Occurrences

Carakasaṃhitā
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Aṣṭāṅganighaṇṭu
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Madanapālanighaṇṭu
Nibandhasaṃgraha
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rājanighaṇṭu
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Gūḍhārthadīpikā
Kaiyadevanighaṇṭu
Rasasaṃketakalikā
Yogaratnākara

Carakasaṃhitā
Ca, Sū., 19, 4.2 aṣṭāvudarāṇīti vātapittakaphasannipātaplīhabaddhacchidradakodarāṇi aṣṭau mūtrāghātā iti vātapittakaphasannipātāśmarīśarkarāśukraśoṇitajāḥ aṣṭau kṣīradoṣā iti vaivarṇyaṃ vaigandhyaṃ vairasyaṃ paicchilyaṃ phenasaṅghāto raukṣyaṃ gauravamatisnehaśca aṣṭau retodoṣā iti tanu śuṣkaṃ phenilam aśvetaṃ pūtyatipicchalamanyadhātūpahitamavasādi ca /
Amarakośa
AKośa, 2, 321.1 aśmarī mūtrakṛcchram syātpūrve śukrāvadhestriṣu /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 4, 4.2 aṅgabhaṅgāśmarīvastimeḍhravaṅkṣaṇavedanāḥ //
AHS, Sū., 11, 12.2 atistrīkāmatāṃ vṛddhaṃ śuktaṃ śukrāśmarīm api //
AHS, Sū., 15, 25.2 aśmarīśarkarāmūtrakṛcchrāghātarujāharaḥ //
AHS, Sū., 15, 32.2 gulmamehāśmarīpāṇḍumedo'rśaḥkaphaśukrajit //
AHS, Sū., 25, 33.1 aśmaryāharaṇaṃ sarpaphaṇāvad vakram agrataḥ /
AHS, Śār., 4, 11.2 ṛte 'śmarīvraṇād viddhas tatrāpyubhayataśca saḥ //
AHS, Śār., 5, 85.1 aśmarī śūnavṛṣaṇaṃ baddhamūtraṃ rujārditam /
AHS, Nidānasthāna, 7, 25.2 klaibyabādhiryataimiryaśarkarāśmaripīḍitaḥ //
AHS, Nidānasthāna, 8, 30.2 vātavyādhyaśmarīkuṣṭhamehodarabhagandarāḥ /
AHS, Nidānasthāna, 9, 7.1 saṃjāyate 'śmarī ghorā pittād goriva rocanā /
AHS, Nidānasthāna, 9, 12.2 śyāvā rūkṣāśmarī cāsya syāccitā kaṇṭakairiva //
AHS, Nidānasthāna, 9, 13.2 bhallātakāsthisaṃsthānā raktā pītāsitāśmarī //
AHS, Nidānasthāna, 9, 14.2 aśmarī mahatī ślakṣṇā madhuvarṇāthavā sitā //
AHS, Nidānasthāna, 9, 16.1 śukrāśmarī tu mahatāṃ jāyate śukradhāraṇāt /
AHS, Nidānasthāna, 9, 17.1 śoṣayatyupasaṃgṛhya śukraṃ tacchuṣkam aśmarī /
AHS, Nidānasthāna, 9, 18.2 pīḍite tvavakāśe 'sminn aśmaryeva ca śarkarā //
AHS, Nidānasthāna, 9, 31.2 aśmarītulyarug granthir mūtragranthiḥ sa ucyate //
AHS, Cikitsitasthāna, 8, 143.1 mūtrasaṅgāśmarīśophahṛdrogagrahaṇīgadān /
AHS, Cikitsitasthāna, 11, 16.2 aśmarī dāruṇo vyādhirantakapratimo mataḥ //
AHS, Cikitsitasthāna, 11, 20.2 bhinatti vātasambhūtāṃ tat pītaṃ śīghram aśmarīm //
AHS, Cikitsitasthāna, 11, 24.2 madhukena śilājena tat pittāśmaribhedanam //
AHS, Cikitsitasthāna, 11, 26.2 bhinatti kaphajām āśu sādhitaṃ ghṛtam aśmarīm //
AHS, Cikitsitasthāna, 11, 30.2 avikṣīreṇa saptāhaṃ pītam aśmaripātanaḥ //
AHS, Cikitsitasthāna, 11, 31.1 kvāthaśca śigrumūlotthaḥ kaduṣṇo 'śmarīpātanaḥ /
AHS, Cikitsitasthāna, 11, 32.1 kṣāraḥ peyo 'vimūtreṇa śarkarāsvaśmarīṣu ca /
AHS, Cikitsitasthāna, 11, 40.1 śīghravegena saṃkṣobhāt tathāsya cyavate 'śmarī /
