇḍalam ānaḍuhaśakṛtpiṇḍaṃ ṣaḍ darbhaprāntāni kaṃsam ahate vasane śuddham ājyam śāntā oṣadhīr navam udakumbham //
KauśS, 7, 4, 14.0 dakṣiṇe pāṇāvaśmamaṇḍala udapātra uttarasaṃpātān sthālarūpa ānayati //
KauśS, 7, 5, 8.0 ehy aśmānam ātiṣṭheti dakṣiṇena pādenāśmamaṇḍalam āsthāpya pradakṣiṇam agnim anupariṇīya //
KauśS, 7, 5, 8.0 ehy aśmānam ātiṣṭheti dakṣiṇena pādenāśmamaṇḍalam āsthāpya pradakṣiṇam agnim anupariṇīya //
KauśS, 7, 5, 16.0 paridhāpanāśmamaṇḍalavarjam //
KauśS, 9, 4, 1.1 uttarato garta udakprasravaṇe 'śmānaṃ nidadhāty antaśchinnam //
KauśS, 9, 4, 2.1 tiro mṛtyum ity aśmānam atikrāmati //
KauśS, 10, 2, 15.1 syonam iti śakṛtpiṇḍe 'śmānaṃ nidadhāti //
KauśS, 10, 3, 17.0 syonam iti dakṣiṇato valīkānāṃ śakṛtpiṇḍe 'śmānaṃ nidadhāti //
KauśS, 11, 3, 16.1 nadīm ālambhayati gām agnim aśmānaṃ ca //
KauśS, 11, 7, 7.0 ūrjo bhāga ity aśmabhiḥ //
Khādiragṛhyasūtra
KhādGS, 1, 3, 19.1 paścād agner dṛṣatputram ākramayed vadhūṃ dakṣiṇena prapadenemam aśmānam iti //
Kātyāyanaśrautasūtra
KātyŚS, 21, 4, 21.0 trīṃstrīn āvapanty aśmanaḥ //
Kāṭhakagṛhyasūtra
KāṭhGS, 25, 28.1 agnim abhidakṣiṇam ānīyehy aśmānam iti varaṃ dakṣiṇena padāśmānam āsthāpayati /
KāṭhGS, 25, 28.1 agnim abhidakṣiṇam ānīyehy aśmānam iti varaṃ dakṣiṇena padāśmānam āsthāpayati /
KāṭhGS, 25, 28.2 ehy aśmānam ātiṣṭhāśmeva tvaṃ sthiro bhava /
KāṭhGS, 25, 28.2 ehy aśmānam ātiṣṭhāśmeva tvaṃ sthiro bhava /
KāṭhGS, 25, 28.5 ātiṣṭhemam aśmānam aśmeva tvaṃ sthirā bhava /
KāṭhGS, 25, 28.5 ātiṣṭhemam aśmānam aśmeva tvaṃ sthirā bhava /
KāṭhGS, 25, 34.1 paryayaṇe paryayaṇe lājahomo yājamānaṃ cāśmānaṃ cāsthāpayati //
KāṭhGS, 41, 8.1 agnim abhidakṣiṇam ānīyehy aśmānam ātiṣṭhāśmeva tvaṃ sthiro bhava /
KāṭhGS, 41, 8.1 agnim abhidakṣiṇam ānīyehy aśmānam ātiṣṭhāśmeva tvaṃ sthiro bhava /
KāṭhGS, 41, 8.2 kṛṇvantu viśve devā āyuṣ ṭe śaradaḥ śatam iti dakṣiṇena padāśmānam āsthāpayati //
KāṭhGS, 45, 12.1 udapātre 'śmānaṃ hiraṇyaṃ cāvadhāyāthainān abhimarśayante 'śmanvatīr iti /
Kāṭhakasaṃhitā
KS, 21, 7, 1.0 aśmann ūrjaṃ parvate śiśriyāṇām ity adbhiḥ pariṣiñcati //
KS, 21, 7, 5.0 aśman te kṣud yaṃ dviṣmas taṃ te śug ṛcchatv iti yam eva dveṣṭi tam asya kṣudhā ca śucā cārpayati //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 2, 18.1 tvam agne dyubhis tvam āśuśukṣaṇis tvam adbhyas tvam aśmanas pari /
MS, 2, 10, 1, 1.1 aśmann ūrjaṃ parvate śiśriyāṇām adbhya oṣadhībhyo vanaspatibhyo 'dhi saṃbhṛtām /
MS, 2, 10, 1, 1.3 aśmaṃs te kṣut /
MS, 2, 10, 5, 8.2 madhye divo nihitaḥ pṛśnir aśmā vicakrame rajasas pāty antau //
MS, 2, 11, 5, 3.0 aśmā ca me mṛttikā ca me //
MS, 2, 13, 13, 1.1 yo apsv antar agnir yo vṛtre yaḥ puruṣe yo aśmani /
MS, 3, 16, 3, 16.1 ṛjīte parivṛṅgdhi no 'śmā bhavatu nas tanūḥ /
Mānavagṛhyasūtra
MānGS, 1, 10, 16.2 etam aśmānam ātiṣṭhatam aśmeva yuvāṃ sthirau bhavatam /
MānGS, 1, 10, 16.2 etam aśmānam ātiṣṭhatam aśmeva yuvāṃ sthirau bhavatam /
MānGS, 1, 10, 16.4 iti dakṣiṇābhyāṃ padbhyām aśmānam āsthāpayati //
MānGS, 1, 10, 17.2 evaṃ tvam asmād aśmano avaroha saha patnyā /
MānGS, 1, 11, 7.1 athaināny upakalpayate śūrpaṃ lājā iṣīkā aśmānam āñjanam //
MānGS, 1, 17, 5.1 aśmā bhava paraśur bhava hiraṇyam astṛtaṃ bhava /
MānGS, 1, 22, 12.2 ehy aśmānam ātiṣṭhāśmeva tvaṃ sthiro bhava /
MānGS, 1, 22, 12.2 ehy aśmānam ātiṣṭhāśmeva tvaṃ sthiro bhava /
MānGS, 1, 22, 12.4 iti dakṣiṇena pādenāśmānam āsthāpayati //
MānGS, 2, 7, 2.1 srastare 'hataṃ vāsa udagdaśam āstīryodakāṃsye 'śmānaṃ vrīhīnyavānvāsya pariṣiñcati syonā pṛthivi bhaveti dvābhyāṃ sutrāmāṇamiti dvābhyām //
MānGS, 2, 11, 9.1 udakāṃsye 'śmānaṃ vrīhīn yavān vāsya pariṣiñcati syonā pṛthivi bhaveti dvābhyāṃ sutrāmāṇamiti dvābhyām //
Pañcaviṃśabrāhmaṇa
PB, 14, 3, 13.0 viśvāmitro bharatānām anasvatyāyāt so 'dantibhir nāma janatayāṃśaṃ prāsyatemāṃ māṃ yūyaṃ vasnikāṃ jayāthemāni mahyaṃ yūyaṃ pūrayātha yadīmāvidaṃ rohitāvaśmācitaṃ kūlam udvahāta iti sa ete sāmanī apaśyat tābhyāṃ yuktvā prāsedhat sa udajayat //
Pāraskaragṛhyasūtra
PārGS, 1, 7, 1.1 athainām aśmānam ārohayaty uttarato 'gner dakṣiṇapādena ārohemam aśmānam aśmeva tvaṃ sthirā bhava /
PārGS, 1, 7, 1.1 athainām aśmānam ārohayaty uttarato 'gner dakṣiṇapādena ārohemam aśmānam aśmeva tvaṃ sthirā bhava /
PārGS, 1, 7, 1.1 athainām aśmānam ārohayaty uttarato 'gner dakṣiṇapādena ārohemam aśmānam aśmeva tvaṃ sthirā bhava /
PārGS, 1, 16, 18.1 athainam abhimṛśaty aśmā bhava paraśur bhava hiraṇyam asrutaṃ bhava /
PārGS, 3, 2, 7.1 dakṣiṇato brahmāṇamupaveśyottarata udapātraṃ śamīśākhāsītāloṣṭhāśmano nidhāyāgnimīkṣamāṇo japati /
PārGS, 3, 10, 24.0 niveśanadvāre picumandapatrāṇi vidaśyācamyodakam agniṃ gomayaṃ gaurasarṣapāṃstailam ālabhyāśmānam ākramya praviśanti //
Taittirīyasaṃhitā
TS, 5, 4, 4, 1.0 aśmann ūrjam iti pariṣiñcati //
TS, 5, 4, 4, 10.0 aśmaṃs te kṣud amuṃ te śug ṛcchatu yaṃ dviṣma ity āha //
TS, 5, 4, 6, 46.0 āgnīdhre 'śmānaṃ nidadhāti sattvāya //
TS, 5, 4, 6, 50.0 madhye divo nihitaḥ pṛśnir aśmety āha //
TS, 5, 7, 3, 1.2 yo naḥ purastād dakṣiṇataḥ paścād uttarato 'ghāyur abhidāsaty etaṃ so 'śmānam ṛcchatu /
Vaikhānasagṛhyasūtra
VaikhGS, 2, 5, 1.0 proṣṭhapadahastāv aśvinyanūrādhāpūrvottarapunarvasū mṛgaśiro vā yāvanti puṃnāmāni nakṣatrāṇi tatrāgner vāyavyām upavītājinamekhalāhatavastradaṇḍaśarāvāśmasamiddarbhādisambhārān darbheṣu saṃbhṛtya saṃ ca tve jagmuriti prokṣayati //
VaikhGS, 2, 5, 7.0 ātiṣṭheti vāyavyām aśma pādāṅguṣṭhena dakṣiṇena sparśayati //
VaikhGS, 3, 3, 3.0 agner aparasyām āstīrṇeṣu darbheṣvaśmānamātiṣṭheti vadhvāḥ pādāṅguṣṭhena dakṣiṇena sparśayati pratyaṅmukha iti pāṇigrahaṇaṃ sarasvatīti visargam aghoracakṣur ity āsanaṃ ca kṛtvemāṃllājānityabhighāryeyaṃ nārīti tasyā lājāñjalinā juhoti //
VaikhGS, 3, 14, 11.0 kumāre jāte dvāravāme 'śmani paraśuṃ tasminhiraṇyaṃ sthāpayitvāśmā bhavety adharam uttaraṃ karoti //
