Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Ṛgveda
Mahābhārata
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Viṣṇupurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Rasādhyāya
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Paippalāda)
AVP, 1, 68, 1.1 yathā naḍaṃ kaśipune striyo bhindanty aśmanā /
Atharvaveda (Śaunaka)
AVŚ, 5, 23, 13.2 bhinadmy aśmanā śiro dahāmy agninā mukham //
AVŚ, 6, 138, 5.1 yathā naḍam kaśipune striyo bhindanty aśmanā /
AVŚ, 7, 35, 2.2 tāsāṃ te sarvāsām aham aśmanā bilam apy adhām //
AVŚ, 13, 1, 32.2 avainān aśmanā jahi te yantv adhamaṃ tamaḥ //
Ṛgveda
ṚV, 1, 191, 15.1 iyattakaḥ kuṣumbhakas takam bhinadmy aśmanā /
ṚV, 2, 14, 6.1 adhvaryavo yaḥ śataṃ śambarasya puro bibhedāśmaneva pūrvīḥ /
Mahābhārata
MBh, 1, 168, 24.2 sātha devyaśmanā kukṣiṃ nirbibheda tadā svakam //
MBh, 3, 31, 34.1 yathā kāṣṭhena vā kāṣṭham aśmānaṃ cāśmanā punaḥ /
MBh, 5, 10, 29.1 na śuṣkeṇa na cārdreṇa nāśmanā na ca dāruṇā /
MBh, 12, 58, 25.2 tato vyāsaśca bhagavān devasthāno 'śmanā saha /
MBh, 13, 130, 49.2 aśmanā caraṇau bhittvā guhyakeṣu sa modate //
Bhallaṭaśataka
BhallŚ, 1, 67.2 kāñcanābharaṇam aśmanā samaṃ yat tvayaivam adhiropyate tulām //
Bṛhatkathāślokasaṃgraha
BKŚS, 27, 110.2 krīṇāmi sma sahasreṇa cintāmaṇim ivāśmanā //
Kūrmapurāṇa
KūPur, 1, 29, 35.2 aśmanā caraṇau hatvā vārāṇasyāṃ vasennaraḥ //
Viṣṇupurāṇa
ViPur, 4, 4, 70.1 yadā ca sapta varṣāṇyasau garbheṇa jajñe tatastaṃ garbham aśmanā sā devī jaghāna //
Bhāratamañjarī
BhāMañj, 1, 991.2 aśmanātāḍayadduḥkhāttenābhūttatsuto 'śmakaḥ //
Kathāsaritsāgara
KSS, 3, 4, 173.1 āḥ pāpa mālatīpuṣpamaśmanā hantumīhase /
Rasādhyāya
RAdhy, 1, 336.2 utkṛṣṭāśmanā vedāsteṣāṃ cūrṇaṃ tu sūkṣmakam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 50, 40.1 yathaivāśmāśmanābaddho nikṣipto vārimadhyataḥ /