AHS, Cikitsitasthāna, 11, 41.2 viśeṣād uttarān vastīñchukrāśmaryāṃ tu śodhite //
AHS, Cikitsitasthāna, 11, 49.1 mṛditvā muṣṭinākrāmed yāvad aśmaryadhogatā /
AHS, Cikitsitasthāna, 11, 50.2 āsādya balayatnābhyām aśmarīṃ gudameḍhrayoḥ //
AHS, Cikitsitasthāna, 11, 55.1 vastibhedo 'śmarīhetuḥ siddhiṃ yāti na tu dvidhā /
AHS, Cikitsitasthāna, 11, 61.1 mūtre tvagacchati dahed aśmarīvraṇam agninā /
AHS, Cikitsitasthāna, 14, 102.2 arśo'śmarīgrahaṇyuktāḥ kṣārā yojyāḥ kapholbaṇe //
AHS, Cikitsitasthāna, 14, 106.2 apasmāragaronmādayoniśukrāmayāśmarīḥ //
AHS, Kalpasiddhisthāna, 4, 66.1 ānāham aśmarīṃ cāśu hanyāt tad anuvāsanam /
AHS, Utt., 25, 50.2 sravanto 'śmarījā mūtraṃ ye cānye raktavāhinaḥ //
Suśrutasaṃhitā
Su, Sū., 5, 16.1 mūḍhagarbhodarārśo'śmarībhagaṃdaramukharogeṣv abhuktavataḥ karma kurvīta //
Su, Sū., 12, 6.1 sarvavyādhiṣvṛtuṣu ca picchilamannaṃ bhuktavataḥ mūḍhagarbhāśmarībhagaṃdarārśomukharogeṣvabhuktavataḥ karma kurvīta //
Su, Sū., 15, 14.1 raso 'tivṛddho hṛdayotkledaṃ prasekaṃ cāpādayati raktaṃ raktāṅgākṣitāṃ sirāpūrṇatvaṃ ca māṃsaṃ sphiggaṇḍauṣṭhopasthorubāhujaṅghāsu vṛddhiṃ gurugātratāṃ ca medaḥ snigdhāṅgatām udarapārśvavṛddhiṃ kāsaśvāsādīn daurgandhyaṃ ca asthyadhyasthīnyadhidantāṃś ca majjā sarvāṅganetragauravaṃ ca śukraṃ śukrāśmarīm atiprādurbhāvaṃ ca //
Su, Sū., 21, 33.3 te yadodarasaṃniveśaṃ kurvanti tadā gulmavidradhyudarāgnisaṅgānāhaviṣūcikātisāraprabhṛtīn janayanti vastigatāḥ pramehāśmarīmūtrāghātamūtradoṣaprabhṛtīn vṛṣaṇagatā vṛddhīḥ meḍhragatā niruddhaprakaśopadaṃśaśūkadoṣaprabhṛtīn gudagatā bhagaṃdarārśaḥprabhṛtīn ūrdhvajatrugatās tūrdhvajān tvaṅmāṃsaśoṇitasthāḥ kṣudrarogān kuṣṭhāni visarpāṃś ca medogatā granthyapacyarbudagalagaṇḍālajīprabhṛtīn asthigatā vidradhyanuśayīprabhṛtīn pādagatāḥ ślīpadavātaśoṇitavātakaṇṭakaprabhṛtīn sarvāṅgagatā jvarasarvāṅgarogaprabhṛtīn teṣāmevamabhiniviṣṭānāṃ pūrvarūpaprādurbhāvaḥ taṃ pratirogaṃ vakṣyāmaḥ /
Su, Sū., 24, 9.2 granthivṛddhigalagaṇḍārbudamedojauṣṭhaprakopamadhumehātisthaulyātisvedaprabhṛtayo 'sthidoṣajāḥ tamodarśanamūrchābhramaparvasthūlamūlārurjanmanetrābhiṣyandaprabhṛtayo majjadoṣajāḥ klaibyāpraharṣaśukrāśmarīśukramehaśukradoṣādayaś ca taddoṣāḥ tvagdoṣāḥ saṅgo 'tipravṛttirayathāpravṛttirvā malāyatanadoṣāḥ indriyāṇām apravṛttir ayathāpravṛttir vendriyāyatanadoṣāḥ ity eṣa samāsa uktaḥ vistaraṃ nimittāni caiṣāṃ pratirogaṃ vakṣyāmaḥ //
Su, Sū., 25, 8.2 vastistathāśmarīhetor medojā ye ca kecana //
Su, Sū., 25, 11.2 āhāryāḥ śarkarāstisro dantakarṇamalo 'śmarī //
Su, Sū., 33, 4.2 aśmarī mūḍhagarbhaś ca tathaivodaramaṣṭamam //
Su, Sū., 33, 12.2 aśmarī kṣapayatyāśu sikatāśarkarānvitā //
Su, Sū., 38, 11.2 aśmarīśarkarāmūtrakṛcchrāghātarujāpahaḥ //