VaikhGS, 3, 14, 11.0 kumāre jāte dvāravāme 'śmani paraśuṃ tasminhiraṇyaṃ sthāpayitvāśmā bhavety adharam uttaraṃ karoti //
Vaitānasūtra
VaitS, 5, 2, 11.1 aśmavarma ma iti pariśritaḥ //
Vasiṣṭhadharmasūtra
VasDhS, 2, 24.1 vaiśyajīvikām āsthāya paṇyena jīvato 'śmalavaṇamaṇiśāṇakauśeyakṣaumājināni ca //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 11, 27.1 tvam agne dyubhis tvam āśuśukṣaṇis tvam adbhyas tvam aśmanas pari /
Vārāhagṛhyasūtra
VārGS, 2, 5.2 aśmā bhava paraśur bhava hiraṇyam astṛtaṃ bhava /
VārGS, 3, 11.0 athainamabhimantrayate aśmā bhaveti //
VārGS, 14, 15.1 paścād agner darbheṣv aśmānam avasthāpayati /
VārGS, 14, 15.2 ātiṣṭhemam aśmānamaśmeva tvaṃ sthirā bhava /
VārGS, 14, 15.2 ātiṣṭhemam aśmānamaśmeva tvaṃ sthirā bhava /
Vārāhaśrautasūtra
VārŚS, 2, 2, 3, 11.1 aśmann ūrjam ity udakumbhenāgniṃ triḥ pariṣicya triḥ pratiparyeti //
VārŚS, 2, 2, 4, 23.1 aśmanavamā āgnīdhra ekaviṃśatiṃ hotriya ekādaśa brāhmaṇācchaṃsye ṣaṇ mārjālīye 'ṣṭāṣṭāv itareṣu //
Āpastambadharmasūtra
ĀpDhS, 1, 30, 21.0 aśmānaṃ loṣṭham ārdrān oṣadhivanaspatīn ūrdhvān ācchidya mūtrapurīṣayoḥ śundhane varjayet //
Āpastambagṛhyasūtra
ĀpGS, 5, 2.1 athainām uttareṇāgniṃ dakṣiṇena padāśmānam āsthāpayaty ātiṣṭheti //
ĀpGS, 5, 6.1 uttarābhis tisṛbhiḥ pradakṣiṇam agniṃ kṛtvāśmānam āsthāpayati yathā purastāt //
ĀpGS, 10, 9.1 snātam agner upasamādhānādyājyabhāgānte pālāśīṃ samidham uttarayādhāpyottareṇāgniṃ dakṣiṇena padāśmānam āsthāpayaty ātiṣṭheti //
ĀpGS, 23, 10.1 pariṣecanāntaṃ kṛtvābhimṛtebhya uttarayā dakṣiṇato 'śmānaṃ paridhiṃ dadhāti //
Āpastambaśrautasūtra
ĀpŚS, 16, 13, 10.1 puṣkaraparṇaṃ rukmo hiraṇmayaḥ puruṣaḥ srucau sapta svayamātṛṇṇāḥ śarkarā hiraṇyeṣṭakāḥ pañca ghṛteṣṭakā dūrvāstambaḥ kūrma ulūkhalaṃ musalaṃ śūrpam aśmānaḥ paśuśirāṃsi sarpaśiraś cāmṛnmayīr iṣṭakāḥ //
ĀpŚS, 16, 35, 1.1 yo apsv antar agnir yo vṛtre yaḥ puruṣe yo aśmani /
ĀpŚS, 17, 12, 4.0 udakumbham ādāyādhvaryur aśmann ūrjam iti triḥ pradakṣiṇam agniṃ pariṣiñcan paryeti //
ĀpŚS, 17, 12, 5.0 nidhāya kumbham aśmaṃs te kṣud amuṃ te śug ṛcchatu yaṃ dviṣma iti trir apariṣiñcan pratiparyeti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 7, 3.1 paścād agner dṛṣadam aśmānaṃ pratiṣṭhāpyottarapurastād udakumbhaṃ samanvārabdhāyāṃ hutvā tiṣṭhan pratyaṅmukhaḥ prāṅmukhyā āsīnāyā gṛbhṇāmi te saubhagatvāya hastam ity aṅguṣṭham eva gṛhṇīyād yadi kāmayīta pumāṃsa eva me putrā jāyerann iti //
ĀśvGS, 1, 7, 7.1 pariṇīya pariṇīyāśmānam ārohayatīmam aśmānam ārohāśmeva tvaṃ sthirā bhava /
ĀśvGS, 1, 7, 7.1 pariṇīya pariṇīyāśmānam ārohayatīmam aśmānam ārohāśmeva tvaṃ sthirā bhava /
ĀśvGS, 1, 7, 7.1 pariṇīya pariṇīyāśmānam ārohayatīmam aśmānam ārohāśmeva tvaṃ sthirā bhava /
ĀśvGS, 1, 15, 3.1 aṃsāv abhimṛśaty aśmā bhava paraśur bhava hiraṇyam astṛtaṃ bhava /
ĀśvGS, 3, 8, 9.0 śītoṣṇābhir adbhiḥ snātvā yuvaṃ vastrāṇi pīvasā vasāthe ity ahate vāsasī ācchādyāśmanas tejo 'si cakṣur me pāhīti cakṣuṣī āñjayīta //
ĀśvGS, 3, 8, 10.0 aśmanas tejo 'si śrotraṃ me pāhīti kuṇḍale ābadhnīta //
ĀśvGS, 4, 4, 13.0 prāpyāgāram aśmānam agniṃ gomayam akṣatāṃstilān apa upaspṛśanti //
ĀśvGS, 4, 6, 4.0 athānavekṣaṃ pratyāvrajyāpa upaspṛśya keśaśmaśrulomanakhāni vāpayitvopakalpayīran navān maṇikān kumbhān ācamanīyāṃśca śamīsumanomālinaḥ śamīmayam idhmaṃ śamīmayyāvaraṇī paridhīṃś cānaḍuhaṃ gomayaṃ carma ca navanītam aśmānaṃ ca yāvatyo yuvatayas tāvanti kuśapiñjūlāni //
ĀśvGS, 4, 6, 10.0 antar mṛtyuṃ dadhatāṃ parvatenety uttarato 'śmānam agneḥ kṛtvā paraṃ mṛtyo anu parehi panthām iti catasṛbhiḥ pratyṛcaṃ hutvā yathāhāny anupūrvaṃ bhavantīty amātyān īkṣeta //
ĀśvGS, 4, 6, 13.0 aśmanvatī rīyate saṃrabhadhvam ity aśmānaṃ kartā prathamo 'bhimṛśet //
ĀśvGS, 4, 7, 10.1 taijasāśmamayamṛnmayeṣu triṣu pātreṣv ekadravyeṣu vā darbhāntarhiteṣv apa āsicya //
Śatapathabrāhmaṇa
ŚBM, 3, 1, 3, 11.2 asurarakṣasāni jaghnus tacchuṣṇo dānavaḥ pratyaṅ patitvā manuṣyāṇāmakṣīṇi praviveśa sa eṣa kanīnakaḥ kumāraka iva paribhāsate tasmā evaitadyajñam upaprayantsarvato 'śmapurām paridadhātyaśmā hyāñjanam //
ŚBM, 3, 1, 3, 11.2 asurarakṣasāni jaghnus tacchuṣṇo dānavaḥ pratyaṅ patitvā manuṣyāṇāmakṣīṇi praviveśa sa eṣa kanīnakaḥ kumāraka iva paribhāsate tasmā evaitadyajñam upaprayantsarvato 'śmapurām paridadhātyaśmā hyāñjanam //
ŚBM, 6, 1, 1, 13.2 bhūya eva syāt prajāyeteti so 'śrāmyat sa tapo 'tapyata sa śrāntastepānaḥ phenamasṛjata so 'ved anyad vā etadrūpam bhūyo vai bhavati śrāmyāṇyeveti sa śrāntastepāno mṛdaṃ śuṣkāpam ūṣasikataṃ śarkarām aśmānamayo hiraṇyam oṣadhivanaspatyasṛjata tenemām pṛthivīm prācchādayat //
ŚBM, 6, 1, 2, 3.2 bhūya eva syāt prajāyeteti sa vāyunāntarikṣam mithunaṃ samabhavat tata āṇḍaṃ samavartata tad abhyamṛśad yaśo bibhṛhīti tato 'sāvādityo 'sṛjyataiṣa vai yaśo 'tha yadaśru saṃkṣaritamāsīt so 'śmā pṛśnir abhavad aśrur ha vai tam aśmety ācakṣate parokṣam parokṣakāmā hi devā atha yaḥ kapāle raso lipta āsīt te raśmayo 'bhavann atha yat kapālam āsīt sā dyaur abhavat //
ŚBM, 6, 1, 2, 3.2 bhūya eva syāt prajāyeteti sa vāyunāntarikṣam mithunaṃ samabhavat tata āṇḍaṃ samavartata tad abhyamṛśad yaśo bibhṛhīti tato 'sāvādityo 'sṛjyataiṣa vai yaśo 'tha yadaśru saṃkṣaritamāsīt so 'śmā pṛśnir abhavad aśrur ha vai tam aśmety ācakṣate parokṣam parokṣakāmā hi devā atha yaḥ kapāle raso lipta āsīt te raśmayo 'bhavann atha yat kapālam āsīt sā dyaur abhavat //
ŚBM, 6, 1, 3, 5.2 tasmātsikatāḥ śarkaraivāntato bhavati śarkarāyā aśmānaṃ tasmāccharkarāśmaivāntato bhavaty aśmano 'yas tasmādaśmano 'yo dhamanty ayaso hiraṇyaṃ tasmādayo bahudhmātaṃ hiraṇyasaṃkāśam ivaiva bhavati //
ŚBM, 6, 1, 3, 5.2 tasmātsikatāḥ śarkaraivāntato bhavati śarkarāyā aśmānaṃ tasmāccharkarāśmaivāntato bhavaty aśmano 'yas tasmādaśmano 'yo dhamanty ayaso hiraṇyaṃ tasmādayo bahudhmātaṃ hiraṇyasaṃkāśam ivaiva bhavati //
ŚBM, 6, 1, 3, 5.2 tasmātsikatāḥ śarkaraivāntato bhavati śarkarāyā aśmānaṃ tasmāccharkarāśmaivāntato bhavaty aśmano 'yas tasmādaśmano 'yo dhamanty ayaso hiraṇyaṃ tasmādayo bahudhmātaṃ hiraṇyasaṃkāśam ivaiva bhavati //
