Occurrences

Bhāgavatapurāṇa

Bhāgavatapurāṇa
BhāgPur, 1, 7, 47.2 yathāhaṃ mṛtavatsārtā rodimyaśrumukhī muhuḥ //
BhāgPur, 1, 8, 31.1 gopy ādade tvayi kṛtāgasi dāma tāvad yā te daśāśrukalilāñjanasambhramākṣam /
BhāgPur, 1, 14, 19.2 rudantyaśrumukhā gāvo na hṛṣyantyṛṣabhā vraje //
BhāgPur, 1, 15, 10.2 spṛṣṭaṃ vikīrya padayoḥ patitāśrumukhyā yastatstriyo 'kṛtahateśavimuktakeśāḥ //
BhāgPur, 1, 16, 20.2 pṛcchati smāśruvadanāṃ vivatsām iva mātaram //
BhāgPur, 1, 17, 3.2 vivatsām aśruvadanāṃ kṣāmāṃ yavasam icchatīm //
BhāgPur, 1, 17, 27.1 śocatyaśrukalā sādhvī durbhagevojjhitā satī /
BhāgPur, 2, 9, 17.1 taddarśanāhlādapariplutāntaro hṛṣyattanuḥ premabharāśrulocanaḥ /
BhāgPur, 3, 18, 12.2 saṃsthāpya cāsmān pramṛjāśru svakānāṃ yaḥ svāṃ pratijñāṃ nātipiparty asabhyaḥ //
BhāgPur, 3, 21, 38.1 yasmin bhagavato netrān nyapatann aśrubindavaḥ /
BhāgPur, 3, 23, 50.2 uvāca lalitāṃ vācaṃ nirudhyāśrukalāṃ śanaiḥ //
BhāgPur, 3, 28, 32.1 hāsaṃ harer avanatākhilalokatīvraśokāśrusāgaraviśoṣaṇam atyudāram /
BhāgPur, 4, 4, 2.1 suhṛddidṛkṣāpratighātadurmanāḥ snehād rudaty aśrukalātivihvalā /
BhāgPur, 4, 4, 7.2 ṛte svasṝr vai jananīṃ ca sādarāḥ premāśrukaṇṭhyaḥ pariṣasvajur mudā //
BhāgPur, 4, 13, 49.2 ṛṣīnsametānabhivandya sāśravo nyavedayanpaurava bhartṛviplavam //
BhāgPur, 4, 20, 21.1 sa ādirājo racitāñjalirhariṃ vilokituṃ nāśakadaśrulocanaḥ /
BhāgPur, 4, 20, 22.1 athāvamṛjyāśrukalā vilokayannatṛptadṛggocaramāha pūruṣam /
BhāgPur, 10, 1, 18.1 gaurbhūtvāśrumukhī khinnā krandantī karuṇaṃ vibhoḥ /
BhāgPur, 10, 4, 23.2 ityuktvāśrumukhaḥ pādau śyālaḥ svasrorathāgrahīt //
BhāgPur, 11, 14, 23.2 vinānandāśrukalayā śudhyed bhaktyā vināśayaḥ //