Su, Sū., 38, 38.2 aśmarīśarkarāmūtrakṛcchragulmapraṇāśanaḥ //
Su, Sū., 46, 37.2 śukrāśmarīgulmaniṣūdanaśca sāṃgrāhikaḥ pīnasakāsahārī //
Su, Nid., 3, 1.1 athāto 'śmarīṇāṃ nidānaṃ vyākhyāsyāmaḥ //
Su, Nid., 3, 3.1 catasro 'śmaryo bhavanti śleṣmādhiṣṭhānāḥ tadyathā śleṣmaṇā vātena pittena śukreṇa ceti //
Su, Nid., 3, 4.1 tatrāsaṃśodhanaśīlasyāpathyakāriṇaḥ prakupitaḥ śleṣmā mūtrasaṃpṛkto 'nupraviśya bastimaśmarīṃ janayati //
Su, Nid., 3, 8.1 tatra śleṣmāśmarī śleṣmalamannamabhyavaharato 'tyartham upalipyādhaḥ parivṛddhiṃ prāpya bastimukhamadhiṣṭhāya sroto niruṇaddhi tasya mūtrapratighātāddālyate bhidyate nistudyata iva ca bastirguruḥ śītaś ca bhavati aśmarī cātra śvetā snigdhā mahatī kukkuṭāṇḍapratīkāśā madhūkapuṣpavarṇā vā bhavati tāṃ ślaiṣmikīmiti vidyāt //
Su, Nid., 3, 8.1 tatra śleṣmāśmarī śleṣmalamannamabhyavaharato 'tyartham upalipyādhaḥ parivṛddhiṃ prāpya bastimukhamadhiṣṭhāya sroto niruṇaddhi tasya mūtrapratighātāddālyate bhidyate nistudyata iva ca bastirguruḥ śītaś ca bhavati aśmarī cātra śvetā snigdhā mahatī kukkuṭāṇḍapratīkāśā madhūkapuṣpavarṇā vā bhavati tāṃ ślaiṣmikīmiti vidyāt //
Su, Nid., 3, 9.1 pittayutastu śleṣmā saṃghātam upagamya yathoktāṃ parivṛddhiṃ prāpya bastimukhamadhiṣṭhāya sroto niruṇaddhi tasya mūtrapratīghātād ūṣyate cūṣyate dahyate pacyata iva bastiruṣṇavātaś ca bhavati aśmarī cātra saraktā pītāvabhāsā kṛṣṇā bhallātakāsthipratimā madhuvarṇā vā bhavati tāṃ paittikīmiti vidyāt //
Su, Nid., 3, 10.1 vātayutastu śleṣmā saṃghātam upagamya yathoktāṃ parivṛddhiṃ prāpya bastimukhamadhiṣṭhāya sroto niruṇaddhi tasya mūtrapratīghātāttīvrā vedanā bhavati tadātyarthaṃ pīḍyamāno dantān khādati nābhiṃ pīḍayati meḍhraṃ pramṛdnāti pāyuṃ spṛśati viśardhate vidahati vātamūtrapurīṣāṇi kṛcchreṇa cāsya mehato niḥsaranti aśmarī cātra śyāvā paruṣā viṣamā kharā kadambapuṣpavatkaṇṭakācitā bhavati tāṃ vātikīmiti vidyāt //
Su, Nid., 3, 11.1 prāyeṇaitāstisro 'śmaryo divāsvapnasamaśanādhyaśanaśītasnigdhagurumadhurāhārapriyatvād viśeṣeṇa bālānāṃ bhavanti teṣāmevālpabastikāyatvād anupacitamāṃsatvācca basteḥ sukhagrahaṇāharaṇā bhavanti mahatāṃ tu śukrāśmarī śukranimittā bhavati //
Su, Nid., 3, 11.1 prāyeṇaitāstisro 'śmaryo divāsvapnasamaśanādhyaśanaśītasnigdhagurumadhurāhārapriyatvād viśeṣeṇa bālānāṃ bhavanti teṣāmevālpabastikāyatvād anupacitamāṃsatvācca basteḥ sukhagrahaṇāharaṇā bhavanti mahatāṃ tu śukrāśmarī śukranimittā bhavati //
Su, Nid., 3, 12.1 maithunavighātād atimaithunādvā śukraṃ calitamanirgacchadvimārgagamanādanilo 'bhitaḥ saṃgṛhya meḍhravṛṣaṇayor antare saṃharati saṃhṛtya copaśoṣayati sā mūtramārgamāvṛṇoti mūtrakṛcchraṃ bastivedanāṃ vṛṣaṇayoś ca śvayathumāpādayati pīḍitamātre ca tasminneva pradeśe pravilayamāpadyate tāṃ śukrāśmarīmiti vidyāt //
Su, Nid., 3, 13.2 śarkarā sikatā meho bhasmākhyo 'śmarivaikṛtam /
