Occurrences

Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Matsyapurāṇa
Yogasūtrabhāṣya
Saddharmapuṇḍarīkasūtra

Mahābhārata
MBh, 1, 68, 75.6 aśraddheyam idaṃ vākyaṃ yat tvaṃ jalpasi tāpasi /
MBh, 1, 68, 76.1 aśraddheyam idaṃ vākyaṃ kathayantī na lajjase /
MBh, 5, 105, 10.2 aśraddheyaḥ kṛtaghno hi kṛtaghne nāsti niṣkṛtiḥ //
MBh, 7, 42, 15.2 sindhurājasya tat karma prekṣyāśraddheyam uttamam //
MBh, 7, 45, 2.1 aśraddheyam ivāścaryaṃ saubhadrasyātha vikramam /
MBh, 8, 5, 3.2 śrutvā karṇasya nidhanam aśraddheyam ivādbhutam /
MBh, 8, 5, 33.2 aśraddheyam ahaṃ manye vadhaṃ karṇasya saṃjaya //
MBh, 8, 18, 25.2 sutasomasya tat karma dṛṣṭvāśraddheyam adbhutam /
MBh, 10, 1, 7.2 aśraddheyam idaṃ karma kṛtaṃ bhīmena saṃjaya /
MBh, 12, 140, 1.2 yad idaṃ ghoram uddiṣṭam aśraddheyam ivānṛtam /
MBh, 12, 167, 19.2 aśraddheyaḥ kṛtaghno hi kṛtaghne nāsti niṣkṛtiḥ //
MBh, 14, 9, 27.3 tvatsaṃsparśāt sarvaloko bibhety aśraddheyaṃ vadase havyavāha //
MBh, 16, 9, 14.1 aśraddheyam ahaṃ manye vināśaṃ śārṅgadhanvanaḥ /
Rāmāyaṇa
Rām, Ay, 82, 9.1 aśraddheyam idaṃ loke na satyaṃ pratibhāti mā /
Bṛhatkathāślokasaṃgraha
BKŚS, 26, 21.2 aśraddheyaṃ na vaktavyaṃ pratyakṣam api yad bhavet //
Matsyapurāṇa
MPur, 109, 4.2 apramāṇaṃ tu tatroktamaśraddheyamanuttamam //
MPur, 109, 6.2 aśraddheyaṃ na vaktavyaṃ pratyakṣamapi yadbhavet /
Yogasūtrabhāṣya
YSBhā zu YS, 1, 7.1, 8.1 yasyāśraddheyārtho vaktā na dṛṣṭānumitārthaḥ sa āgamaḥ plavate mūlavaktari tu dṛṣṭānumitārthe nirviplavaḥ syāt //
Saddharmapuṇḍarīkasūtra
SDhPS, 13, 124.1 tatra mañjuśrīryathā sa rājā balacakravartī teṣāṃ yodhānāṃ yudhyatāṃ mahatā puruṣakāreṇa vismāpitaḥ samānaḥ paścāttaṃ sarvasvabhūtaṃ paścimaṃ cūḍāmaṇiṃ dadāti sarvalokāśraddheyaṃ vismayabhūtam //
SDhPS, 13, 125.1 yathā mañjuśrīstasya rājñaḥ sa cūḍāmaṇiścirarakṣito mūrdhasthāyy evameva mañjuśrīstathāgato 'rhan samyaksaṃbuddhastraidhātuke dharmarājo dharmeṇa rājyaṃ kārayamāṇo yasmin samaye paśyati śrāvakāṃśca bodhisattvāṃśca skandhamāreṇa vā kleśamāreṇa vā sārdhaṃ yudhyamānāṃs taiśca sārdhaṃ yudhyamānairyadā rāgadveṣamohakṣayaḥ sarvatraidhātukān niḥsaraṇaṃ sarvamāranirghātanaṃ mahāpuruṣakāraḥ kṛto bhavati tadā tathāgato 'rhan samyaksaṃbuddho 'pyārāgitaḥ samānas teṣām āryāṇāṃ yodhānām imam evaṃrūpaṃ sarvalokavipratyanīkaṃ sarvalokāśraddheyam abhāṣitapūrvam anirdiṣṭapūrvaṃ dharmaparyāyaṃ bhāṣate sma //
SDhPS, 14, 106.1 tasya ca puruṣasya bhagavaṃstadvacanamaśraddheyaṃ bhavellokasya duḥśraddheyam //