Occurrences

Buddhacarita
Carakasaṃhitā
Nyāyasūtra
Parāśarasmṛtiṭīkā
Tantrāloka
Āyurvedadīpikā

Buddhacarita
BCar, 1, 77.2 dharmasya tasyāśravaṇādahaṃ hi manye vipattiṃ tridive 'pi vāsam //
Carakasaṃhitā
Ca, Sū., 11, 37.2 tatrātiprabhāvatāṃ dṛśyānāmatimātraṃ darśanamatiyogaḥ sarvaśo'darśanamayogaḥ atiśliṣṭātiviprakṛṣṭaraudrabhairavādbhutadviṣṭabībhatsanavikṛtavitrāsanādirūpadarśanaṃ mithyāyogaḥ tathātimātrastanitapaṭahotkruṣṭādīnāṃ śabdānāmatimātraṃ śravaṇamatiyogaḥ sarvaśo'śravaṇam ayogaḥ paruṣeṣṭavināśopaghātapradharṣaṇabhīṣaṇādiśabdaśravaṇaṃ mithyāyogaḥ tathātitīkṣṇogrābhiṣyandināṃ gandhānāmatimātraṃ ghrāṇamatiyogaḥ sarvaśo'ghrāṇam ayogaḥ pūtidviṣṭāmedhyaklinnaviṣapavanakuṇapagandhādighrāṇaṃ mithyāyogaḥ tathā rasānāmatyādānamatiyogaḥ sarvaśo'nādānamayogaḥ mithyāyogo rāśivarjyeṣv āhāravidhiviśeṣāyataneṣūpadekṣyate tathātiśītoṣṇānāṃ spṛśyānāṃ snānābhyaṅgotsādanādīnāṃ cātyupasevanam atiyogaḥ sarvaśo'nupasevanamayogaḥ snānādīnāṃ śītoṣṇādīnāṃ ca spṛśyānām anānupūrvyopasevanaṃ viṣamasthānābhighātāśucibhūtasaṃsparśādayaś ceti mithyāyogaḥ //
Nyāyasūtra
NyāSū, 2, 2, 34.0 aśravaṇakāraṇānupalabdheḥ satataśravaṇaprasaṅgaḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 63.0 viśeṣāśravaṇāt sarve 'pyete vikalpyante //
Tantrāloka
TĀ, 3, 25.2 tenaiva vaktrā dūrasthaiḥ śabdasyāśravaṇādapi //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 20, 11.2, 14.0 uccaiḥśrutiḥ tārasvaramātraśravaṇam alpaśabdasya tu sarvathaivāśravaṇam //
ĀVDīp zu Ca, Sū., 20, 11.2, 15.0 bādhiryaṃ śabdamātrasyaivāśravaṇam //
ĀVDīp zu Ca, Śār., 1, 127.1, 2.0 sarvaśo na ceti sarvathograśabdāśravaṇāt //