Su, Nid., 3, 13.3 aśmaryā śarkarā jñeyā tulyavyañjanavedanā //
Su, Nid., 3, 25.1 mūtrayuktam upasnehāt praviśya kurute 'śmarīm /
Su, Nid., 3, 26.1 kālāntareṇa paṅkaḥ syādaśmarīsaṃbhavastathā /
Su, Śār., 6, 25.1 ata ūrdhvam udarorasor marmāṇyanuvyākhyāsyāmas tatra vātavarconirasanaṃ sthūlāntrapratibaddhaṃ gudaṃ nāma marma tatra sadyomaraṇam alpamāṃsaśoṇito 'bhyantarataḥ kaṭyāṃ mūtrāśayo bastis tatrāpi sadyomaraṇam aśmarīvraṇād ṛte tatrāpyubhayato bhinne na jīvati ekato bhinne mūtrasrāvī vraṇo bhavati sa tu yatnenopakrānto rohati pakvāmāśayayor madhye sirāprabhāvā nābhir tatrāpi sadyomaraṇaṃ stanayor madhyamadhiṣṭhāyorasy āmāśayadvāraṃ sattvarajastamasāmadhiṣṭhānaṃ hṛdayaṃ tatrāpi sadya eva maraṇaṃ stanayor adhastād dvyaṅgulamubhayataḥ stanamūle tatra kaphapūrṇakoṣṭhatayā mriyate stanacūcukayor ūrdhvaṃ dvyaṅgulam ubhayataḥ stanarohitau tatra lohitapūrṇakoṣṭhatayā kāsaśvāsābhyāṃ ca mriyate aṃsakūṭayor adhastāt pārśvoparibhāgayor apalāpau tatra raktena pūyabhāvaṃ gatena maraṇam ubhayatroraso nāḍyau vātavahe apastambhau tatra vātapūrṇakoṣṭhatayā kāsaśvāsābhyāṃ ca maraṇam evam etānyudarorasor dvādaśa marmāṇi vyākhyātāni //
Su, Cik., 1, 110.1 mūtrāghāte mūtradoṣe śukradoṣe 'śmarīvraṇe /
Su, Cik., 7, 3.1 aśmarī dāruṇo vyādhirantakapratimo mataḥ /
Su, Cik., 7, 8.1 bhinatti vātasambhūtāmaśmarīṃ kṣipram eva tu /
Su, Cik., 7, 12.2 bhinatti pittasambhūtāmaśmarīṃ kṣipram eva tu //
Su, Cik., 7, 15.2 bhinatti kaphasambhūtāmaśmarīṃ kṣipram eva tu //
Su, Cik., 7, 20.1 avikṣīreṇa saptāham aśmarībhedanaṃ pibet /
Su, Cik., 7, 22.1 eṣa kṣāro 'śmarīṃ gulmaṃ śarkarāṃ ca bhinattyapi /
Su, Cik., 7, 30.1 atha rogānvitam upasnigdham apakṛṣṭadoṣam īṣatkarśitam abhyaktasvinnaśarīraṃ bhuktavantaṃ kṛtabalimaṅgalasvastivācanamagropaharaṇīyoktena vidhānenopakalpitasambhāramāśvāsya tato balavantam aviklavam ā jānusame phalake prāgupaviṣṭānyapuruṣasyotsaṅge niṣaṇṇapūrvakāyam uttānam unnatakaṭīkaṃ vastrādhārakopaviṣṭaṃ saṃkucitajānukūrparam itareṇa sahāvabaddhaṃ sūtreṇa śāṭakairvā tataḥ svabhyaktanābhipradeśasya vāmapārśvaṃ vimṛdya muṣṭināvapīḍayedadhonābheryāvadaśmaryadhaḥ prapanneti tataḥ snehābhyakte kᄆptanakhe vāmahastapradeśinīmadhyame aṅgulyau pāyau praṇidhāyānusevanīmāsādya prayatnabalābhyāṃ pāyumeḍhrāntaram ānīya nirvyalīkamanāyatam aviṣamaṃ ca bastiṃ saṃniveśya bhṛśam utpīḍayedaṅgulibhyāṃ yathā granthir ivonnataṃ śalyaṃ bhavati //
Su, Cik., 7, 33.1 tataḥ savye pārśve sevanīṃ yavamātreṇa muktvāvacārayecchastram aśmarīpramāṇaṃ dakṣiṇato vā kriyāsaukaryahetor ityeke yathā sā na bhidyate cūrṇyate vā tathā prayateta cūrṇam alpam apyavasthitaṃ hi punaḥ parivṛddhim eti tasmāt samastām agravakreṇādadīta strīṇāṃ tu bastipārśvagato garbhāśayaḥ saṃnikṛṣṭas tasmāt tāsām utsaṅgavacchastraṃ pātayet ato 'nyathā khalvāsāṃ mūtrasrāvī vraṇo bhavet puruṣasya vā mūtraprasekakṣaṇanān mūtrakṣaraṇam aśmarīvraṇād ṛte bhinnabastir ekadhāpi na bhavati dvidhā bhinnabastir āśmariko na sidhyati aśmarīvraṇanimittam ekadhābhinnabastir jīvati kriyābhyāsācchāstravihitacchedānniḥsyandaparivṛddhatvācca śalyasyeti /
