Occurrences

Gautamadharmasūtra
Kātyāyanaśrautasūtra
Śatapathabrāhmaṇa
Arthaśāstra
Mahābhārata
Manusmṛti
Śira'upaniṣad
Agnipurāṇa
Kūrmapurāṇa
Liṅgapurāṇa
Viṣṇupurāṇa
Garuḍapurāṇa

Gautamadharmasūtra
GautDhS, 1, 5, 28.1 aśrotriyasyāsanodake //
Kātyāyanaśrautasūtra
KātyŚS, 1, 1, 5.0 aṅgahīnāśrotriyaṣaṇḍhaśūdravarjam //
Śatapathabrāhmaṇa
ŚBM, 13, 4, 3, 3.0 manur vaivasvato rājety āha tasya manuṣyā viśas ta ima āsata ity aśrotriyā gṛhamedhina upasametā bhavanti tān upadiśaty ṛco vedaḥ so 'yam ityṛcāṃ sūktaṃ vyācakṣāṇa ivānudraved vīṇāgaṇagina upasametā bhavanti tān adhvaryuḥ saṃpreṣyati vīṇāgaṇagina ity āha purāṇair imaṃ yajamānaṃ rājabhiḥ sādhukṛdbhiḥ saṃgāyateti taṃ te tathā saṃgāyanti tad yad enam evaṃ saṃgāyanti purāṇair evainaṃ tad rājabhiḥ sādhukṛdbhiḥ salokaṃ kurvanti //
Arthaśāstra
ArthaŚ, 1, 15, 60.1 yathā hyaśrotriyaḥ śrāddhaṃ na satāṃ bhoktum arhati /
ArthaŚ, 1, 18, 9.1 pāṣaṇḍasaṃghadravyam aśrotriyopabhogyaṃ vā devadravyam āḍhyavidhavādravyaṃ vā gūḍham anupraviśya sārthayānapātrāṇi ca madanarasayogenātisaṃdhāyāpaharet //
Mahābhārata
MBh, 1, 122, 9.1 nāśrotriyaḥ śrotriyasya nārathī rathinaḥ sakhā /
MBh, 1, 122, 35.5 nāśrotriyaḥ śrotriyasya nārathī rathinaḥ sakhā /
MBh, 1, 122, 37.1 nāśrotriyaḥ śrotriyasya nārathī rathinaḥ sakhā /
MBh, 3, 184, 14.1 nāśrotriyaṃ devahavye niyuñjyān moghaṃ parā siñcati tādṛśo hi /
MBh, 3, 184, 14.2 apūrṇam aśrotriyam āha tārkṣya na vai tādṛg juhuyād agnihotram //
MBh, 3, 297, 60.3 mṛtam aśrotriyaṃ śrāddhaṃ mṛto yajñas tvadakṣiṇaḥ //
MBh, 12, 37, 31.2 aśrotriye mṛtaṃ dānaṃ brāhmaṇe 'brahmavādini //
MBh, 12, 77, 7.1 aśrotriyāḥ sarva eva sarve cānāhitāgnayaḥ /
MBh, 12, 159, 24.2 kulaṃ cāśrotriyaṃ yeṣāṃ sarve te śūdradharmiṇaḥ //
Manusmṛti
ManuS, 3, 136.1 aśrotriyaḥ pitā yasya putraḥ syād vedapāragaḥ /
ManuS, 3, 136.2 aśrotriyo vā putraḥ syāt pitā syād vedapāragaḥ //
ManuS, 4, 205.1 nāśrotriyatate yajñe grāmayājikṛte tathā /
ManuS, 5, 82.2 aśrotriye tv ahaḥ kṛtsnam anūcāne tathā gurau //
Śira'upaniṣad
ŚiraUpan, 1, 45.1 ya idam atharvaśiro brāhmaṇo 'dhīte aśrotriyaḥ śrotriyo bhavati anupanīta upanīto bhavati so 'gnipūto bhavati sa vāyupūto bhavati sa sūryapūto bhavati sa somapūto bhavati sa satyapūto bhavati sa sarvair devair jñāto bhavati sa sarvair vedair anudhyāto bhavati sa sarveṣu tīrtheṣu snāto bhavati tena sarvaiḥ kratubhir iṣṭaṃ bhavati gāyatryāḥ ṣaṣṭisahasrāṇi japtāni bhavanti itihāsapurāṇānāṃ rudrāṇāṃ śatasahasrāṇi japtāni bhavanti /
Agnipurāṇa
AgniPur, 15, 11.1 vinā kṛṣṇena tannaṣṭaṃ dānaṃ cāśrotriye yathā /
Kūrmapurāṇa
KūPur, 2, 16, 22.1 aśrotriyeṣu vai dānād vṛṣaleṣu tathaiva ca /
Liṅgapurāṇa
LiPur, 2, 45, 7.1 śrotriyo 'śrotriyo vāpi brāhmaṇaḥ kṣatriyo 'pi vā /
Viṣṇupurāṇa
ViPur, 5, 38, 30.2 sarvamekapade naṣṭaṃ dānam aśrotriye yathā //
Garuḍapurāṇa
GarPur, 1, 89, 74.1 yadyapyaśrotriyaṃ śrāddhaṃ yadyapyupahataṃ bhavet /