Occurrences

Kāṭhakasaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyāraṇyaka
Mahābhārata
Liṅgapurāṇa
Viṣṇusmṛti
Bhāratamañjarī

Kāṭhakasaṃhitā
KS, 12, 10, 65.0 atho yainam asau vāg aślīlam abhivadati sainaṃ punaḥ kalyāṇam abhivadati //
KS, 19, 10, 83.0 tasmād agnicito nāślīlaṃ kīrtayet //
Pañcaviṃśabrāhmaṇa
PB, 2, 17, 4.0 etām evābhiśasyamānāya kuryācchamalaṃ vā etam ṛcchati yam aślīlā vāg ṛcchati yaivainam asāv aślīlaṃ vāg vadati tām asya trivṛtau niṣṭapatas tejasvī bhavati ya etayā stute //
Taittirīyāraṇyaka
TĀ, 2, 15, 9.1 yāvatīr vai devatās tāḥ sarvā vedavidi brāhmaṇe vasanti tasmād brāhmaṇebhyo vedavidbhyo dive dive namaskuryān nāślīlaṃ kīrtayed etā eva devatāḥ prīṇāti //
Mahābhārata
MBh, 7, 172, 12.1 tasmād anarham aślīlam apriyaṃ drauṇim uktavān /
Liṅgapurāṇa
LiPur, 1, 8, 14.1 nāślīlaṃ kīrtayedevaṃ brāhmaṇānāmiti śrutiḥ /
Viṣṇusmṛti
ViSmṛ, 71, 72.1 nāślīlaṃ kīrtayet //
Bhāratamañjarī
BhāMañj, 15, 6.2 aślīlaṃ dadataḥ sarve prativādaṃ pracakrire //