Occurrences

Chāndogyopaniṣad
Arthaśāstra
Aṣṭasāhasrikā
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Amaruśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Nāradasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Mṛgendraṭīkā
Narmamālā

Chāndogyopaniṣad
ChU, 6, 4, 5.2 na no 'dya kaścanāśrutam amatam avijñātam udāhariṣyati /
Arthaśāstra
ArthaŚ, 1, 15, 60.2 evam aśrutaśāstrārtho na mantraṃ śrotum arhati //
Aṣṭasāhasrikā
ASāh, 10, 23.1 evamukte āyuṣmān śāriputro bhagavantametadavocat āścaryaṃ bhagavan yāvadidaṃ tathāgatenārhatā samyaksaṃbuddhena atītānāgatapratyutpanneṣu dharmeṣu nāsti kiṃcidadṛṣṭaṃ vā aśrutaṃ vā aviditaṃ vā avijñātaṃ vā /
ASāh, 10, 23.5 nāsti kiṃcittathāgatasya atītānāgatapratyutpanneṣu dharmeṣvadṛṣṭaṃ vā aśrutaṃ vā aviditaṃ vā avijñātaṃ vā /
Carakasaṃhitā
Ca, Vim., 8, 15.2 tadvidyasaṃbhāṣā hi jñānābhiyogasaṃharṣakarī bhavati vaiśāradyamapi cābhinirvartayati vacanaśaktimapi cādhatte yaśaścābhidīpayati pūrvaśrute ca saṃdehavataḥ punaḥ śravaṇācchrutasaṃśayamapakarṣati śrute cāsaṃdehavato bhūyo 'dhyavasāyamabhinirvartayati aśrutamapi ca kaṃcid arthaṃ śrotraviṣayamāpādayati yaccācāryaḥ śiṣyāya śuśrūṣave prasannaḥ krameṇopadiśati guhyābhimatam arthajātaṃ tat paraspareṇa saha jalpan piṇḍena vijigīṣurāha saṃharṣāt tasmāttadvidyasaṃbhāṣāmabhipraśaṃsanti kuśalāḥ //
Ca, Śār., 3, 4.12 na khalvapi paralokādetya sattvaṃ garbhamavakrāmati yadi hyenamavakrāmet nāsya kiṃcit paurvadehikaṃ syādaviditamaśrutamadṛṣṭaṃ vā sa ca tacca na kiṃcidapi smarati /
Mahābhārata
MBh, 1, 96, 31.16 adṛṣṭam aśrutaṃ kaiścit sarvalokabhayaṃkaram //
MBh, 5, 33, 30.1 aśrutaśca samunnaddho daridraśca mahāmanāḥ /
MBh, 5, 37, 32.1 kadaryam ākrośakam aśrutaṃ ca varākasambhūtam amānyamāninam /
MBh, 7, 98, 22.2 śrutaṃ cāśrutavat kṛtvā prāyād yena sa sātyakiḥ //
MBh, 12, 84, 27.2 parimarśo viśeṣāṇām aśrutasyeha durmateḥ //
Rāmāyaṇa
Rām, Yu, 104, 2.1 sā tad aśrutapūrvaṃ hi jane mahati maithilī /
Amaruśataka
AmaruŚ, 1, 73.1 kathamapi kṛtapratyākhyāne priye skhalitottare virahakṛśayā kṛtvā vyājaṃ prakalpitamaśrutaṃ /
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 87.1 tena cāśrutapūrveṇa vajrapātapramāthinā /
BKŚS, 22, 244.1 aśrutaśrutayo mūḍhā raṇḍā nirvasavo 'pi vā /
Daśakumāracarita
DKCar, 1, 1, 79.1 tadanu tasyāḥ pāvakasaṃskāraṃ viracya śokākulacetāḥ bālamenamagatimādāya satyavarmavṛttāntavelāyāṃ tannivāsāgrahāranāmadheyasyāśrutatayā tadanveṣaṇamaśakyamityālocya bhavadamātyatanayasya bhavānevābhirakṣiteti bhavantam enam ānayam iti //
Divyāvadāna
Divyāv, 2, 310.0 sa buddha ityaśrutapūrvaṃ śabdaṃ śrutvā sarvaromakūpāni āhṛṣṭāni //
Nāradasmṛti
NāSmṛ, 2, 1, 121.1 aśrutārtham adṛṣṭārthaṃ vyavahārārtham eva ca /
NāSmṛ, 2, 13, 10.2 bhāgaṃ vidyādhanāt tasmāt sa labhetāśruto 'pi san //
Bhāgavatapurāṇa
BhāgPur, 1, 3, 33.1 adṛṣṭāśrutavastutvāt sa jīvo yat punarbhavaḥ /
Bhāratamañjarī
BhāMañj, 15, 11.2 vidhāyāśrutavatsarvamabhūtsaṃnyāsalālasaḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 2.2, 5.0 atha sṛṣṭisaṃhārakālayor aśrutamapi kathamanugrāhyāṇāṃ śivatvaṃ labhyata iti cet labhyata eva malaparipākasya parameśvarānugrahasya cāniyatakālatvāt //
Narmamālā
KṣNarm, 2, 60.2 tasyetivādino dṛptā sā cakre sarvamaśrutam //