Occurrences

Pāraskaragṛhyasūtra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Kūrmapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Aṣṭāṅganighaṇṭu
Dhanvantarinighaṇṭu
Madanapālanighaṇṭu
Nighaṇṭuśeṣa
Parāśarasmṛtiṭīkā
Rājanighaṇṭu

Pāraskaragṛhyasūtra
PārGS, 2, 5, 24.0 muñjābhāve kuśāśmantakabalvajānām //
Carakasaṃhitā
Ca, Sū., 1, 114.2 snuhyarkāśmantakāsteṣāmidaṃ karma pṛthak pṛthak //
Ca, Sū., 1, 115.1 vamane 'śmantakaṃ vidyāt snuhīkṣīraṃ virecane /
Ca, Sū., 4, 15.1 priyaṅgvanantāmrāsthikaṭvaṅgalodhramocarasasamaṅgādhātakīpuṣpapadmāpadmakesarāṇīti daśemāni purīṣasaṃgrahaṇīyāni bhavanti jambuśallakītvakkacchurāmadhūkaśālmalīśrīveṣṭakabhṛṣṭamṛtpayasyotpalatilakaṇā iti daśemāni purīṣavirajanīyāni bhavanti ambvāmraplakṣavaṭakapītanoḍumbarāśvatthabhallātakāśmantakasomavalkā iti daśemāni mūtrasaṃgrahaṇīyāni bhavanti padmotpalanalinakumudasaugandhikapuṇḍarīkaśatapatramadhukapriyaṅgudhātakīpuṣpāṇīti daśemāni mūtravirajanīyāni bhavanti vṛkṣādanīśvadaṃṣṭrāvasukavaśirapāṣāṇabhedadarbhakuśakāśagundretkaṭamūlānīti daśemāni mūtravirecanīyāni bhavantīti pañcakaḥ kaṣāyavargaḥ //
Ca, Sū., 14, 31.2 vāsāvaṃśakarañjārkapatrairaśmantakasya ca //
Ca, Vim., 8, 140.1 āmrāmrātakalakucakaramardavṛkṣāmlāmlavetasakuvalabadaradāḍimamātuluṅgagaṇḍīrāmalakanandītakaśītakatintiṇḍīkadantaśaṭhairāvatakakośāmradhanvanānāṃ phalāni patrāṇi cāmrātakāśmantakacāṅgerīṇāṃ caturvidhānāṃ cāmlikānāṃ dvayośca kolayoścāmaśuṣkayordvayoścaiva śuṣkāmlikayorgrāmyāraṇyayoḥ āsavadravyāṇi ca surāsauvīrakatuṣodakamaireyamedakamadirāmadhuśuktaśīdhudadhidadhimaṇḍodaśviddhānyāmlādīni ca eṣāmevaṃvidhānāmanyeṣāṃ cāmlavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā dravaiḥ sthālyāmabhyāsicya sādhayitvopasaṃskṛtya yathāvattailavasāmajjalavaṇaphāṇitopahitaṃ sukhoṣṇaṃ vātavikāriṇe vidhijño vidhivaddadyāt /
Ca, Vim., 8, 144.1 priyaṅgvanantāmrāsthyambaṣṭhakīkaṭvaṅgalodhramocarasasamaṅgādhātakīpuṣpapadmāpadmakeśarajambvāmraplakṣavaṭakapītanodumbarāśvatthabhallātakāsthyaśmantakaśirīṣaśiṃśapāsomavalkatindukapriyālabadarakhadirasaptaparṇāśvakarṇasyandanārjunārimedailavāluka paripelavakadambaśallakījiṅginīkāśakaśerukarājakaśerukaṭphalavaṃśapadmakāśokaśāladhavasarjabhūrjaśaṇakharapuṣpāpuraśamīmācīkavarakatuṅgājakarṇasphūrjakabibhītakakumbhīpuṣkarabījabisamṛṇālatālakharjūrataruṇānīti eṣāmevaṃvidhānāṃ cānyeṣāṃ kaṣāyavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya pānīyenābhyāsicya sādhayitvopasaṃskṛtya yathāvanmadhutailalavaṇopahitaṃ sukhoṣṇaṃ bastiṃ śleṣmavikāriṇe vidhijño vidhivaddadyāt śītaṃ tu madhusarpirbhyāmupasaṃsṛjya pittavikāriṇe dadyāt /
