Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Bṛhadāraṇyakopaniṣad
Jaiminīyabrāhmaṇa
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Vasiṣṭhadharmasūtra
Śatapathabrāhmaṇa
Carakasaṃhitā
Mahābhārata
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Liṅgapurāṇa
Suśrutasaṃhitā
Garuḍapurāṇa
Nibandhasaṃgraha
Rājanighaṇṭu
Āyurvedadīpikā
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 4, 17, 3.0 atha yāḥ samāpayiṣyāmaḥ saṃvatsaram ity āsata tāsām aśraddhayā śṛṅgāṇi prāvartanta tā etās tūparā ūrjaṃ tv asunvaṃs tasmād u tāḥ sarvān ṛtūn prāptvottaram uttiṣṭhanty ūrjaṃ hy asunvan sarvasya vai gāvaḥ premāṇaṃ sarvasya cārutāṃ gatāḥ //
AB, 7, 12, 8.0 tad āhuḥ katham agnīn pravatsyann upatiṣṭheta proṣya vā pratyetyāhar ahar veti tūṣṇīm ity āhus tūṣṇīṃ vai śreyasa ākāṅkṣante 'thāpy āhur ahar ahar vā ete yajamānasyāśraddhayodvāsanāt praplāvanād bibhyati tān upatiṣṭhetaivābhayaṃ vo 'bhayam me 'stv ity abhayaṃ haivāsmai bhavaty abhayaṃ haivāsmai bhavati //
Atharvaveda (Śaunaka)
AVŚ, 11, 8, 22.2 śarīraṃ śraddhā dakṣiṇāśraddhā cānuprāviśan //
Baudhāyanadharmasūtra
BaudhDhS, 1, 10, 7.2 aśraddhā paramaḥ pāpmā śraddhā hi paramaṃ tapaḥ /
BaudhDhS, 1, 10, 7.3 tasmād aśraddhayā dattaṃ havir nāśnanti devatāḥ //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 5, 3.3 kāmaḥ saṃkalpo vicikitsā śraddhāśraddhā dhṛtir adhṛtir hrīr dhīr bhīr ity etat sarvaṃ mana eva /
Jaiminīyabrāhmaṇa
JB, 1, 43, 28.0 śraddhā ca vai te aśraddhā cābhūtām //
JB, 1, 43, 29.0 ye vā asmin loke 'gnihotraṃ juhvato naivaṃvido 'śraddadhānā yajante tad aśraddhāṃ gacchati yacchraddadhānās tac chraddhām //
JB, 1, 44, 22.0 sa ya evaṃ vidvān agnihotraṃ juhoti nainam amuṣmin loke vanaspatayaḥ puruṣarūpaṃ kṛtvā pratyadanti na paśavo na vrīhiyavā nāsyeṣṭāpūrte śraddhāṃ cāśraddhāṃ ca gacchato 'pahate lohitakulyām avarunddhe ghṛtakulyām //
Kāṭhakagṛhyasūtra
KāṭhGS, 41, 23.5 śraddhā ca me aśraddhā ca me tan me ubhayavratam /
Maitrāyaṇīsaṃhitā
MS, 3, 11, 6, 7.2 aśraddhām anṛte 'dadhāñ śraddhāṃ satye prajāpatiḥ //
Vasiṣṭhadharmasūtra
VasDhS, 10, 30.1 paiśunyamatsarābhimānāhaṅkārāśraddhānārjavātmastavaparagarhādambhalobhamohakrodhāsūyāvivarjanaṃ sarvāśramāṇāṃ dharma iṣṭaḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 5, 24.2 te ha smāvamarśaṃ yajante te pāpīyāṃsa āsur atha ye nejire te śreyāṃsa āsus tato 'śraddhā manuṣyānviveda ye yajante pāpīyāṃsaste bhavanti ya u na yajante śreyāṃsaste bhavantīti tata ito devān havirna jagāmetaḥ pradānāddhi devā upajīvanti //
ŚBM, 1, 2, 5, 25.2 bṛhaspatimāṅgirasam aśraddhā vai manuṣyān avidat tebhyo vidhehi yajñamiti sa hetyovāca bṛhaspatir āṅgirasaḥ kathā na yajadhva iti te hocuḥ kiṃ kāmyā yajemahi ye yajante pāpīyāṃsaste bhavanti ya u na yajante śreyāṃsaste bhavantīti //
Carakasaṃhitā
Ca, Sū., 17, 56.1 gauravaṃ mṛdutāmagnerbhaktāśraddhāṃ pravepanam /
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 28, 9.1 aśraddhā cāruciś cāsyavairasyam arasajñatā /
Mahābhārata
MBh, 6, BhaGī 17, 28.1 aśraddhayā hutaṃ dattaṃ tapastaptaṃ kṛtaṃ ca yat /
MBh, 12, 121, 29.1 anṛtaṃ jñājñatā satyaṃ śraddhāśraddhe tathaiva ca /
MBh, 12, 256, 10.2 śraddhāpūtaṃ vadānyasya hatam aśraddhayetarat /
MBh, 12, 256, 12.1 aśraddhā paramaṃ pāpaṃ śraddhā pāpapramocanī /
MBh, 12, 282, 19.1 avajñayā dīyate yat tathaivāśraddhayāpi ca /
MBh, 14, 36, 14.2 amaitrī vikṛto bhāvo 'śraddhā mūḍhabhāvanā //
Manusmṛti
