Occurrences

Jaiminīyabrāhmaṇa

Jaiminīyabrāhmaṇa
JB, 1, 25, 1.0 sa hovāca buḍila āśvatarāśvir vaiyāghrapadyo 'rkāśvamedhāvity eva samrāḍ aham agnihotraṃ juhomy annaṃ hy etad devānāṃ yad arko 'śvo medho medhya iti //
JB, 1, 25, 2.0 taṃ hovāca vaiyāghrapadya ko 'rkaḥ ko 'śvo medho medhya iti //
JB, 1, 25, 3.0 agnim upadiśann uvācāyam arka ityasāvaśvo medho medhya ity ādityaṃ so 'ham amum aśvaṃ medhaṃ medhyam asminn arke sāyaṃ juhomīmam arkam amuṣminn aśve medhe medhye prātar juhomy etāveva mā tad gamayiṣyato yatra sarve kāmā etau me punarmṛtyum apajeṣyata iti //
JB, 1, 25, 3.0 agnim upadiśann uvācāyam arka ityasāvaśvo medho medhya ity ādityaṃ so 'ham amum aśvaṃ medhaṃ medhyam asminn arke sāyaṃ juhomīmam arkam amuṣminn aśve medhe medhye prātar juhomy etāveva mā tad gamayiṣyato yatra sarve kāmā etau me punarmṛtyum apajeṣyata iti //
JB, 1, 25, 3.0 agnim upadiśann uvācāyam arka ityasāvaśvo medho medhya ity ādityaṃ so 'ham amum aśvaṃ medhaṃ medhyam asminn arke sāyaṃ juhomīmam arkam amuṣminn aśve medhe medhye prātar juhomy etāveva mā tad gamayiṣyato yatra sarve kāmā etau me punarmṛtyum apajeṣyata iti //
JB, 1, 25, 8.0 sa hovācaiṣa eva me varo 'ham eva yuṣmabhyaṃ pṛthak pañca sahasrāṇi śatāśvāni dadānīti //
JB, 1, 38, 17.0 tasmāt teṣāṃ duhe dhenur vahaty anaḍvān ādhānapratihito 'śvo 'śvatara upatiṣṭhaty adhikakṣyo hastī vahati //
JB, 1, 68, 8.0 sa bāhubhyām evorasaḥ pañcadaśaṃ stomam asṛjata triṣṭubhaṃ chando bṛhat sāmendraṃ devatāṃ rājanyaṃ manuṣyam aśvaṃ paśum //
JB, 1, 94, 12.0 gavyā somāso aśvayeti goaśvam evaibhya etenāvarunddhe //
JB, 1, 120, 5.0 tasyāṃ catuṣpadaḥ paśūn upādadhur gāṃ cāśvaṃ cājāṃ cāviṃ ca //
JB, 1, 129, 16.0 tasya bahiṣpavamānam eva rathamukhaṃ bṛhadrathantare aśvāv ājyāni yoktrāṇy abhīśū pavamānau pakṣasī //
JB, 1, 142, 4.0 tad ekadhā bhūtvāsṛjamānam atiṣṭhad ṛcaḥ sāmāni yajūṃṣi gām aśvam ajām aviṃ vrīhiṃ yavaṃ brāhmaṇaṃ rājanyaṃ vaiśyaṃ śūdraṃ yad idaṃ kiṃcit tat sarvam //
JB, 1, 157, 13.0 tad u hovācāruṇir aśvo vāva sa saṃhita āsīt //
JB, 1, 158, 9.0 tayoś catuṣpadaḥ paśūn upādadhād gāṃ cāśvaṃ cājāṃ cāviṃ ca //
JB, 1, 163, 18.0 yo dhārayā pāvakayā pariprasyandate suta indur aśvo na kṛtviyas taṃ duroṣam abhī naraḥ somaṃ viśvācyā dhiyā yajñāya santv adraya iti pūrvayor evaiṣa savanayor abhisaṃkramaḥ //
JB, 1, 181, 2.0 etā vāva te 'taḥ ṣaṭ kāmadughā udāharan gāṃ cāśvaṃ cājāṃ cāviṃ ca vrīhiṃ ca yavaṃ ca //
JB, 1, 182, 5.0 tad enān aśva eva bhūtvā svargaṃ lokam avahat //
JB, 1, 182, 6.0 te 'bruvan svargaṃ lokaṃ gatvā sākaṃ vā aśvena svargaṃ lokam aganmeti //
JB, 1, 197, 21.0 tān niravahatān dārān yataḥ prajāpatir aśvo 'ruṇapiśaṅgo bhūtvā parāprothat //
JB, 1, 205, 12.0 aśva upatiṣṭhate sāmyekṣyāya //
JB, 1, 249, 11.0 atha ha smāha śvetaketur āruṇeyo yathāśvasya śvetasya kṛṣṇakarṇasyetthādānītasya rūpaṃ syād evam evāham etasya stomasya rūpaṃ veda tāvaddṛśenyaṃ tāvadvapuṣeṇyam //
JB, 1, 249, 14.0 tad u hovāca śāṭyāyaniḥ ko 'śvaś śvetaḥ kim ekam iti //
JB, 1, 252, 12.0 gauś cāśvaś cājā cāviś ca vrīhiś ca yavaś caita ādyāḥ //
JB, 1, 254, 21.0 tasmād ye ke cānūkabhājo gor aśvasya puruṣasya teṣām anūkam eva baliṣṭham //
JB, 1, 263, 5.0 atha yat triṣṭubhaṃ gāyati kṣatraṃ vai triṣṭub etāni vai kṣatre śilpāni hastī niṣko 'śvatarīratho 'śvaratho rukmaḥ kaṃsas tāny eva tad āhṛtya brahmaṇy anakti //
JB, 1, 263, 6.0 atha yaj jagatīṃ gāyati viḍ vai jagaty etāni vai viśi śilpāni goaśvaṃ hastihiraṇyam ajāvikaṃ vrīhiyavās tilamāṣāḥ sarpiḥ kṣīraṃ rayiḥ puṣṭis tāny eva tad āhṛtya brahmaṇy anakti //
JB, 1, 333, 12.0 tasmin pṛṣṭharūpaṃ vā gāyed etā vā vyāhṛtīr vyāhṛtyodgāyed gauś cāśvaś cājā cāviś ca vrīhiś ca yavaś ceti //
JB, 1, 333, 14.0 aśvo bṛhat //
JB, 1, 341, 13.0 yathā rājñaḥ pariṣkāraś śāmūlājinaṃ maṇihiraṇyaṃ hastī niṣko 'śvatarīratho 'śvaratho rukmaḥ kaṃsas ta evam eṣa eteṣāṃ sāmnāṃ pariṣkāraḥ //
JB, 2, 129, 8.0 aśvaś catustriṃśaḥ //
JB, 2, 129, 9.0 prajāpater vā etad rūpaṃ yad aśvaḥ //
JB, 2, 129, 13.0 anusavanam aśvaṃ tṛtīyaśaḥ //
JB, 2, 129, 19.0 atha yam anusavanam aśvaṃ tṛtīyaśaḥ prajāpater eva tena purodhām āśnuta //