Mahābhārata
MBh, 14, 64, 12.1 tataḥ pātryaḥ sakarakāḥ sāśmantakamanoramāḥ /
Manusmṛti
ManuS, 2, 43.1 muñjālābhe tu kartavyāḥ kuśāśmantakabilvajaiḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 2, 54.2 aśmantakaḥ kṛṣṇatilās tāmravallī śatāvarī //
AHS, Cikitsitasthāna, 11, 18.1 pāṣāṇabhedo vasuko vaśiro 'śmantako varī /
AHS, Cikitsitasthāna, 12, 18.1 padmakāśmantakāriṣṭacandanāgurudīpyakaiḥ /
AHS, Utt., 9, 28.1 dhātryaśmantakajambūtthapattrakvāthena secayet /
Daśakumāracarita
DKCar, 2, 2, 239.1 kāmamañjaryapi katipayairevāhobhiraśmantakaśeṣamajinaratnadohāśayā svamabhyudayamakarot //
Kūrmapurāṇa
KūPur, 2, 17, 19.1 vṛntākaṃ nālikāśākaṃ kusumbhāśmantakaṃ tathā /
Matsyapurāṇa
MPur, 118, 23.1 aśmantakaistathā kālairjambīraiḥ śvaitakadrumaiḥ /
Suśrutasaṃhitā
Su, Sū., 25, 20.2 sīvyet sūkṣmeṇa sūtreṇa valkenāśmantakasya vā //
Su, Sū., 46, 163.1 kṣīravṛkṣaphalajāmbavarājādanatodanaśītaphalatindukabakuladhanvanāśmantakāśvakarṇaphalguparūṣakagāṅgerukīpuṣkaravartibilvabimbīprabhṛtīni //
Su, Sū., 46, 170.2 tadvadgāṅgerukaṃ vidyādaśmantakaphalāni ca //
Su, Śār., 10, 57.2 athādṛṣṭaśoṇitavedanāyāṃ madhukadevadārumañjiṣṭhāpayasyāsiddhaṃ payaḥ pāyayet tadevāśmantakaśatāvarīpayasyāsiddhaṃ vidārigandhādisiddhaṃ vā bṛhatīdvayotpalaśatāvarīsārivāpayasyāmadhukasiddhaṃ vā evaṃ kṣipram upakrāntāyā upāvartante rujo garbhaścāpyāyate vyavasthite ca garbhe gavyenoḍumbaraśalāṭusiddhena payasā bhojayet atīte lavaṇasnehavarjyābhir yavāgūbhiruddālakādīnāṃ pācanīyopasaṃskṛtābhirupakrameta yāvanto māsā garbhasya tāvantyahāni bastyudaraśūleṣu purāṇaguḍaṃ dīpanīyasaṃyuktaṃ pāyayedariṣṭaṃ vā vātopadravagṛhītatvāt srotasāṃ līyate garbhaḥ so 'tikālamavatiṣṭhamāno vyāpadyate tāṃ mṛdunā snehādikrameṇopacaret utkrośarasasaṃsiddhām analpasnehāṃ yavāgūṃ pāyayet māṣatilabilvaśalāṭusiddhān vā kulmāṣān bhakṣayenmadhumādhvīkaṃ cānupibet saptarātraṃ kālātītasthāyini garbhe viśeṣataḥ sadhānyamudūkhalaṃ musalenābhihanyādviṣame vā yānāsane seveta /
Su, Śār., 10, 59.2 aśmantakastilāḥ kṛṣṇāstāmravallī śatāvarī //
Su, Cik., 7, 5.1 pāṣāṇabhedo vasuko vaśirāśmantakau tathā /