ŚBM, 6, 1, 3, 5.2 tasmātsikatāḥ śarkaraivāntato bhavati śarkarāyā aśmānaṃ tasmāccharkarāśmaivāntato bhavaty aśmano 'yas tasmādaśmano 'yo dhamanty ayaso hiraṇyaṃ tasmādayo bahudhmātaṃ hiraṇyasaṃkāśam ivaiva bhavati //
ŚBM, 6, 5, 1, 6.2 śarkarāśmāyorasas tena saṃsṛjati sthemne nveva yad v eva tenaitāvatī vā iyam agre 'sṛjyata tadyāvatīyamagre 'sṛjyata tāvatīmevaināmetatkaroti //
ŚBM, 10, 4, 3, 18.2 pañcāsapatnāś catvāriṃśad virāja ekayā na triṃśat stomabhāgāḥ pañca nākasadaḥ pañca pañcacūḍā ekatriṃśac chandasyā aṣṭau gārhapatyā citir aṣṭau punaścitir ṛtavye viśvajyotir vikarṇī ca svayamātṛṇṇā cāśmā pṛśnir yaś cite 'gnir nidhīyate /
ŚBM, 10, 4, 3, 22.2 āgnīdhrīye vā aśmānaṃ pṛśnim upadadhāti /
ŚBM, 10, 5, 4, 15.9 atha yad vikarṇī ca svayamātṛṇṇā cāśmā pṛśniḥ /
ŚBM, 13, 8, 4, 3.1 aśmanas trīṃs trīn prakiranti /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 13, 10.0 aśmānaṃ cottarata upasthāpya //
ŚāṅkhGS, 1, 13, 12.0 ehy aśmānam ātiṣṭhāśmeva tvaṃ sthirā bhavābhitiṣṭha pṛtanyataḥ sahasva pṛtanāyata iti dakṣiṇena prapadenāśmānam ākramayya //
ŚāṅkhGS, 1, 13, 12.0 ehy aśmānam ātiṣṭhāśmeva tvaṃ sthirā bhavābhitiṣṭha pṛtanyataḥ sahasva pṛtanāyata iti dakṣiṇena prapadenāśmānam ākramayya //
ŚāṅkhGS, 1, 13, 12.0 ehy aśmānam ātiṣṭhāśmeva tvaṃ sthirā bhavābhitiṣṭha pṛtanyataḥ sahasva pṛtanāyata iti dakṣiṇena prapadenāśmānam ākramayya //
ŚāṅkhGS, 1, 14, 2.0 aśmakramaṇādy evaṃ dvitīyam //
ŚāṅkhGS, 3, 3, 10.1 ukṣā samudra ity abhyaktam aśmānaṃ stūpasyādhastān nikhanet //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 4, 11, 2.1 aśmā bhava paraśur bhava hiraṇyam astṛtaṃ bhava /
ŚāṅkhĀ, 11, 7, 1.0 aśmā jāgatam ayas traiṣṭubhaṃ loham auṣṇihaṃ sīsaṃ kākubhaṃ rajataṃ svārājyaṃ suvarṇaṃ gāyatram annaṃ vairājaṃ tṛptir ānuṣṭubhaṃ nākaṃ sāmrājyaṃ bṛhaspatir bārhataṃ brahma pāṅktaṃ prajāpatir ātichandasaṃ sāvitrī sarvavedachandasena chandaseti //
ŚāṅkhĀ, 11, 8, 1.0 aśmeva sthiro vasāni jāgatena chandasā //
Ṛgveda
ṚV, 1, 121, 9.1 tvam āyasam prati vartayo gor divo aśmānam upanītam ṛbhvā /
ṚV, 1, 130, 3.1 avindad divo nihitaṃ guhā nidhiṃ ver na garbham parivītam aśmany anante antar aśmani /
ṚV, 1, 130, 3.1 avindad divo nihitaṃ guhā nidhiṃ ver na garbham parivītam aśmany anante antar aśmani /
ṚV, 1, 172, 2.2 āre aśmā yam asyatha //
ṚV, 1, 191, 15.1 iyattakaḥ kuṣumbhakas takam bhinadmy aśmanā /
ṚV, 2, 1, 1.1 tvam agne dyubhis tvam āśuśukṣaṇis tvam adbhyas tvam aśmanas pari /
ṚV, 2, 12, 3.2 yo aśmanor antar agniṃ jajāna saṃvṛk samatsu sa janāsa indraḥ //
ṚV, 2, 14, 6.1 adhvaryavo yaḥ śataṃ śambarasya puro bibhedāśmaneva pūrvīḥ /
ṚV, 2, 24, 4.1 aśmāsyam avatam brahmaṇaspatir madhudhāram abhi yam ojasātṛṇat /
ṚV, 2, 24, 7.2 te bāhubhyāṃ dhamitam agnim aśmani nakiḥ ṣo asty araṇo jahur hi tam //
ṚV, 2, 30, 5.1 ava kṣipa divo aśmānam uccā yena śatrum mandasāno nijūrvāḥ /
ṚV, 3, 29, 6.2 citro na yāmann aśvinor anivṛtaḥ pari vṛṇakty aśmanas tṛṇā dahan //
ṚV, 4, 1, 13.2 aśmavrajāḥ sudughā vavre antar ud usrā ājann uṣaso huvānāḥ //
ṚV, 4, 16, 6.2 aśmānaṃ cid ye bibhidur vacobhir vrajaṃ gomantam uśijo vi vavruḥ //
ṚV, 4, 22, 1.2 brahma stomam maghavā somam ukthā yo aśmānaṃ śavasā bibhrad eti //
ṚV, 5, 30, 4.2 aśmānaṃ cicchavasā didyuto vi vido gavām ūrvam usriyāṇām //
ṚV, 5, 30, 8.2 aśmānaṃ cit svaryaṃ vartamānam pra cakriyeva rodasī marudbhyaḥ //
ṚV, 5, 47, 3.2 madhye divo nihitaḥ pṛśnir aśmā vi cakrame rajasas pāty antau //
ṚV, 5, 54, 3.1 vidyunmahaso naro aśmadidyavo vātatviṣo marutaḥ parvatacyutaḥ /
ṚV, 5, 56, 4.2 aśmānaṃ cit svaryam parvataṃ girim pra cyāvayanti yāmabhiḥ //
ṚV, 6, 43, 3.1 yasya gā antar aśmano made dṛᄆhā avāsṛjaḥ /
ṚV, 6, 75, 12.1 ṛjīte pari vṛṅdhi no 'śmā bhavatu nas tanūḥ /
ṚV, 7, 88, 2.2 svar yad aśmann adhipā u andho 'bhi mā vapur dṛśaye ninīyāt //
ṚV, 7, 104, 5.1 indrāsomā vartayataṃ divas pary agnitaptebhir yuvam aśmahanmabhiḥ /
ṚV, 7, 104, 19.1 pra vartaya divo aśmānam indra somaśitam maghavan saṃ śiśādhi /
ṚV, 9, 108, 6.1 ya usriyā apyā antar aśmano nir gā akṛntad ojasā /
ṚV, 9, 112, 2.2 kārmāro aśmabhir dyubhir hiraṇyavantam icchatīndrāyendo pari srava //
ṚV, 10, 68, 4.2 bṛhaspatir uddharann aśmano gā bhūmyā udneva vi tvacam bibheda //
ṚV, 10, 89, 12.2 aśmeva vidhya diva ā sṛjānas tapiṣṭhena heṣasā droghamitrān //
ṚV, 10, 101, 7.2 droṇāhāvam avatam aśmacakram aṃsatrakośaṃ siñcatā nṛpāṇam //
ṚV, 10, 139, 6.1 sasnim avindac caraṇe nadīnām apāvṛṇod duro aśmavrajānām /
Ṛgvedakhilāni
ṚVKh, 4, 4, 1.2 namas te astv aśmane yo mā dūṇāso asyasi //
Arthaśāstra
ArthaŚ, 2, 4, 27.1 sarvasnehadhānyakṣāralavaṇagandhabhaiṣajyaśuṣkaśākayavasavallūratṛṇakāṣṭhalohacarmāṅgārasnāyuviṣaviṣāṇaveṇuvalkalasāradārupraharaṇāvaraṇāśmanicayān anekavarṣopabhogasahān kārayet //
ArthaŚ, 2, 18, 15.1 yantragoṣpaṇamuṣṭipāṣāṇarocanīdṛṣadaś cāśmāyudhāni //
ArthaŚ, 4, 7, 6.1 śoṇitānusiktaṃ bhagnabhinnagātraṃ kāṣṭhair aśmabhir vā hataṃ vidyāt //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 2, 80.0 vuñchaṇkaṭhajilaseniraḍhañṇyayaphakphiñiññyakakṭhako 'rīhaṇakṛśāśvarśyakumudakāśatṛṇaprekṣāśmasakhisaṅkāśabalapakṣakarṇasutaṅgamapragadivarāhakumudādibhyaḥ //
Aṣṭādhyāyī, 5, 4, 94.0 ano'śmāyaḥsarasāṃ jātisaṃjñāyām //
Aṣṭādhyāyī, 6, 2, 91.0 na bhūtādhikasaṃjīvamadrāśmakajjalam //
Buddhacarita
BCar, 2, 7.2 vināśmavarṣāśanipātadoṣaiḥ kāle ca deśe pravavarṣa devaḥ //
BCar, 7, 16.1 aśmaprayatnārjitavṛttayo 'nye kecitsvadantāpahatānnabhakṣāḥ /
BCar, 13, 45.2 tasmindrume tatyajuraśmavarṣaṃ tatpuṣpavarṣaṃ ruciraṃ babhūva //
Carakasaṃhitā
