Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 43, 6.2 āyurvedaṃ dhanurvedaṃ gāndharvaṃ cāśvalakṣaṇam //
LiPur, 1, 45, 20.1 vitalaṃ cātra vikhyātaṃ kambalāśvaniṣevitam /
LiPur, 1, 55, 6.2 sahāśvacakro bhramate sahākṣo bhramate dhruvaḥ //
LiPur, 1, 55, 10.1 dhruveṇa pragṛhīte vai vicakrāśve ca rajjubhiḥ /
LiPur, 1, 55, 81.2 haritairakṣarairaśvaiḥ sarpate 'sau divākaraḥ //
LiPur, 1, 56, 1.3 tricakrobhayato'śvaś ca vijñeyastasya vai rathaḥ //
LiPur, 1, 57, 2.1 daśabhiścākṛśairaśvairnānāvarṇai rathaḥ smṛtaḥ /
LiPur, 1, 57, 3.1 aṣṭāśvaścātha bhaumasya ratho haimaḥ suśobhanaḥ /
LiPur, 1, 57, 3.2 jīvasya haimaścāṣṭāśvo mandasyāyasanirmitaḥ //
LiPur, 1, 57, 4.1 ratha āpomayairaśvairdaśabhistu sitetaraiḥ /
LiPur, 1, 57, 22.1 saptāśvasyaiva sūryasya nīcoccatvamanukramāt /
LiPur, 1, 58, 12.2 suparṇamīśaṃ patatāmathāśvarājānamuccaiḥśravasaṃ cakāra //
LiPur, 1, 63, 32.1 ajāśvameṣoṣṭrakharān sugrīvī cāpyajījanat /
LiPur, 1, 65, 13.2 vaḍavāmagamatsaṃjñāmaśvarūpeṇa bhāskaraḥ //
LiPur, 1, 66, 68.1 yuktaṃ manojavair aśvair yena kanyāṃ samudvahan /
LiPur, 1, 69, 31.1 ariṣṭanemiraśvaś ca dharmo dharmabhṛdeva ca /
LiPur, 1, 70, 239.1 padbhyāṃ cāśvān samātaṅgān rāsabhān āvayān mṛgān /
LiPur, 1, 70, 241.1 gaurajaḥ pūruṣo meṣo hyaśvo'śvataragardabhau /
LiPur, 1, 72, 33.1 tato'śvāṃścodayāmāsa manomārutaraṃhasaḥ /
LiPur, 1, 72, 53.1 yāntaṃ tadānīṃ tu śilādaputramāruhya nāgendravṛṣāśvavaryān /
LiPur, 1, 85, 88.2 hastyaśvaratharatnāni kṣetrāṇi ca gṛhāṇi ca //
LiPur, 1, 108, 17.1 rājyaṃ putraṃ dhanaṃ bhavyamaśvaṃ yānamathāpi vā /
LiPur, 2, 3, 25.2 vāsasāṃ rathahastināṃ kanyāśvānāṃ tathaiva ca //
LiPur, 2, 6, 53.1 ṣaḍaśvaṃ saptamātaṅgaṃ sabhāryastvaṃ samāviśa /
LiPur, 2, 19, 34.1 rathaṃ ca saptāśvamanūruvīraṃ gaṇaṃ tathā saptavidhaṃ krameṇa /
LiPur, 2, 22, 63.2 saptāśvān pūjayedagre saptacchandomayān vibhoḥ //
LiPur, 2, 39, 1.2 hiraṇyāśvapradānaṃ ca vadāmi vijayāvaham /
LiPur, 2, 39, 2.2 kṛtvāśvaṃ lakṣaṇairyuktaṃ sarvālaṅkārasaṃyutam //
LiPur, 2, 39, 6.2 sa cāśvaḥ śivabhaktāya dātavyo vidhinaiva tu //
LiPur, 2, 39, 7.1 suvarṇāśvaṃ pradattvā tu ācāryamapi pūjayet /
LiPur, 2, 39, 9.1 etadyaḥ kurute bhaktyā dānamaśvasya mānavaḥ /