Su, Cik., 11, 12.1 adhanastvabāndhavo vā pādatrāṇātapatravirahito bhaikṣyāśī grāmaikarātravāsī munir iva saṃyatātmā yojanaśatamadhikaṃ vā gacchet mahādhano vā śyāmākanīvāravṛttir āmalakakapitthatindukāśmantakaphalāhāro mṛgaiḥ saha vaset tanmūtraśakṛdbhakṣaḥ satatam anuvrajed gāḥ brāhmaṇo vā śiloñchavṛttirbhūtvā brahmarathamuddharet kṛṣet satatamitaraḥ khanedvā kūpaṃ kṛśaṃ tu satataṃ rakṣet //
Su, Cik., 25, 19.2 tathāśmantakajambvāmrapatrakvāthena secanam //
Su, Ka., 5, 85.2 śyāmāmbaṣṭhā viḍaṅgāni tathāmrāśmantakāni ca //
Su, Ka., 6, 3.1 dhavāśvakarṇaśirīṣatiniśapalāśapicumardapāṭalipāribhadrakāmrodumbarakarahāṭakārjunakakubhasarjakapītanaśleṣmātakāṅkoṭhāmalakapragrahakuṭajaśamīkapitthāśmantakārkacirabilvamahāvṛkṣāruṣkarāralumadhukamadhuśigruśākagojīmūrvābhūrjatilvakekṣurakagopaghoṇṭārimedānāṃ bhasmānyāhṛtya gavāṃ mūtreṇa kṣārakalpena parisrāvya vipacet dadyāccātra pippalīmūlataṇḍulīyakavarāṅgacocamañjiṣṭhākarañjikāhastipippalīmaricaviḍaṅgagṛhadhūmānantāsomasaralābāhlīkaguhākośāmra śvetasarṣapavaruṇalavaṇaplakṣaniculakavañjulavakrālavardhamānaputraśreṇīsaptaparṇaṭuṇṭukailavālukanāgadantyativiṣābhayābhadradārukuṣṭhaharidrāvacācūrṇāni lohānāṃ ca samabhāgāni tataḥ kṣāravadāgatapākamavatārya lohakumbhe nidadhyāt //
Su, Utt., 15, 26.1 sphaṭikaṃ kuruvindaṃ ca pravālāśmantakaṃ tathā /
Su, Utt., 18, 36.1 katakāśmantakairaṇḍapāṭalāvṛṣabādaraiḥ /
Su, Utt., 18, 87.1 khadirāśmantakāṅgārair gośakṛdbhirathāpi vā /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 215.1 aśmantako 'mlayoniś ca jñeyo yamalapattrakaḥ /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 192.1 aśmantakaścandrakastu kuddālī cāmlapattrakaḥ /
DhanvNigh, 1, 193.1 aśmantakaḥ kaṣāyastu himaḥ pittakaphāpahaḥ /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 153.1 aśmantako yugmapattraḥ kuśalī pāpanāśanaḥ /
MPālNigh, Abhayādivarga, 154.1 dvitīyo 'śmantakaścaiva guṇatastu smṛto 'nyathā /
Nighaṇṭuśeṣa
NighŚeṣa, 1, 46.1 aśmantake ślakṣṇapattraḥ pāṣāṇāvūka indrakaḥ /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 232.1 etāsāmapyabhāve tu kuśāśmantakabalvajaiḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 234.2 muñjābhāve tu kartavyāḥ kuśāśmantakabalvajaiḥ /
Rājanighaṇṭu
RājNigh, Prabh, 2.1 kāśmaryāśmantakaś cātha karṇikāradvayaṃ tathā /
RājNigh, Prabh, 39.1 aśmantakaś cendukaś ca kuddālaś cāmlapattrakaḥ /
RājNigh, Prabh, 41.1 aśmantakaḥ syān madhuraḥ kaṣāyaḥ suśītalaḥ pittaharaḥ pramehajit /