Su, Cik., 7, 33.1 tataḥ savye pārśve sevanīṃ yavamātreṇa muktvāvacārayecchastram aśmarīpramāṇaṃ dakṣiṇato vā kriyāsaukaryahetor ityeke yathā sā na bhidyate cūrṇyate vā tathā prayateta cūrṇam alpam apyavasthitaṃ hi punaḥ parivṛddhim eti tasmāt samastām agravakreṇādadīta strīṇāṃ tu bastipārśvagato garbhāśayaḥ saṃnikṛṣṭas tasmāt tāsām utsaṅgavacchastraṃ pātayet ato 'nyathā khalvāsāṃ mūtrasrāvī vraṇo bhavet puruṣasya vā mūtraprasekakṣaṇanān mūtrakṣaraṇam aśmarīvraṇād ṛte bhinnabastir ekadhāpi na bhavati dvidhā bhinnabastir āśmariko na sidhyati aśmarīvraṇanimittam ekadhābhinnabastir jīvati kriyābhyāsācchāstravihitacchedānniḥsyandaparivṛddhatvācca śalyasyeti /
Su, Cik., 7, 33.1 tataḥ savye pārśve sevanīṃ yavamātreṇa muktvāvacārayecchastram aśmarīpramāṇaṃ dakṣiṇato vā kriyāsaukaryahetor ityeke yathā sā na bhidyate cūrṇyate vā tathā prayateta cūrṇam alpam apyavasthitaṃ hi punaḥ parivṛddhim eti tasmāt samastām agravakreṇādadīta strīṇāṃ tu bastipārśvagato garbhāśayaḥ saṃnikṛṣṭas tasmāt tāsām utsaṅgavacchastraṃ pātayet ato 'nyathā khalvāsāṃ mūtrasrāvī vraṇo bhavet puruṣasya vā mūtraprasekakṣaṇanān mūtrakṣaraṇam aśmarīvraṇād ṛte bhinnabastir ekadhāpi na bhavati dvidhā bhinnabastir āśmariko na sidhyati aśmarīvraṇanimittam ekadhābhinnabastir jīvati kriyābhyāsācchāstravihitacchedānniḥsyandaparivṛddhatvācca śalyasyeti /
Su, Cik., 7, 34.3 nirharedaśmarīṃ tūrṇaṃ raktaṃ bastigataṃ ca yat //
Su, Cik., 7, 35.1 mūtramārgaviśodhanārthaṃ cāsmai guḍasauhityaṃ vitaret uddhṛtya cainaṃ madhughṛtābhyaktavraṇaṃ mūtraviśodhanadravyasiddhāmuṣṇāṃ saghṛtāṃ yavāgūṃ pāyayetobhayakālaṃ trirātraṃ trirātrādūrdhvaṃ guḍapragāḍhena payasā mṛdvodanamalpaṃ bhojayeddaśarātraṃ mūtrāsṛgviśuddhyarthaṃ vraṇakledanārthaṃ ca daśarātrādūrdhvaṃ phalāmlair jāṅgalarasair upācaret tato daśarātraṃ cainamapramattaḥ svedayet snehena dravasvedena vā kṣīravṛkṣakaṣāyeṇa cāsya vraṇaṃ prakṣālayet rodhramadhukamañjiṣṭhāprapauṇḍarīkakalkair vraṇaṃ pratigrāhayet eteṣveva haridrāyuteṣu tailaṃ ghṛtaṃ vā vipakvaṃ vraṇābhyañjanamiti styānaśoṇitaṃ cottarabastibhir upācaret saptarātrācca svamārgamapratipadyamāne mūtre vraṇaṃ yathoktena vidhinā dahedagninā svamārgapratipanne cottarabastyāsthāpanānuvāsanair upācarenmadhurakaṣāyair iti yadṛcchayā vā mūtramārgapratipannām antarāsaktāṃ śukrāśmarīṃ śarkarāṃ vā srotasāpaharet evaṃ cāśakye vidārya nāḍīṃ śastreṇa baḍiśenoddharet /
Su, Cik., 13, 16.2 śarkarāṃ cirasambhūtāṃ bhinatti ca tathāśmarīm //