Ca, Sū., 12, 8.5 prakupitasya khalvasya lokeṣu carataḥ karmāṇīmāni bhavanti tadyathā śikhariśikharāvamathanam unmathanamanokahānām utpīḍanaṃ sāgarāṇām udvartanaṃ sarasāṃ pratisaraṇamāpagānām ākampanaṃ ca bhūmeḥ ādhamanam ambudānāṃ nīhāranirhrādapāṃśusikatāmatsyabhekoragakṣārarudhirāśmāśanivisargaḥ vyāpādanaṃ ca ṣaṇṇāmṛtūnāṃ śasyānāmasaṃghātaḥ bhūtānāṃ copasargaḥ bhāvānāṃ cābhāvakaraṇaṃ caturyugāntakarāṇāṃ meghasūryānalānilānāṃ visargaḥ sa hi bhagavān prabhavaścāvyayaśca bhūtānāṃ bhāvābhāvakaraḥ sukhāsukhayor vidhātā mṛtyuḥ yamaḥ niyantā prajāpatiḥ aditiḥ viśvakarmā viśvarūpaḥ sarvagaḥ sarvatantrāṇāṃ vidhātā bhāvānāmaṇuḥ vibhuḥ viṣṇuḥ krāntā lokānāṃ vāyureva bhagavāniti //
Ca, Sū., 14, 47.1 śayānasya pramāṇena ghanāmaśmamayīṃ śilām /
Ca, Sū., 17, 35.2 tandrāruciparītasya bhavatyaśmāvṛtaṃ yathā //
Ca, Śār., 2, 30.1 varṣāsu kāṣṭhāśmaghanāmbuvegās taroḥ saritsrotasi saṃsthitasya /
Ca, Śār., 8, 30.0 yasyāḥ punar atimātradoṣopacayād vā tīkṣṇoṣṇātimātrasevanād vā vātamūtrapurīṣavegavidhāraṇair vā viṣamāśanaśayanasthānasampīḍanābhighātair vā krodhaśokerṣyābhayatrāsādibhir vā sāhasairvāparaiḥ karmabhirantaḥ kukṣergarbho mriyate tasyāḥ stimitaṃ stabdhamudaram ātataṃ śītamaśmāntargatamiva bhavatyaspandano garbhaḥ śūlam adhikamupajāyate na cāvyaḥ prādurbhavanti yonirna prasravati akṣiṇī cāsyāḥ sraste bhavataḥ tāmyati vyathate bhramate śvasiti aratibahulā ca bhavati na cāsyā vegaprādurbhāvo yathāvadupalabhyate ityevaṃlakṣaṇāṃ striyam mṛtagarbheyamiti vidyāt //
Ca, Śār., 8, 34.0 tatra sarpistailamadhusaindhavasauvarcalakālaviḍlavaṇaviḍaṅgakuṣṭhakilimanāgarapippalīpippalīmūlahastipippalīmaṇḍūkaparṇyelālāṅgalīvacācavyacitrakacirabilvahiṅgusarṣapalaśunakatakakaṇakaṇikānīpātasībalvajabhūrjakulatthamaireyasurāsavāḥ saṃnihitāḥ syuḥ tathāśmānau dvau dve kuṇḍamusale dve udūkhale kharavṛṣabhaśca dvau ca tīkṣṇau sūcīpippalakau sauvarṇarājatau śastrāṇi ca tīkṣṇāyasāni dvau ca bilvamayau paryaṅkau taindukaiṅgudāni ca kāṣṭhānyagnisaṃdhukṣaṇāni striyaśca bahvyo bahuśaḥ prajātāḥ sauhārdayuktāḥ satatam anuraktāḥ pradakṣiṇācārāḥ pratipattikuśalāḥ prakṛtivatsalāstyaktaviṣādāḥ kleśasahinyo'bhimatāḥ brāhmaṇāścātharvavedavidaḥ yaccānyadapi tatra samarthaṃ manyeta yaccānyacca brāhmaṇā brūyuḥ striyaśca vṛddhāstat kāryam //
Ca, Śār., 8, 42.1 tasyāstu khalvaparāyāḥ prapatanārthe karmaṇi kriyamāṇe jātamātrasyaiva kumārasya kāryāṇyetāni karmāṇi bhavanti tadyathā aśmanoḥ saṃghaṭṭanaṃ karṇayor mūle śītodakenoṣṇodakena vā mukhapariṣekaḥ tathā sa kleśavihatān prāṇān punarlabheta /
Ca, Indr., 12, 20.1 tṛṇakāṣṭhatuṣāṅgāraṃ spṛśanto loṣṭamaśma ca /
Ca, Cik., 1, 77.0 harītakyāmalakavibhītakaharidrāsthirābalāviḍaṅgāmṛtavallīviśvabheṣajamadhukapippalīsomavalkasiddhena kṣīrasarpiṣā madhuśarkarābhyāmapi ca saṃnīyāmalakasvarasaśataparipītam āmalakacūrṇam ayaścūrṇacaturbhāgasamprayuktaṃ pāṇitalamātraṃ prātaḥ prātaḥ prāśya yathoktena vidhinā sāyaṃ mudgayūṣeṇa payasā vā sasarpiṣkaṃ śāliṣaṣṭikānnam aśnīyāt trivarṣaprayogādasya varṣaśatam ajaraṃ vayas tiṣṭhati śrutam avatiṣṭhate sarvāmayāḥ praśāmyanti viṣamaviṣaṃ bhavati gātre gātram aśmavat sthirībhavati adhṛṣyo bhūtānāṃ bhavati //
Ca, Cik., 5, 17.1 mahārujaṃ dāhaparītamaśmavadghanonnataṃ śīghravidāhi dāruṇam /
Ca, Cik., 1, 3, 63.1 te hy atyantaviruddhatvād aśmano bhedanāḥ param /
Mahābhārata
MBh, 1, 63, 14.1 viṣamaṃ parvataprasthair aśmabhiśca samāvṛtam /
MBh, 1, 84, 10.2 tathāśmānastṛṇakāṣṭhaṃ ca sarvaṃ diṣṭakṣaye svāṃ prakṛtiṃ bhajante //
MBh, 1, 126, 34.4 adbhyo 'gnir brahmataḥ kṣatram aśmano loham utthitam /
MBh, 1, 141, 8.2 śatadhā bhedam āyāti pūrṇakumbha ivāśmani /
MBh, 1, 151, 18.36 aśmabhiḥ pādavegaiśca cūrṇayāmāsatustadā /
MBh, 1, 168, 24.2 sātha devyaśmanā kukṣiṃ nirbibheda tadā svakam //
MBh, 1, 172, 17.1 sa tatrādyāpi rakṣāṃsi vṛkṣān aśmāna eva ca /
MBh, 1, 218, 44.1 tato 'śmavarṣaṃ sumahad vyasṛjat pākaśāsanaḥ /
MBh, 1, 218, 46.1 so 'śmavarṣaṃ mahāvegair iṣubhiḥ pākaśāsaniḥ /
MBh, 3, 16, 8.1 sabhuśuṇḍyaśmalaguḍā sāyudhā saparaśvadhā /
MBh, 3, 31, 34.1 yathā kāṣṭhena vā kāṣṭham aśmānaṃ cāśmanā punaḥ /
MBh, 3, 31, 34.1 yathā kāṣṭhena vā kāṣṭham aśmānaṃ cāśmanā punaḥ /
MBh, 3, 133, 26.3 aśmano hṛdayaṃ nāsti nadī vegena vardhate //
MBh, 3, 143, 17.1 tato 'śmasahitā dhārāḥ saṃvṛṇvantyaḥ samantataḥ /
MBh, 3, 163, 32.2 śailāstram aśmavarṣaṃ ca samāsthāyāham abhyayām /
MBh, 3, 168, 1.2 tato 'śmavarṣaṃ sumahat prādurāsīt samantataḥ /
MBh, 3, 168, 3.1 cūrṇyamāne 'śmavarṣe tu pāvakaḥ samajāyata /
MBh, 3, 168, 3.2 tatrāśmacūrṇam apatat pāvakaprakarā iva //
MBh, 3, 168, 4.1 tato 'śmavarṣe nihate jalavarṣaṃ mahattaram /
MBh, 3, 168, 9.1 hate 'śmavarṣe tu mayā jalavarṣe ca śoṣite /
MBh, 3, 168, 12.2 astrāṇāṃ ghorarūpāṇām agner vāyos tathāśmanām //
MBh, 3, 234, 14.2 aśmavṛṣṭir ivābhāti pareṣām abhavad bhayam //
MBh, 3, 247, 42.1 tulyanindāstutir bhūtvā samaloṣṭāśmakāñcanaḥ /
MBh, 3, 297, 44.3 aśmano hṛdayaṃ nāsti nadī vegena vardhate //
MBh, 4, 1, 2.41 viṣṇunāśmagiriṃ prāpya tadādityāṃ nivatsyatā /
MBh, 4, 1, 22.4 lohitāṃścāśmagarbhāṃśca santi tāta dhanāni me /
MBh, 4, 20, 32.1 tam evaṃ kāmasaṃmattaṃ bhinddhi kumbham ivāśmani /
MBh, 4, 57, 13.2 aśmavṛṣṭir ivākāśād abhavad bharatarṣabha //
MBh, 5, 10, 29.1 na śuṣkeṇa na cārdreṇa nāśmanā na ca dāruṇā /
MBh, 5, 15, 32.1 adbhyo 'gnir brahmataḥ kṣatram aśmano loham utthitam /
MBh, 5, 34, 30.2 sarvataḥ sāram ādadyād aśmabhya iva kāñcanam //
MBh, 5, 38, 13.1 adbhyo 'gnir brahmataḥ kṣatram aśmano loham utthitam /
MBh, 5, 38, 40.2 majjanti te 'vaśā deśā nadyām aśmaplavā iva //
MBh, 5, 60, 13.1 aśmavarṣaṃ ca vāyuṃ ca śamayāmīha nityaśaḥ /
MBh, 5, 85, 3.1 lekhāśmanīva bhāḥ sūrye mahormir iva sāgare /
MBh, 6, BhaGī 6, 8.2 yukta ityucyate yogī samaloṣṭāśmakāñcanaḥ //
MBh, 6, BhaGī 14, 24.1 samaduḥkhasukhaḥ svasthaḥ samaloṣṭāśmakāñcanaḥ /
MBh, 6, 58, 39.2 aśmavṛṣṭir ivābhāti pāṇibhiśca sahāṅkuśaiḥ //
MBh, 6, 66, 6.2 aśmavṛṣṭir ivākāśe babhūva bharatarṣabha //
MBh, 6, 80, 26.1 tām āpatantīṃ vimalām aśmagarbhāṃ mahāgadām /
MBh, 6, 82, 22.2 babhūva tumulaḥ śabdaḥ patatām aśmanām iva //
MBh, 6, 89, 26.2 śuśruve sumahāñ śabdaḥ patatām aśmanām iva //
