Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Ay, 11, 14.1 viśuddhabhāvasya hi duṣṭabhāvā tāmrekṣaṇasyāśrukalasya rājñaḥ /
Rām, Ay, 16, 35.2 vasudhāsaktanayano mandam aśrūṇi muñcati //
Rām, Ay, 22, 19.1 itīva cāśrupratipūrṇalocanā samāpya ca svastyayanaṃ yathāvidhi /
Rām, Ay, 26, 1.2 prasaktāśrumukhī mandam idaṃ vacanam abravīt //
Rām, Ay, 26, 21.2 snāpayantīva gām uṣṇair aśrubhir nayanacyutaiḥ //
Rām, Ay, 34, 9.2 netrābhyām aśrupūrṇābhyāṃ sumantram idam abravīt //
Rām, Ay, 34, 28.2 śuddhasattvā mumocāśru sahasā duḥkhaharṣajam //
Rām, Ay, 35, 36.2 manasāpy aśruvegaiś ca na nyavartata mānuṣam //
Rām, Ay, 39, 14.2 mudāśru mokṣyase kṣipraṃ meghalekheva vārṣikī //
Rām, Ay, 41, 30.1 śokajāśruparidyūnā vīkṣamāṇās tatas tataḥ /
Rām, Ay, 42, 2.2 aśrūṇi mumucuḥ sarve bāṣpeṇa pihitānanāḥ //
Rām, Ay, 47, 27.2 aśrupūrṇamukho rāmo niśi tūṣṇīm upāviśat //
Rām, Ay, 52, 3.2 aśrupūrṇamukhaṃ dīnam uvāca paramārtavat //
Rām, Ay, 52, 17.2 rāmo rājīvatāmrākṣo bhṛśam aśrūṇy avartayat //
Rām, Ay, 52, 26.1 tathaiva rāmo 'śrumukhaḥ kṛtāñjaliḥ sthito 'bhaval lakṣmaṇabāhupālitaḥ /
Rām, Ay, 53, 1.2 uṣṇam aśru vimuñcanto rāme samprasthite vanam //
Rām, Ay, 53, 10.1 āyatair vimalair netrair aśruvegapariplutaiḥ /
Rām, Ay, 65, 25.1 malinaṃ cāśrupūrṇākṣaṃ dīnaṃ dhyānaparaṃ kṛśam /
Rām, Ay, 70, 23.2 puraṃ praviśyāśruparītanetrā bhūmau daśāhaṃ vyanayanta duḥkham //
Rām, Ay, 71, 25.1 aśrūṇi parimṛdnantau raktākṣau dīnabhāṣiṇau /
Rām, Ay, 76, 16.2 harṣān mumucur aśrūṇi rāme nihitacetasaḥ //
Rām, Ay, 93, 39.2 tāv ubhau sa samāliṅgya rāmo 'py aśrūṇy avartayat //
Rām, Ay, 93, 41.2 vanaukasas te 'pi samīkṣya sarve 'py aśrūṇy amuñcan pravihāya harṣam //
Rām, Ay, 96, 14.2 ārtā mumucur aśrūṇi sasvaraṃ śokakarśitāḥ //
Rām, Ay, 96, 19.2 śvaśrūṇām aśrupūrṇākṣī sā babhūvāgrataḥ sthitā //
Rām, Ay, 98, 71.1 tam ṛtvijo naigamayūthavallabhās tathā visaṃjñāśrukalāś ca mātaraḥ /
Rām, Ār, 28, 24.2 tvadvināśāt karomy adya teṣām aśrupramārjanam //
Rām, Ār, 29, 4.1 yat tvayoktaṃ vinaṣṭānām idam aśrupramārjanam /
Rām, Ār, 53, 4.1 aśrupūrṇamukhīṃ dīnāṃ śokabhārāvapīḍitām /
Rām, Ār, 57, 14.2 uvācāśrūṇi muñcantī dāruṇaṃ mām idaṃ vacaḥ //
Rām, Ki, 4, 17.1 evaṃ bruvāṇaṃ saumitriṃ karuṇaṃ sāśrupātanam /
Rām, Ki, 6, 17.1 avicchinnāśruvegas tu saumitriṃ vīkṣya pārśvataḥ /
Rām, Ki, 7, 14.2 mukham aśrupariklinnaṃ vastrāntena pramārjayat //
Rām, Su, 13, 22.1 aśrupūrṇamukhīṃ dīnāṃ kṛśām anaśanena ca /
Rām, Su, 15, 31.2 harṣajāni ca so 'śrūṇi tāṃ dṛṣṭvā madirekṣaṇām //
Rām, Su, 22, 5.2 netrābhyām aśrupūrṇābhyām idaṃ vacanam abravīt //
Rām, Su, 22, 27.2 alam aśruprapātena tyaja śokam anarthakam //
Rām, Su, 23, 10.2 ārtā vyasṛjad aśrūṇi maithilī vilalāpa ha //
Rām, Su, 24, 1.1 prasaktāśrumukhītyevaṃ bruvantī janakātmajā /
Rām, Su, 35, 19.2 aśrusampūrṇavadanām uvāca hanumān kapiḥ //
Rām, Su, 38, 12.1 vaidehyā vacanaṃ śrutvā karuṇaṃ sāśrubhāṣitam /
Rām, Su, 38, 20.3 aśrupūrṇamukhī dīnā bāṣpagadgadayā girā //
Rām, Su, 64, 2.2 netrābhyām aśrupūrṇābhyāṃ sugrīvam idam abravīt //
Rām, Su, 65, 24.1 vaidehyā vacanaṃ śrutvā karuṇaṃ sāśrubhāṣitam /
Rām, Su, 65, 32.3 aśrupūrṇamukhī dīnā bāṣpasaṃdigdhabhāṣiṇī //
Rām, Yu, 24, 31.1 aśrūṇyānandajāni tvaṃ vartayiṣyasi śobhane /
Rām, Yu, 39, 30.2 vartayāṃcakrur aśrūṇi netraiḥ kṛṣṇetarekṣaṇāḥ //
Rām, Yu, 60, 2.1 tato hatāṃstān sahasā niśamya rājā mumohāśrupariplutākṣaḥ /
Rām, Yu, 94, 26.1 jaghanebhyaḥ sphuliṅgāṃśca netrebhyo 'śrūṇi saṃtatam /
Rām, Yu, 103, 10.2 mṛgīvotphullanayanā babhūvāśrupariplutā //
Rām, Yu, 104, 3.2 vākśalyaistaiḥ saśalyeva bhṛśam aśrūṇyavartayat //
Rām, Yu, 113, 39.2 siṣeca bharataḥ śrīmān vipulair aśrubindubhiḥ //
Rām, Utt, 20, 8.2 rudyate cāparair ārtair dhārāśrunayanānanaiḥ //
Rām, Utt, 39, 24.1 sarve ca te bāṣpagalāḥ sāśrunetrā vicetasaḥ /
Rām, Utt, 43, 16.2 tasthuḥ samāhitāḥ sarve rāmaścāśrūṇyavartayat //
Rām, Utt, 51, 6.2 netrābhyām aśrupūrṇābhyāṃ dadarśāgrajam agrataḥ //
Rām, Utt, 60, 8.2 śatrughno vīryasampanno roṣād aśrūṇyavartayat //
Rām, Utt, 100, 20.2 bhejire sarayūṃ sarve harṣapūrṇāśruviklavāḥ //