Su, Cik., 24, 129.1 uttāne ca bhavecchīghraṃ śukrāśmaryāstu saṃbhavaḥ /
Su, Cik., 31, 5.1 ata ūrdhvaṃ yathāprayojanaṃ yathāpradhānaṃ ca sthāvarasnehānupadekṣyāmaḥ tatra tilvakairaṇḍakośāmradantīdravantīsaptalāśaṅkhinīpalāśaviṣāṇikāgavākṣīkampillakaśampākanīlinīsnehā virecayanti jīmūtakakuṭajakṛtavedhanekṣvākudhāmārgavamadanasnehā vāmayanti viḍaṅgakharamañjarīmadhuśigrusūryavallīpīlusiddhārthakajyotiṣmatīsnehāḥ śiro virecayanti karañjapūtīkakṛtamālamātuluṅgeṅgudīkirātatiktakasnehā duṣṭavraṇeṣūpayujyante tuvarakakapitthakampillakabhallātakapaṭolasnehā mahāvyādhiṣu trapusairvārukakarkārukatumbīkūṣmāṇḍasnehā mūtrasaṅgeṣu kapotavaṅkāvalgujaharītakīsnehāḥ śarkarāśmarīṣu kusumbhasarṣapātasīpicumardātimuktakabhāṇḍīkaṭutumbīkaṭabhīsnehāḥ prameheṣu tālanārikelapanasamocapriyālabilvamadhūkaśleṣmātakāmrātakaphalasnehāḥ pittasaṃsṛṣṭe vāyau bibhītakabhallātakapiṇḍītakasnehāḥ kṛṣṇīkaraṇe śravaṇakaṅgukaṭuṇṭukasnehāḥ pāṇḍūkaraṇe saralapītadāruśiṃśapāgurusārasnehā dadrukuṣṭhakiṭimeṣu sarva eva snehā vātam upaghnanti tailaguṇāśca samāsena vyākhyātāḥ //
Su, Cik., 32, 19.2 aśmaryā cāturo jantuḥ śeṣāñchāstre pracakṣmahe //
Su, Cik., 35, 5.1 tathā jvarātīsāratimirapratiśyāyaśirorogādhimanthārditākṣepakapakṣāghātaikāṅgasarvāṅgarogādhmānodarayoniśūlaśarkarāśūlavṛddhyupadaṃśānāhamūtrakṛcchragulmavātaśoṇitavātamūtrapurīṣodāvartaśukrārtavastanyanāśahṛddhanumanyāgrahaśarkarāśmarīmūḍhagarbhaprabhṛtiṣu cātyartham upayujyate //
Su, Cik., 37, 126.1 śukrotsekaṃ śarkarāmaśmarīṃ ca śūlaṃ bastau vaṅkṣaṇe mehane ca /
Su, Ka., 6, 5.1 eṣa kṣārāgado nāma śarkarāsvaśmarīṣu ca /
Su, Utt., 55, 15.2 śukrāśmarī tatsravaṇaṃ bhavedvā te te vikārā vihate tu śukre //
Su, Utt., 55, 26.2 yogāṃśca vitaredatra pūrvoktānaśmarībhidaḥ //
Su, Utt., 58, 19.1 jāyate sahasā yasya granthiraśmarilakṣaṇaḥ /
Su, Utt., 58, 28.1 vidadhyānmatimāṃstatra vidhiṃ cāśmarināśanam /
Su, Utt., 58, 43.2 mūtradoṣaviśuddhyarthaṃ tathaivāśmarināśanam //
Su, Utt., 58, 45.2 mūtradoṣaviśuddhyarthaṃ tathaivāśmarināśanam //
Su, Utt., 59, 3.1 vātena pittena kaphena sarvaistathābhighātaiḥ śakṛdaśmarībhyām /
Su, Utt., 59, 10.2 aśmarīhetukaḥ pūrvaṃ mūtrāghāta udāhṛtaḥ //
Su, Utt., 59, 11.1 aśmarī śarkarā caiva tulye saṃbhavalakṣaṇaiḥ /
Su, Utt., 59, 16.1 aśmarīṃ ca samāśritya yaduktaṃ prasamīkṣya tat /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 104.2 aśmarīśarkarāmūtrakṛcchrāghātarujāharaḥ //
AṣṭNigh, 1, 140.2 gulmamehāśmarīpāṇḍumedo'rśaḥkaphaśukrajit //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 220.2 arśovraṇāśmarīśūlān hanti dīpanaśodhanī //
DhanvNigh, 1, 231.2 duṣṭavraṇāśmarīṃ hanti tathā vātaviśodhanaḥ //
DhanvNigh, 2, 18.2 āmaśūlāśmarīkṛcchraviṣadoṣaharaḥ saraḥ //
DhanvNigh, Candanādivarga, 147.2 mehonmādāśmarīśophakuṣṭhāpasmāranāśanam //