MBh, 7, 13, 5.2 aśmavarṣam ivāvarṣat pareṣām āvahad bhayam //
MBh, 7, 20, 27.2 aśmavarṣam ivāvarṣat pareṣāṃ bhayam ādadhat //
MBh, 7, 29, 16.1 laguḍāyoguḍāśmānaḥ śataghnyaśca saśaktayaḥ /
MBh, 7, 64, 12.2 viṣaktaṃ mayi durdharṣam aśmakūṭam ivāśmani //
MBh, 7, 64, 12.2 viṣaktaṃ mayi durdharṣam aśmakūṭam ivāśmani //
MBh, 7, 70, 18.1 śaradhārāśmavarṣāṇi vyasṛjat sarvatodiśam /
MBh, 7, 84, 22.2 niṣpipeṣa kṣitau kṣipraṃ pūrṇakumbham ivāśmani //
MBh, 7, 97, 30.1 aśmayuddheṣu kuśalā naitajjānāti sātyakiḥ /
MBh, 7, 97, 30.2 aśmayuddham ajānantaṃ ghnatainaṃ yuddhakāmukam //
MBh, 7, 97, 31.1 tathaiva kuravaḥ sarve nāśmayuddhaviśāradāḥ /
MBh, 7, 97, 35.1 tām aśmavṛṣṭiṃ tumulāṃ pārvatīyaiḥ samīritām /
MBh, 7, 97, 36.1 tair aśmacūrṇair dīpyadbhiḥ khadyotānām iva vrajaiḥ /
MBh, 7, 97, 39.1 tataḥ punar bastamukhair aśmavṛṣṭiṃ samantataḥ /
MBh, 7, 97, 42.1 aśmacūrṇaiḥ samākīrṇā manuṣyāśca vayāṃsi ca /
MBh, 7, 131, 33.1 tato 'śmavṛṣṭir atyartham āsīt tatra samantataḥ /
MBh, 7, 131, 71.2 aśmavṛṣṭibhir atyugro drauṇim ācchādayad raṇe //
MBh, 7, 150, 35.1 tato 'śmavṛṣṭir atyugrā mahatyāsīt samantataḥ /
MBh, 7, 150, 70.2 aśmavṛṣṭibhir atyugraḥ sūtaputram avākirat //
MBh, 7, 153, 19.2 aśmavarṣaṃ sutumulaṃ visasarja ghaṭotkace //
MBh, 7, 153, 20.1 aśmavarṣaṃ sa tad ghoraṃ śaravarṣeṇa vīryavān /
MBh, 7, 154, 37.1 huḍā bhuśuṇḍyo 'śmaguḍāḥ śataghnyaḥ sthūṇāśca kārṣṇāyasapaṭṭanaddhāḥ /
MBh, 7, 166, 54.1 yatheṣṭam aśmavarṣeṇa pravarṣiṣye raṇe sthitaḥ /
MBh, 8, 19, 25.1 aśmanāṃ patatāṃ caiva prāsānām ṛṣṭibhiḥ saha /
MBh, 12, 17, 11.2 tulyāśmakāñcano yaśca sa kṛtārtho na pārthivaḥ //
MBh, 12, 28, 2.3 aśmagītaṃ naravyāghra tannibodha yudhiṣṭhira //
MBh, 12, 28, 3.1 aśmānaṃ brāhmaṇaṃ prājñaṃ vaideho janako nṛpaḥ /
MBh, 12, 28, 5.1 aśmovāca /
MBh, 12, 28, 57.3 aśmānam āmantrya viśuddhabuddhir yayau gṛhaṃ svaṃ prati śāntaśokaḥ //
MBh, 12, 56, 24.1 adbhyo 'gnir brahmataḥ kṣatram aśmano loham utthitam /
MBh, 12, 56, 25.1 ayo hanti yadāśmānam agniścāpo 'bhipadyate /
MBh, 12, 58, 25.2 tato vyāsaśca bhagavān devasthāno 'śmanā saha /
MBh, 12, 79, 22.1 adbhyo 'gnir brahmataḥ kṣatram aśmano loham utthitam /
MBh, 12, 79, 23.1 yadā chinattyayo 'śmānam agniścāpo 'bhipadyate /
MBh, 12, 83, 39.1 sthāṇvaśmakaṇṭakavatīṃ vyāghrasiṃhagajākulām /
MBh, 12, 96, 21.2 athainam abhinindanti bhinnaṃ kumbham ivāśmani /
MBh, 12, 137, 69.2 athainaṃ pratipiṃṣanti pūrṇaṃ ghaṭam ivāśmani //
MBh, 12, 138, 18.2 athainam āgate kāle bhindyād ghaṭam ivāśmani //
MBh, 12, 160, 52.1 aśmabhiścāpyavarṣanta pradīptaiśca tatholmukaiḥ /
MBh, 12, 232, 31.1 vedanārtāḥ prajā dṛṣṭvā samaloṣṭāśmakāñcanaḥ /
MBh, 12, 254, 13.2 samaṃ matimatāṃ śreṣṭha samaloṣṭāśmakāñcanam //
MBh, 12, 272, 18.2 aśmavarṣeṇa devendraṃ parvatāt samavākirat //
MBh, 12, 272, 19.2 aśmavarṣam apohanta vṛtrapreritam āhave //
MBh, 12, 308, 37.1 sukhī so 'ham avāptārthaḥ samaloṣṭāśmakāñcanaḥ /
MBh, 12, 308, 52.2 mokṣāśmaniśiteneha chinnastyāgāsinā mayā //
MBh, 12, 313, 49.2 paśyāmi tvāṃ mahābhāga tulyaloṣṭāśmakāñcanam //
MBh, 13, 130, 49.2 aśmanā caraṇau bhittvā guhyakeṣu sa modate //
MBh, 14, 10, 9.2 imam aśmānaṃ plavamānam ārād adhvā dūraṃ tena na dṛśyate 'dya /
MBh, 14, 46, 24.1 mṛdam āpastathāśmānaṃ patrapuṣpaphalāni ca /
MBh, 15, 12, 14.1 sthūṇāśmānaṃ vājirathapradhānāṃ dhvajadrumaiḥ saṃvṛtakūlarodhasam /
Manusmṛti
ManuS, 4, 190.2 ambhasy aśmaplavenaiva saha tenaiva majjati //
ManuS, 5, 111.1 taijasānāṃ maṇīnāṃ ca sarvasyāśmamayasya ca /
ManuS, 5, 112.2 abjam aśmamayaṃ caiva rājataṃ cānupaskṛtam //
ManuS, 6, 17.2 aśmakuṭṭo bhaved vāpi dantolūkhaliko 'pi vā //
ManuS, 7, 132.2 mṛnmayānāṃ ca bhāṇḍānāṃ sarvasyāśmamayasya ca //
ManuS, 8, 100.2 abjeṣu caiva ratneṣu sarveṣv aśmamayeṣu ca //
ManuS, 8, 250.1 aśmano 'sthīni govālāṃs tuṣān bhasma kapālikāḥ /
ManuS, 9, 318.1 adbhyo 'gnir brahmataḥ kṣatram aśmano loham utthitam /
ManuS, 10, 86.2 aśmano lavaṇaṃ caiva paśavo ye ca mānuṣāḥ //
Rāmāyaṇa
Rām, Ay, 37, 15.2 kāṣṭhaṃ vā yadi vāśmānam upadhāya śayiṣyate //
Rām, Ay, 74, 6.1 latāvallīś ca gulmāṃś ca sthāṇūn aśmana eva ca /
Rām, Ār, 21, 26.2 acūcudat sārathim unnadan punar mahābalo megha ivāśmavarṣavān //
Rām, Ār, 32, 8.2 indreṇevottamaṃ sasyam āhataṃ tv aśmavṛṣṭibhiḥ //
Rām, Ki, 19, 2.1 aśmabhiḥ paribhinnāṅgaḥ pādapair āhato bhṛśam /
Rām, Su, 45, 22.2 rathī rathaśreṣṭhatamaḥ kirañ śaraiḥ payodharaḥ śailam ivāśmavṛṣṭibhiḥ //
Rām, Yu, 43, 25.1 harayastvapi rakṣāṃsi mahādrumamahāśmabhiḥ /
Rām, Yu, 46, 6.2 bahūnām aśmavṛṣṭiṃ ca śaravṛṣṭiṃ ca varṣatām //
Rām, Yu, 77, 17.2 aśmabhistāḍayāmāsa nakhair dantaiśca rākṣasān //
Rām, Yu, 84, 11.2 aśmavarṣaṃ yathā meghaḥ pakṣisaṃgheṣu kānane //
Rām, Yu, 92, 27.1 harīṇāṃ cāśmanikaraiḥ śaravarṣaiśca rāghavāt /
Rām, Utt, 80, 13.1 aśmavarṣeṇa mahatā bhṛtyāste vinipātitāḥ /
Rām, Utt, 87, 8.1 tathā samāgataṃ sarvam aśmabhūtam ivācalam /
Amarakośa
AKośa, 2, 44.2 pāṣāṇaprastaragrāvopalāśmānaḥ śilā dṛṣat //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 4, 20.1 hṛdvyathāmūtrasaṅgāṅgabhaṅgavṛddhyaśmaṣaṇḍhatāḥ /
AHS, Sū., 6, 19.2 uṣṇāḥ kulatthāḥ pāke 'mlāḥ śukrāśmaśvāsapīnasān //
AHS, Sū., 7, 11.2 dhātumauktikakāṣṭhāśmaratnādiṣu malāktatā //
AHS, Sū., 15, 23.2 saśilājatu kṛcchrāśmagulmamedaḥkaphāpaham //
AHS, Sū., 23, 21.1 aśmano janma lohasya tata eva ca tīkṣṇatā /
AHS, Sū., 25, 39.2 anuyantrāṇyayaskāntarajjūvastrāśmamudgarāḥ //
AHS, Sū., 29, 9.2 tvaksāvarṇyaṃ rujo 'lpatvaṃ ghanasparśatvam aśmavat //
AHS, Sū., 29, 16.1 anyatra mūḍhagarbhāśmamukharogodarāturāt /
AHS, Sū., 30, 3.1 sa peyo 'rśo'gnisādāśmagulmodaragarādiṣu /
AHS, Sū., 30, 12.1 prakṣipya muṣkakacaye sudhāśmāni ca dīpayet /
AHS, Sū., 30, 13.1 kṛtvā sudhāśmanāṃ bhasma droṇaṃ tvitarabhasmanaḥ /
AHS, Nidānasthāna, 5, 42.2 śleṣmaṇā hṛdayaṃ stabdhaṃ bhārikaṃ sāśmagarbhavat //
AHS, Nidānasthāna, 7, 11.2 vastinetrāśmaloṣṭorvītalacailādighaṭṭanāt //