ManuS, 4, 225.2 śraddhāpūtaṃ vadānyasya hatam aśraddhayetarat //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 8, 29.1 aśraddhā hṛdvyathā śuddhe 'py udgāre rasaśeṣataḥ /
AHS, Nidānasthāna, 2, 16.2 prasekārocakāśraddhāvipākāsvedajāgarāḥ //
AHS, Nidānasthāna, 7, 18.2 prabhūtaṃ mūtram alpā viḍ aśraddhā dhūmako 'mlakaḥ //
AHS, Cikitsitasthāna, 14, 33.2 annāśraddhāplīhadurnāmahidhmāvardhmādhmānaśvāsakāsāgnisādān //
Kūrmapurāṇa
KūPur, 2, 22, 61.2 na cāyasena pātreṇa na caivāśraddhayā punaḥ //
Liṅgapurāṇa
LiPur, 1, 9, 2.1 aśraddhādarśanaṃ bhrāntirduḥkhaṃ ca trividhaṃ tataḥ /
LiPur, 1, 9, 6.2 aśraddhābhāvarahitā vṛttirvai sādhaneṣu ca //
LiPur, 1, 9, 53.2 aśraddhayā tyajetsarvaṃ virakta iti kīrtitaḥ //
Suśrutasaṃhitā
Su, Sū., 24, 9.1 tatra annāśraddhārocakāvipākāṅgamardajvarahṛllāsatṛptigauravahṛtpāṇḍurogamārgoparodhakārśyavairasyāṅgasādākālavalipalitadarśanaprabhṛtayo rasadoṣajā vikārāḥ kuṣṭhavisarpapiḍakāmaśakanīlikātilakālakanyacchavyaṅgendraluptaplīhavidradhigulmavātaśoṇitārśo'rbudāṅgamardāsṛgdararaktapittaprabhṛtayo raktadoṣajāḥ gudamukhameḍhrapākāśca adhimāṃsārbudārśo 'dhijihvopajihvopakuśagalaśuṇḍikālajīmāṃsasaṃghātauṣṭhaprakopagalagaṇḍagaṇḍamālāprabhṛtayo māṃsadoṣajāḥ /
Su, Nid., 2, 8.1 teṣāṃ tu bhaviṣyatāṃ pūrvarūpāṇi anne 'śraddhā kṛcchrāt paktiramlīkā paridāho viṣṭambhaḥ pipāsā sakthisadanamāṭopaḥ kārśyam udgārabāhulyam akṣṇoḥ śvayathur antrakūjanaṃ gudaparikartanamāśaṅkā pāṇḍurogagrahaṇīdoṣaśoṣāṇāṃ kāsaśvāsau balahānir bhramastandrā nidrendriyadaurbalyaṃ ca //
Garuḍapurāṇa
GarPur, 1, 89, 76.1 aśraddhayā vā puruṣairdambhamāśritya yatkṛtam /
GarPur, 1, 127, 5.2 aśraddhayā yathā śraddhā satyaṃ caivānṛtair yathā //
GarPur, 1, 156, 19.1 prabhūtamūtramalpā viḍaśraddhā dhūmrakoṣṭhakaḥ /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 9.2, 1.0 tadārtavaṃ bālānāmaśnatāmapi śabdārcirjalasaṃtānavad tatrānnāśraddhārocaketyādi //
NiSaṃ zu Su, Sū., 15, 23.3, 2.0 atyuṣṇe vikāraparimāṇaṃ bhūyaḥśabdaḥ saṃghātabalapravṛttā vayaḥsthāpanaṃ abhighātanimittā taccānnavaiṣamyaṃ yogairiti atheti anyatreti teṣāmiti khaluśabdo yadyapi śarīrasthena rajaḥsaṃjñam visratā vājīkaraṇyastvoṣadhaya yathāhītyavyayaṃ mūlamiti khavaiguṇyāt annāśraddhā dṛṣṭamārtavaṃ prasannamukhavarṇā itthaṃbhūtasyāhārasya tatreti anyatheti māturgarbhiṇyā ebhyo'bhighātādihetubhyaḥ //
Rājanighaṇṭu
RājNigh, Rogādivarga, 18.2 aśraddhānabhilāṣaḥ syādaruciścāpyarocakaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 28, 8, 1.0 tatra rasetyādau prakupitānāṃ doṣāṇāmiti aniyamena rase kupito vāyur vā pittaṃ vā śleṣmā vā saṃsṛṣṭā vā aśraddhādīni kurvanti //
ĀVDīp zu Ca, Sū., 28, 8, 2.0 satyapi doṣabhede 'trāśrayasyābhedād āśrayaprabhāveṇaivāśraddhādayo bhavanti paraṃ doṣabhede aśraddhādāv eva vātādiliṅgaṃ viśiṣṭaṃ bhavati //
ĀVDīp zu Ca, Sū., 28, 8, 2.0 satyapi doṣabhede 'trāśrayasyābhedād āśrayaprabhāveṇaivāśraddhādayo bhavanti paraṃ doṣabhede aśraddhādāv eva vātādiliṅgaṃ viśiṣṭaṃ bhavati //
ĀVDīp zu Ca, Sū., 28, 8, 3.0 kiṃvā yathāyogyatayā rasāśrayiṇā vātādinā aśraddhādikaraṇaṃ boddhavyaṃ yato na gauravaṃ vātaduṣṭarase bhavitumarhati etacca nātisundaraṃ tena pūrva eva pakṣo jyāyān //
ĀVDīp zu Ca, Sū., 28, 11.1, 1.0 aśraddhāyāṃ mukhapraviṣṭasyāhārasyābhyavaharaṇaṃ bhavatyeva paraṃ tv anicchā arucau tu mukhapraviṣṭaṃ nābhyavaharatīti bhedaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 227, 21.1 aśraddhayā hutaṃ dattaṃ tapastaptaṃ kṛtaṃ ca yat /
SkPur (Rkh), Revākhaṇḍa, 232, 15.2 tattadāpnoti niyataṃ śraddhayāśraddhayāpi ca //