DhanvNigh, Candanādivarga, 154.2 vāriprasādanaṃ kṛcchraśarkarāmaśmarīṃ jayet //
DhanvNigh, 6, 16.1 mehāśmarīvidradhimukhyarogān atīva nityaṃ kurute balādau /
Garuḍapurāṇa
GarPur, 1, 157, 29.1 vātavyādhyaśmarīkuṣṭhamehodarabhagandaram /
GarPur, 1, 158, 7.2 saṃjāyate 'śmarī ghorā pittaṃ goriva rocanā //
GarPur, 1, 158, 13.1 śyāmarūkṣāśmarī cāsya syāccitā kaṇṭakairiva /
GarPur, 1, 158, 14.1 bhallātakāsthisaṃsthānā raktā pītā sitāśmarī /
GarPur, 1, 158, 15.1 aśmarī mahatī ślakṣṇā madhuvarṇātha vā sitā /
GarPur, 1, 158, 16.2 śukrāśmarī tu mahatī jāyate śukradhāraṇāt //
GarPur, 1, 158, 17.2 śoṣayatyupasaṃgṛhya śukraṃ tacchukramaśmarī //
GarPur, 1, 158, 19.1 pīḍite jvarakāse 'smin aśmaryeva ca śarkarā /
GarPur, 1, 158, 32.1 aśmarītulyaruggranthir mūtragranthiḥ sa ucyate /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 208.2 sarastiktaḥ pramehārśaḥkṛcchrāśmarirujo jayet //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 7.5, 3.0 alpam garbhapuṣṭiḥ taddvayamapi pakṣāntaramāha na catasro'śmaryaḥ nordhvamadho kilaikāhenaiva vraṇajvarāśca //
Rasamañjarī
RMañj, 6, 120.3 pramehaviṃśatiṃ caiva aśmarīṃ ca caturvidhām //
Rasaprakāśasudhākara
RPSudh, 5, 114.1 mūtrakṛcchrāśmarīrogāḥ prayāntyeva na saṃśayaḥ /
RPSudh, 5, 117.2 aśmarīmehakṛcchraghnaṃ kāmalāpāṇḍunāśanam //
Rasaratnasamuccaya
RRS, 2, 7.2 tatkuryādaśmarīrogamasādhyaṃ śastrato 'nyathā //
RRS, 2, 117.2 mūtrakṛcchrāśmarīmehakāmalāpāṇḍunāśanam //
RRS, 3, 95.1 aśmarīṃ mūtrakṛcchraṃ ca aśuddhā kurute śilā /
RRS, 17, 1.2 paścādrodho jvalanmūtram aśmarīrogalakṣaṇam //
RRS, 17, 7.2 rasavaramiśraṃ pibataścūrṇībhūtvāśmarī patati //
RRS, 17, 10.2 rasastrivikramo nāmnā māsaikenāśmarīpraṇut //
RRS, 17, 12.2 pāyayedaśmarīṃ hanti saptāhānnātra saṃśayaḥ //
RRS, 17, 13.0 pāṇḍuraṃ phalikāmūlaṃ jalenaivāśmarīharam //
RRS, 17, 14.0 madhunā ca yavakṣāraṃ līḍhaṃ syād aśmarīharam //
RRS, 17, 16.2 aśmarīṃ hanti no citraṃ karṣamātraṃ śivoditam //
Rasaratnākara
RRĀ, R.kh., 7, 9.1 aśmarīṃ mūtrahṛdrogamaśuddhā kurute śilā /
Rasendracūḍāmaṇi
RCūM, 10, 7.2 tatkuryādaśmarīrogamasādhyaṃ śastrato'nyathā //
RCūM, 10, 109.1 mūtrakṛcchrāśmarīmehakāmalāpāṇḍunāśanam /
RCūM, 14, 127.2 lohakiṭṭaviśuddhyarthaṃ jāyate cānyathāśmarī //
Rasendrasārasaṃgraha
RSS, 1, 190.1 aśmarīmūtrahṛdrogam aśuddhā kurute śilā /
Rājanighaṇṭu
RājNigh, Guḍ, 105.2 mūtrakṛcchrāśmarīmehadāhaśoṣanikṛntanī //
RājNigh, Parp., 40.2 tṛḍdāhamūtrakṛcchraghnaḥ śītalaś cāśmarīharaḥ //
RājNigh, Parp., 44.2 mūtrarodhāśmarīśūlakṣayapittāpahārakam //
RājNigh, Parp., 46.2 kṣudrapāṣāṇabhedā tu vraṇakṛcchrāśmarīharā //
RājNigh, Parp., 56.2 mūtrakṛcchrāśmarīśophadāhajvaraharā parā //
RājNigh, Pipp., 160.2 arśovraṇāśmarīśalyaśodhanī dīpanī parā //