AHS, Nidānasthāna, 15, 7.2 malarodhāśmavardhmārśastrikapṛṣṭhakaṭīgraham //
AHS, Cikitsitasthāna, 8, 148.2 pāṇḍugarodaragulmaplīhānāhāśmakṛcchraghnam //
AHS, Cikitsitasthāna, 11, 16.1 aśmanyapyacirotthāne vātavastyādikeṣu ca /
AHS, Cikitsitasthāna, 11, 21.2 mūlakalkaṃ pibed dadhnā madhureṇāśmabhedanam //
AHS, Cikitsitasthāna, 11, 52.2 aśmamānena na yathā bhidyate sā tathāharet //
AHS, Cikitsitasthāna, 19, 20.2 kuṣṭhaśvitraplīhavardhmāśmagulmān hanyāt kṛcchrāṃs tan mahāvajrakākhyam //
AHS, Kalpasiddhisthāna, 4, 10.2 gulmāśmavardhmagrahaṇīgudotthāṃstāṃstāṃśca rogān kaphavātajātān //
AHS, Kalpasiddhisthāna, 4, 42.2 hanyād asṛgdaronmādaśophakāsāśmakuṇḍalān //
AHS, Utt., 1, 2.1 aśmanor vādanaṃ cāsya karṇamūle samācaret /
AHS, Utt., 6, 50.1 athavā vītaśastrāśmajane saṃtamase gṛhe /
AHS, Utt., 29, 12.2 sārdre vā bandharahite gātre 'śmābhihate 'thavā //
Bhallaṭaśataka
BhallŚ, 1, 48.2 viśuddhiḥ kīdṛśī tasya jaḍasya sphaṭikāśmanaḥ //
BhallŚ, 1, 67.2 kāñcanābharaṇam aśmanā samaṃ yat tvayaivam adhiropyate tulām //
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 70.2 nīlakaṇṭhagalacchāyā pravṛṣṭā vṛṣṭim aśmanām //
BKŚS, 5, 198.2 jalāśmapāṃśuyantrāṇi kāṇḍarāśikṛtāni ca //
BKŚS, 9, 82.2 śikhare kauśiko nāma munis tulyāśmakāñcanaḥ //
BKŚS, 27, 110.2 krīṇāmi sma sahasreṇa cintāmaṇim ivāśmanā //
Daśakumāracarita
DKCar, 1, 2, 12.1 sa vayasyagaṇādapanīya rahasi punarenam abhāṣata rājan atīte niśānte gaurīpatiḥ svapnasaṃnihito nidrāmudritalocanaṃ vibodhya prasannavadanakāntiḥ praśrayānataṃ māmavocan mātaṅga daṇḍakāraṇyāntarālagāminyās taṭinyās tīrabhūmau siddhasādhyārādhyamānasya sphaṭikaliṅgasya paścād adripatikanyāpadapaṅkticihnitasyāśmanaḥ savidhe vidherānanamiva kimapi bilaṃ vidyate /
Divyāvadāna
Divyāv, 8, 234.0 tasmin veṇugulme mahatyaśmaśilā //
Divyāv, 8, 276.0 tasminnudakapalvale mahatyaśmaśilā //
Divyāv, 8, 391.0 tasmiṃśca candanavane mahatyaśmaśilā //
Kirātārjunīya
Kir, 5, 8.1 navavinidrajapākusumatviṣāṃ dyutimatāṃ nikareṇa mahāśmanām /
Kir, 5, 48.1 jaladajālaghanair asitāśmanām upahatapracayeha marīcibhiḥ /
Kir, 13, 31.1 sa gataḥ kṣitim uṣṇaśoṇitārdraḥ khuradaṃṣṭrāgranipātadāritāśmā /
Kir, 16, 51.2 vidīryamāṇāśmaninādadhīraṃ dhvaniṃ vitanvann akṛśaḥ kṛśānuḥ //
Kir, 17, 36.2 anyadvipāpītajale satarṣaṃ mataṅgajasyeva nagāśmarandhre //
Kir, 17, 60.2 sasarja vṛṣṭiṃ parirugṇapādapāṃ dravetareṣāṃ payasām ivāśmanām //
Kumārasaṃbhava
KumSaṃ, 8, 23.1 padmanābhacaraṇāṅkitāśmasu prāptavatsv amṛtavipruṣo navāḥ /
Kūrmapurāṇa
KūPur, 1, 29, 35.2 aśmanā caraṇau hatvā vārāṇasyāṃ vasennaraḥ //
KūPur, 2, 28, 17.1 rāgadveṣavimuktātmā samaloṣṭāśmakāñcanaḥ /
Liṅgapurāṇa
LiPur, 1, 89, 51.2 paṅkāśmadūṣitaṃ caiva sāmudraṃ palvalodakam //
LiPur, 1, 89, 59.2 maṇyaśmaśaṅkhamuktānāṃ śaucaṃ taijasavatsmṛtam //
Matsyapurāṇa
MPur, 38, 10.2 tathāśmānastṛṇakāṣṭhaṃ ca sarvaṃ diṣṭakṣaye svāṃ prakṛtiṃ bhajante //
MPur, 138, 27.2 prahlādarūpāḥ pramathāvaruddhā jyotīṃṣi meghā iva cāśmavarṣāḥ //
MPur, 153, 199.1 vyaśīryata tataḥ kāye nīlotpalamivāśmani /
MPur, 163, 17.1 tato'śmavarṣaṃ daityendrā vyamṛjanta nabhogatāḥ /
MPur, 163, 18.1 tadaśmavarṣaṃ siṃhasya mahanmūrdhani pātitam /
MPur, 163, 19.1 tadāśmaughair daityagaṇāḥ punaḥ siṃhamariṃdamam /
MPur, 163, 21.1 tato'śmavarṣe vihate jalavarṣamanantaram /
MPur, 163, 25.1 hate'śmavarṣe tumule jalavarṣe ca śoṣite /
Suśrutasaṃhitā
Su, Sū., 17, 5.5 tatra hi tvaksavarṇatā śītaśophatā sthaulyam alparujatāśmavacca ghanatā na tatra mohamupeyād iti //
Su, Sū., 27, 15.1 adeśottuṇḍitamaṣṭhīlāśmamudgarāṇām anyatamasya prahāreṇa vicālya yathāmārgam eva yantreṇa //
Su, Sū., 29, 34.2 vṛkṣe 'thavāśmabhasmāsthiviṭtuṣāṅgārapāṃśuṣu //
Su, Sū., 29, 47.1 keśabhasmāsthikāṣṭhāśmatuṣakārpāsakaṇṭakāḥ /
Su, Sū., 36, 3.1 śvabhraśarkarāśmaviṣamavalmīkaśmaśānāghātanadevatāyatanasikatābhir anupahatāmanūṣarāmabhaṅgurāmadūrodakāṃ snigdhāṃ prarohavatīṃ mṛdvīṃ sthirāṃ samāṃ kṛṣṇāṃ gaurīṃ lohitāṃ vā bhūmimauṣadhārthaṃ parīkṣeta /
Su, Nid., 3, 6.2 pūrvarūpe 'śmanaḥ kṛcchrānmūtraṃ sṛjati mānavaḥ //
Su, Nid., 7, 17.1 yasyāntramannair upalepibhir vā vālāśmabhir vā sahitaiḥ pṛthagvā /
Su, Nid., 11, 18.1 avedanaṃ snigdham ananyavarṇam apākam aśmopamam apracālyam /
Su, Cik., 1, 89.1 sravato 'śmabhavānmūtraṃ ye cānye raktavāhinaḥ /
Su, Cik., 14, 17.1 baddhagude parisrāviṇi ca snigdhasvinnasyābhyaktasyādho nābher vāmataścaturaṅgulam apahāya romarājyā udaraṃ pāṭayitvā caturaṅgulapramāṇamantrāṇi niṣkṛṣya nirīkṣya baddhagudasyāntrapratirodhakaramaśmānaṃ vālaṃ vāpohya malajātaṃ vā tato madhusarpirbhyāmabhyajyāntrāṇi yathāsthānaṃ sthāpayitvā bāhyaṃ vraṇamudarasya sīvyet /
Su, Cik., 24, 89.1 tatrādita eva nīcanakharomṇā śucinā śuklavāsasā laghūṣṇīṣacchatropānatkena daṇḍapāṇinā kāle hitamitamadhurapūrvābhibhāṣiṇā bandhubhūtena bhūtānāṃ guruvṛddhānumatena susahāyenānanyamanasā khalūpacaritavyaṃ tad api na rātrau na keśāsthikaṇṭakāśmatuṣabhasmotkarakapālāṅgārāmedhyasnānabalibhūmiṣu na viṣamendrakīlacatuṣpathaśvabhrāṇām upariṣṭāt //
Su, Cik., 38, 46.1 pṛṣṭhorutrikaśūlāśmaviṇmūtrānilasaṅginām /
Su, Ka., 2, 5.0 tatra klītakāśvamāraguñjāsugandhagargarakakaraghāṭavidyucchikhāvijayānītyaṣṭau mūlaviṣāṇi viṣapattrikālambāvaradārukarambhamahākarambhāṇi pañca patraviṣāṇi kumudvatīveṇukākarambhamahākarambhakarkoṭakareṇukakhadyotakacarmarībhagandhāsarpaghātinandanasārapākānīti dvādaśa phalaviṣāṇi vetrakādambavallījakarambhamahākarambhāṇi pañca puṣpaviṣāṇi antrapācakakartarīyasaurīyakakaraghāṭakarambhanandananārācakāni sapta tvaksāraniryāsaviṣāṇi kumudaghnīsnuhījālakṣīrīṇi trīṇi kṣīraviṣāṇi phenāśmaharitālaṃ ca dve dhātuviṣe kālakūṭavatsanābhasarṣapapālakakardamakavairāṭakamustakaśṛṅgīviṣaprapuṇḍarīkamūlakahālāhalamahāviṣakarkaṭakānīti trayodaśa kandaviṣāṇi ityevaṃ pañcapañcāśat sthāvaraviṣāṇi bhavanti //
Su, Utt., 18, 63.2 audumbaryaśmajā vāpi śārīrī vā hitā bhavet //
Su, Utt., 46, 24.2 phalatrikaiś citrakanāgarāḍhyais tathāśmajātājjatunaḥ prayogaiḥ /
Trikāṇḍaśeṣa
TriKŚ, 2, 36.1 aśmā pajharukaḥ pāṭaḥ pāraṭīṭaśca mṛnmaruḥ /
Vaikhānasadharmasūtra
VaikhDhS, 2, 2.0 agneḥ pratīcyāṃ dvau kuśau pūrvāgronyasyordhve 'śmānaṃ nidhāya tat savitur vareṇyam iti dakṣiṇapādāṅguṣṭhāgreṇāśmānam adhitiṣṭhet tejovatsava iti valkalam ajinaṃ cīraṃ vā paridhāya pūrvavan mekhalādīṃs trīṇy upavītāny uttarīyaṃ kṛṣṇājinaṃ cādadāty ācamya svasti devety agniṃ pradakṣiṇaṃ praṇāmaṃ ca kṛtvāsīta śaṃ no vedīr iti svamūrdhni prokṣya jayān abhyātānān rāṣṭrabhṛto vyāhṛtīś ca hutvājyaśeṣaṃ prāṇāyāmena prāśnīyād yoge yoga iti dvir ācamya śatam in nu śarada itipraṇāmam āgantrā samagan mahīti pradakṣiṇaṃ cādityasya kurvīta rāṣṭrabhṛd asīty ūrdhvāgraṃ kūrcaṃ gṛhṇīyāt oṃ bhūs tat savitur oṃ bhuvo bhargo devasyauṃ suvardhiyo yo na iti paccho vyastām oṃ bhūr bhuvas tat savitur oṃ suvardhiyo yo na ity ardharcām oṃ bhūr bhuvaḥ suvas tat savitur iti samastāṃ ca sāvitrīṃ japtvā vanāśramaṃ praviśya brahmacaryavrataṃ saṃkalpayet //
VaikhDhS, 2, 2.0 agneḥ pratīcyāṃ dvau kuśau pūrvāgronyasyordhve 'śmānaṃ nidhāya tat savitur vareṇyam iti dakṣiṇapādāṅguṣṭhāgreṇāśmānam adhitiṣṭhet tejovatsava iti valkalam ajinaṃ cīraṃ vā paridhāya pūrvavan mekhalādīṃs trīṇy upavītāny uttarīyaṃ kṛṣṇājinaṃ cādadāty ācamya svasti devety agniṃ pradakṣiṇaṃ praṇāmaṃ ca kṛtvāsīta śaṃ no vedīr iti svamūrdhni prokṣya jayān abhyātānān rāṣṭrabhṛto vyāhṛtīś ca hutvājyaśeṣaṃ prāṇāyāmena prāśnīyād yoge yoga iti dvir ācamya śatam in nu śarada itipraṇāmam āgantrā samagan mahīti pradakṣiṇaṃ cādityasya kurvīta rāṣṭrabhṛd asīty ūrdhvāgraṃ kūrcaṃ gṛhṇīyāt oṃ bhūs tat savitur oṃ bhuvo bhargo devasyauṃ suvardhiyo yo na iti paccho vyastām oṃ bhūr bhuvas tat savitur oṃ suvardhiyo yo na ity ardharcām oṃ bhūr bhuvaḥ suvas tat savitur iti samastāṃ ca sāvitrīṃ japtvā vanāśramaṃ praviśya brahmacaryavrataṃ saṃkalpayet //
Viṣṇupurāṇa
ViPur, 4, 4, 70.1 yadā ca sapta varṣāṇyasau garbheṇa jajñe tatastaṃ garbham aśmanā sā devī jaghāna //
ViPur, 5, 9, 8.2 vyāyāmaṃ cakratustatra kṣepaṇīyaistathāśmabhiḥ //
Viṣṇusmṛti
ViSmṛ, 3, 25.1 māṃsamadhughṛtauṣadhigandhapuṣpamūlaphalarasadārupatrājinamṛdbhāṇḍāśmabhāṇḍavaidalebhyaḥ ṣaṣṭhabhāgaṃ rājā //
ViSmṛ, 19, 8.1 parivartitavāsasaś ca nimbapatrāṇi vidaśya dvāryaśmani padanyāsaṃ kṛtvā gṛhaṃ praviśeyuḥ //
ViSmṛ, 23, 3.1 maṇimayam aśmamayam abjaṃ ca saptarātraṃ mahīnikhananena //
ViSmṛ, 23, 8.1 aśmamayānāṃ camasānāṃ grahāṇāṃ ca //
Yājñavalkyasmṛti
YāSmṛ, 1, 182.1 sauvarṇarājatābjānām ūrdhvapātragrahāśmanām /
YāSmṛ, 3, 13.2 praviśeyuḥ samālabhya kṛtvāśmani padaṃ śanaiḥ //
Ṭikanikayātrā
Ṭikanikayātrā, 9, 34.1 digdāhakṣatajarajo 'śmavṛṣṭipātaiḥ nirghātakṣiticalanādivaikṛtaiś ca /
Aṣṭāvakragīta
Aṣṭāvakragīta, 18, 88.1 nirmamaḥ śobhate dhīraḥ samaloṣṭāśmakāñcanaḥ /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 98.2 saśilājatu kṛcchrāśmagulmamedaḥkaphāpaham //
AṣṭNigh, 1, 379.2 pāṣāṇaprastaragrāvopalāśmānaḥ śilā dṛṣat //
Bhāgavatapurāṇa
BhāgPur, 4, 6, 52.1 devānāṃ bhagnagātrāṇām ṛtvijāṃ cāyudhāśmabhiḥ /
BhāgPur, 4, 10, 25.2 gadāparighanistriṃśamusalāḥ sāśmavarṣiṇaḥ //
BhāgPur, 4, 24, 49.2 śriyānapāyinyā kṣiptanikaṣāśmorasollasat //
BhāgPur, 11, 18, 5.2 ulūkhalāśmakuṭṭo vā dantolūkhala eva vā //
Bhāratamañjarī
BhāMañj, 1, 991.2 aśmanātāḍayadduḥkhāttenābhūttatsuto 'śmakaḥ //
BhāMañj, 7, 568.2 phalgunyaśmahatasyeva cirapakvasya śākhinaḥ //
BhāMañj, 12, 68.2 hṛdayāni pralāpena dārayantyaśmanāmapi //
BhāMañj, 13, 262.2 śastraṃ tathāśmato yāni kṣayamete svajanmasu //
BhāMañj, 13, 1049.1 gaṇayandurdaśāmante samānaḥ kāñcanāśmanoḥ /
Garuḍapurāṇa
GarPur, 1, 106, 9.2 praviśeyuḥ samālabhya kṛtvāśmani padaṃ śanaiḥ //
GarPur, 1, 154, 5.1 śleṣmaṇā hṛdayaṃ stabdhaṃ bhārikaṃ sāśmagarbhavat /
Hitopadeśa
Hitop, 0, 44.4 aśmāpi yāti devatvaṃ mahadbhiḥ supratiṣṭhitaḥ //
Kathāsaritsāgara
KSS, 3, 4, 173.1 āḥ pāpa mālatīpuṣpamaśmanā hantumīhase /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 58.1 pramehaśvāsakāsāśmakṛcchrahṛdrogavātajit /
MPālNigh, Abhayādivarga, 127.3 hanti dūṣīviṣaplīhakuṣṭhonmādāśmapāṇḍutāḥ //
MPālNigh, Abhayādivarga, 286.2 anyoṣṇā kuṣṭhamehāśmakṛcchrajvaraharā laghuḥ //
Narmamālā
KṣNarm, 1, 147.1 yā papau yācitaṃ cāmaṃ bhagnasyūtāśmabhājane /
Rasahṛdayatantra
RHT, 10, 3.2 dhārodambhasi śreṣṭhaṃ tadaśma śailodakaṃ prāpya //
Rasaprakāśasudhākara
RPSudh, 1, 110.2 aśmapātre'tha lohasya pātre kācamaye 'thavā //
RPSudh, 2, 89.1 aśmacūrṇasya kaṇikāmadhye khoṭaṃ nidhāya ca /
RPSudh, 4, 61.1 viṃdhyācale bhavedaśmā lohaṃ cumbati cādbhutam /
RPSudh, 6, 2.1 tālakaṃ dvividhaṃ proktaṃ dalākhyaṃ cāśmasaṃjñitam /
RPSudh, 6, 3.2 niṣpatraṃ cāśmasadṛśaṃ kiṃcitsatvaṃ tathāguru //
Rasaratnasamuccaya
RRS, 1, 71.1 devairnāgaiś ca tau kūpau pūritau mṛdbhir aśmabhiḥ /
RRS, 3, 62.1 saurāṣṭrāśmani sambhūtā sā tuvarī matā /
RRS, 7, 7.1 svarṇāyoghoṣaśulvāśmakuṇḍyaś carmakṛtāṃ tathā /
RRS, 10, 8.1 śvetāśmānas tuṣā dagdhāḥ śikhitrāḥ śaṇakharpare /
RRS, 10, 50.1 yathāśmani viśed vahnir bahiḥsthapuṭayogataḥ /
RRS, 12, 3.1 visūcyā vahnimāndyasya mūtrakṛcchrāśmarujām /
Rasendracintāmaṇi
RCint, 8, 133.2 lauhaśilāyāṃ piṃṣyādasite'śmani vā tadaprāptau //
Rasendracūḍāmaṇi
RCūM, 3, 7.2 svarṇāyoghoṣaśulbāśmakuṇḍyaścarmakṛtāṃ tathā //
RCūM, 4, 58.2 bhrāmakāśmarajaḥ sūkṣmaṃ pañcamāṃśarasānvitam //
RCūM, 5, 5.2 nirudgārāśmajaś caikastadanyo lohasambhavaḥ //
RCūM, 5, 102.1 śvetāśmānastuṣā dagdhāḥ śikhitrāḥ śaṇakarpaṭe /
RCūM, 5, 147.1 yathāśmani viśedvahnir bahiḥsthaḥ puṭayogataḥ /
RCūM, 10, 60.3 etairyuktāḥ śilāśmānaḥ sattvaṃ muñcantyaśeṣataḥ //
RCūM, 14, 91.1 vindhyādrau cumbakāśmānaścumbantyāyasakīlakam /
RCūM, 16, 22.2 tato nikṣipya lohāśmakambūnāmeva bhājane //
RCūM, 16, 96.2 śatabhāvitagandhāśma biḍaṃ hemādijāraṇam //
Rasādhyāya
RAdhy, 1, 34.2 saptāhaṃ cārkadugdhena piṣṭād yātyaśmakañcukaḥ //