RājNigh, Pipp., 256.2 āmaśūlāśmarīkṛcchraviṣadoṣaharaḥ saraḥ //
RājNigh, Śat., 43.2 kṛcchrāśmarīmehavidāhanāśanau rasāyanau tatra bṛhad guṇottaraḥ //
RājNigh, Mūl., 161.1 mūtrāghātaharaṃ pramehaśamanaṃ kṛcchrāśmarīchedanaṃ viṇmūtraglapanaṃ tṛṣārtiśamanaṃ jīrṇāṅgapuṣṭipradam /
RājNigh, Mūl., 204.1 mūtrāvarodhaśamanaṃ bahumūtrakāri kṛcchrāśmarīpraśamanaṃ vinihanti pittam /
RājNigh, 12, 101.2 kaphapittāśmarīmūtrāghātabhūtajvarārtijit //
RājNigh, 12, 126.2 śleṣmamehāśmarīkṛcchranāśanī ca sugandhadā //
RājNigh, 13, 73.2 mehonmādāśmarīśophakuṣṭhāpasmāranāśanam //
RājNigh, Śālyādivarga, 86.2 gaulyo 'śmarīśoṣavināśakārī kaṣāya īṣat kaṭur vīryakārī //
RājNigh, Rogādivarga, 19.2 kṛcchraṃ tu mūtrakṛcchraṃ syāt mūtrarodho 'śmarī ca sā //
Ānandakanda
ĀK, 1, 7, 156.2 tadutpādayate rogamaśmaryākhyam asādhyakam //
ĀK, 1, 17, 67.1 aśmarī pīnasaḥ kāsastvatisāraśca dustaraḥ /
ĀK, 1, 17, 90.1 gulmaplīhāśmarīśūlānāhājīrṇaviṣūcikāḥ /
ĀK, 2, 1, 77.2 aśmarīṃ mūtrakṛcchraṃ ca mandāgniṃ malabaddhatām //
ĀK, 2, 1, 258.2 aśmarīmatisāraṃ ca nihanyātsthāvaraṃ viṣam //
ĀK, 2, 1, 267.2 mūtrakṛcchrāśmarīkuṣṭhakaṇḍūvraṇaviṣāpaham //
ĀK, 2, 1, 328.2 āmaśūlāśmarīkṛcchraviṣadoṣaharaḥ paraḥ //
ĀK, 2, 7, 97.1 aśmarīṃ mūtrakṛcchraṃ ca kṣayaṃ pāṇḍuhalīmakam /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 174.2 rasastrivikramo nāmnā māsaikenāśmarīpraṇut //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 14.0 pānīyas tu gulmodaragarāgniśūlājīrṇānāhaśarkarāśmaryabhyantaravidradhiḥ kṛmiviṣārśaḥsūpayujyate iti //
Abhinavacintāmaṇi
ACint, 1, 104.2 tṛtīyaṃ ṭaṅkaṇaṃ kṣāraṃ gulmāśmaryādināśanam //
Bhāvaprakāśa
BhPr, 6, 2, 23.2 aśmarīṃ mūtrakṛcchraṃ ca mūtrāghātaṃ ca nāśayet //
BhPr, 6, Karpūrādivarga, 91.2 kaṇḍūkuṣṭhāśmarīdāhaviṣahṛd gudaraktahṛt //
BhPr, 6, Guḍūcyādivarga, 46.1 madhuro dīpano vṛṣyaḥ puṣṭidaścāśmarīharaḥ /
BhPr, 6, Guḍūcyādivarga, 48.2 nātyuṣṇaṃ bṛṃhaṇaṃ grāhi jvaraśvāsāśmarīpraṇut //
BhPr, 6, 8, 43.1 ṣaṇḍhatvakuṣṭhāmayamṛtyudaṃ bhaveddhṛdrogaśūlau kurute 'śmarīṃśca /
BhPr, 6, 8, 152.3 mūtrakṛcchrāśmarīśvitranāśanaṃ parikīrtitam //
BhPr, 7, 3, 73.2 mehāśmarīvidradhimuṣkarogān nāgo 'pi kuryātkathitānvikārān //
BhPr, 7, 3, 89.1 khañjatvakuṣṭhāmayamṛtyukārī hṛdrogaśūlau kurute 'śmarīṃ ca /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 41.1 aśmarīṣu ca sarvāsu mūtrāghāte viśeṣataḥ /
Kaiyadevanighaṇṭu
KaiNigh, 2, 126.1 ahṛdyā ghnanti gulmārśaḥśarkarāśmarīpīnasān /
Rasasaṃketakalikā
RSK, 4, 46.2 rasastrivikramo mūtrakṛcchrodhāśmarīpraṇut //
Yogaratnākara
YRā, Dh., 152.2 mūtrāghātaṃ mūtrakṛcchramaśmarīmapi nāśayet //
YRā, Dh., 167.2 mehakuṣṭhakṛmiśophapāṇḍutāpasmṛtīr harati so'śmarīṃ jayet //
YRā, Dh., 331.1 śilājatu rasāyanaṃ kaṭukatiktamuṣṇaṃ kṛmikṣayodarabhidaśmarīśvayathupāṇḍukaṇḍūharam /