RAdhy, 1, 251.1 dadyāt salavaṇaṃ dagdhāśmacūrṇaṃ mastakopari /
RAdhy, 1, 336.2 utkṛṣṭāśmanā vedāsteṣāṃ cūrṇaṃ tu sūkṣmakam //
RAdhy, 1, 376.1 aśmacūrṇasya yā cāchibhṛtā sthālī tayā dṛḍhā /
Rājanighaṇṭu
RājNigh, 2, 15.1 pītasphuradvalayaśarkarilāśmaramyaṃ pītaṃ yad uttamamṛgaṃ caturasrabhūtam /
RājNigh, Dharaṇyādivarga, 20.1 grāvā prastarapāṣāṇau dṛṣadaśmopalaḥ śilā /
RājNigh, 13, 38.2 kāntāśmalohaguṇavṛddhi yathākrameṇa dārḍhyāṅgakāntikacakārṣṇyavirogadāyi //
RājNigh, 13, 182.1 mṛccharkarāśmakalilo vicchāyo malino laghuḥ /
RājNigh, 13, 194.1 ghṛṣṭaṃ yadātmanā svacchaṃ svachāyāṃ nikaṣāśmani /
RājNigh, Miśrakādivarga, 67.2 bhṛṣṭāśmaśarkarā ceti śuklavarga udāhṛtaḥ //
Ānandakanda
ĀK, 1, 6, 16.1 sūtaṭaṅkaṇagandhāśma trikaṭuṃ triphalāṃ samam /
ĀK, 1, 7, 20.2 vaikrāntatāpyagandhāśmaśilāmākṣikatālakam //
ĀK, 1, 25, 56.2 bhrāmakāśmarajaḥ sūkṣmaṃ pañcamāṃśasamanvitam //
ĀK, 1, 26, 155.1 śvetāśmānastuṣā dagdhāḥ śikhitrāḥ śaṇakarpaṭam /
ĀK, 1, 26, 189.2 valmīkamṛttikālohakiṭṭaśvetāśmanāṃ pṛthak //
ĀK, 1, 26, 221.2 yathāśmani viśedvahnirbahiḥsthaḥ puṭayogataḥ //
ĀK, 2, 1, 4.3 capalāśmajabhūnāgaharidrāśmāgnijārakāḥ //
ĀK, 2, 9, 47.1 parvate'śmasamudbhūtā gokandākṛtikandayuk /
Āryāsaptaśatī
Āsapt, 2, 81.1 āropitā śilāyām aśmeva tvaṃ bhaveti mantreṇa /
Abhinavacintāmaṇi
ACint, 1, 35.1 kecid dvādaśabhiḥ prāhuḥ palair lohamṛdaśmanām /
Bhāvaprakāśa
BhPr, 6, 2, 147.3 hanti recī kaṭūṣṇaśca mehānāhaviṣāśmanut //
BhPr, 6, 2, 187.1 bhedano hanti doṣārśogulmakṛcchrāśmahṛdrujaḥ /
BhPr, 6, Karpūrādivarga, 40.1 medomehāśmavātāṃś ca kledakuṣṭhāmamārutān /
BhPr, 6, Karpūrādivarga, 130.2 kṛcchrāśmavātatṛṣṇāsrakuṣṭhakaṇḍūjvarāpahā //
BhPr, 6, 8, 40.2 aśmadoṣaḥ sudurgandho doṣāḥ saptāyasasya tu //
BhPr, 6, 8, 68.2 viṣāśmakuṣṭhakaṇḍūghnaṃ kharparaṃ cāpi tadguṇam //
BhPr, 6, 8, 81.1 chedi yogavahaṃ hanti kaphamehāśmaśarkarāḥ /
BhPr, 7, 3, 119.2 viṣāśmakuṣṭhakaṇḍūghnaṃ tadguṇaṃ kharparaṃ matam //
BhPr, 7, 3, 144.2 rasāyanaṃ yogavāhi śleṣmamehāśmaśarkarāḥ //
BhPr, 7, 3, 234.3 viṣāśmakuṣṭhakaṇḍūnāṃ nāśanaṃ paramaṃ matam //
Gokarṇapurāṇasāraḥ
GokPurS, 2, 39.1 sarvāṇy aśmāni liṅgāni tīrthāny ambhāṃsi sarvaśaḥ /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 104.2, 6.2 peyaḥ kṣārāgnisādāśmagulmodarajarādiṣu /
Haribhaktivilāsa
HBhVil, 4, 59.2 suvarṇarūpyaśaṅkhāśmaśuktiratnamayāni ca /
HBhVil, 5, 22.2 vaṃśāśmadārudharaṇītṛṇapallavanirmitam /
Kaiyadevanighaṇṭu
KaiNigh, 2, 55.1 viṣāśmakuṣṭhakaṇḍūghnaṃ tadguṇaṃ kārparaṃ smṛtam /
KaiNigh, 2, 59.2 tiktaṃ keśyaṃ viṣaśvitrasakṛcchrāśmakaphāpaham //
KaiNigh, 2, 65.2 chedi yogavahaṃ hanti kaphakuṣṭhāśmapāṇḍutāḥ //
KaiNigh, 2, 89.2 nihanti viṣadāhāsrakaṇḍūkuṣṭhāśmahṛdgadān //
Kokilasaṃdeśa
KokSam, 1, 78.1 yaḥ prākpāṇigrahaṇasamaye śambhunā sānukampaṃ haste kṛtvā kathamapi śanairaśmapṛṣṭhe nyadhāyi /
Mugdhāvabodhinī
MuA zu RHT, 3, 11.2, 11.2 khalvo'śmādyo nirudgāro dvir aṅgulakaṭāhakaḥ /
MuA zu RHT, 3, 11.2, 14.0 aśmādya iti aśmalohārkāṇāṃ jñātavyaḥ //
MuA zu RHT, 3, 11.2, 14.0 aśmādya iti aśmalohārkāṇāṃ jñātavyaḥ //
MuA zu RHT, 3, 24.1, 2.0 ādau prathamaṃ khalve lohārkāśmamaye gandhakaṃ truṭiśo dattvā alpamātraṃ vāraṃ vāraṃ gandharasau dattvā tāvanmardanīyaṃ yāvat sā piṣṭikā ekaśarīratā bhavati kajjaliketi vyaktārthaḥ //
MuA zu RHT, 10, 3.2, 11.0 nānāvidhasaṃsthānaṃ kutaḥ dhārodambhasi dhārābhirudanta unmattamambho yatra samaye tasmin varṣākāle śailodakaṃ śilāsaṃbandhi yadudakaṃ jalaṃ tat prāpya śreṣṭhaṃ tadaśma vaikrāntābhidhānaṃ nānāvarṇaṃ bhavati yataḥ śilodakasya nānāvidhatvam //
Parāśaradharmasaṃhitā
ParDhSmṛti, 8, 9.1 yathāśmani sthitaṃ toyaṃ mārutārkeṇa śudhyati /
Rasakāmadhenu
RKDh, 1, 1, 224.3 śvetāśmānas tuṣāchāyā śikhitrāḥ śaṇakarpaṭāḥ /
RKDh, 1, 1, 225.1 śvetāśmānaḥ śvetapāṣāṇāḥ /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 10, 8.2, 8.0 upādānāntarāṇyāha śvetāśmāna iti //
RRSBoṬ zu RRS, 10, 8.2, 9.0 śvetāśmānaḥ śvetaprastarāḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 10, 8.2, 7.0 mūṣikāmṛdi caturthāṃśena saṃyojyadravyāṇyāha śvetāśmāna iti //
RRSṬīkā zu RRS, 10, 50.2, 26.0 nanu pāṣāṇato'pi kaṭhināṇāṃ lohaviśeṣāṇāṃ nāvayavaviśleṣa iti katham uktalābha ityāśaṅkya nidarśanena punarlohaguṇān dṛḍhīkaroti yathāśmanīti //
Rasasaṃketakalikā
RSK, 1, 9.2 lohārkāśmajakhalve tu tapte caiva vimardayet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 50, 40.1 yathaivāśmāśmanābaddho nikṣipto vārimadhyataḥ /
SkPur (Rkh), Revākhaṇḍa, 50, 40.1 yathaivāśmāśmanābaddho nikṣipto vārimadhyataḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 105.1 vālukāyo'śmasthalā ca pacyate yatra duṣkṛtī /
SkPur (Rkh), Revākhaṇḍa, 136, 15.2 prekṣya māṃ ramase śakraṃ tasmād aśmamayī bhava //
SkPur (Rkh), Revākhaṇḍa, 136, 17.2 viśvāmitrasahāyena tyaktvā sāśmamayīṃ tanum //
Yogaratnākara
YRā, Dh., 377.1 hanti doṣān yakṛtplīhakuṣṭhonmādāśmapāṇḍutāḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 15, 5.0 udapātre dūrvāyavasarṣapāṇyopyārdre gomaye nidhāyāśmanvatīty abhyaktam aśmānam agnim udapātraṃ ca saṃmṛśanti //
ŚāṅkhŚS, 4, 16, 3.1 antareṇāgniṃ caitāṃś cābhyaktam aśmānaṃ nidhāya /
ŚāṅkhŚS, 6, 3, 8.0 bṛhadrathantare ma ūrū vāmadevyam ātmā yajñāyajñīyaṃ pratiṣṭhā bhūr ahaṃ bhuvar ahaṃ svar aham aśmāham aśmākhaṇaḥ sutrāmāṇam iti japitvā dakṣiṇāvṛd āgnīdhrīye bhūr bhuvaḥ svaḥ svāhā agnaye svāhoṣase svāhāśvibhyāṃ svāhā sarasvatyai svāhā juṣāṇāni mahāṃsi savanānyājyasya vyantu svāheti sruveṇa hutvā savyāvṛddhavirdhānayoḥ pūrvasyāṃ dvāry upaviśati //
ŚāṅkhŚS, 6, 3, 8.0 bṛhadrathantare ma ūrū vāmadevyam ātmā yajñāyajñīyaṃ pratiṣṭhā bhūr ahaṃ bhuvar ahaṃ svar aham aśmāham aśmākhaṇaḥ sutrāmāṇam iti japitvā dakṣiṇāvṛd āgnīdhrīye bhūr bhuvaḥ svaḥ svāhā agnaye svāhoṣase svāhāśvibhyāṃ svāhā sarasvatyai svāhā juṣāṇāni mahāṃsi savanānyājyasya vyantu svāheti sruveṇa hutvā savyāvṛddhavirdhānayoḥ pūrvasyāṃ dvāry upaviśati //