Occurrences

Rasaratnākara

Rasaratnākara
RRĀ, R.kh., 5, 25.1 niśāyāṃ tu caturyāmaṃ niśānte vāśvamūtrake /
RRĀ, Ras.kh., 5, 67.1 narāśvagajavājināṃ śuklīkaraṇamuttamam /
RRĀ, Ras.kh., 8, 143.1 aśvābhrakākasadṛśāḥ pāṣāṇāḥ sparśavedhakāḥ /
RRĀ, V.kh., 2, 10.1 kṣāratrayamidaṃ khyātam ajāśvamahiṣīgavām /
RRĀ, V.kh., 2, 11.2 narāśvaśikhigomatsyapittāni pittavargake //
RRĀ, V.kh., 3, 22.2 gajāśvānāṃ malaṃ dagdhaṃ yāvattat kṛṣṇatāṃ gatam //
RRĀ, V.kh., 3, 32.1 secayedaśvamūtreṇa tadvajraṃ mriyate dhruvam /
RRĀ, V.kh., 3, 37.1 secayedaśvamūtreṇa pūrvagole punaḥ kṣipet /
RRĀ, V.kh., 3, 42.1 taptamaśvasya mūtre tu kṣiptvā vajraṃ samāharet /
RRĀ, V.kh., 8, 137.1 aśvagomahiṣīṇāṃ ca khuraṃ śṛṅgaṃ samāharet /
RRĀ, V.kh., 16, 44.2 vyāghrīkaṃdadravaiścāśvamūtrairyāmacatuṣṭayam //
RRĀ, V.kh., 16, 47.1 vyāghrīkaṃdadravaiścāśvamūtraiścaiva tu mardayet /
RRĀ, V.kh., 16, 48.2 tadrasaṃ cāśvamūtreṇa vyāghrīkaṃdadraveṇa ca //
RRĀ, V.kh., 16, 55.2 vyāghrīdravāśvamūtrābhyāṃ vyāghrīkaṃdagataṃ pacet //
RRĀ, V.kh., 16, 57.1 vyāghrīkaṃdadravaiścāśvamūtrairmardyaṃ dināvadhi /
RRĀ, V.kh., 16, 59.1 vyāghrīkaṃdāśvamūtrābhyāṃ mardyaṃ tadvatpuṭe pacet /
RRĀ, V.kh., 16, 64.2 aśvamūtrairdinaṃ svedyaṃ tadbhāgaikaṃ vicūrṇayet //
RRĀ, V.kh., 16, 65.2 vyāghrīkaṃdadravaiścāśvamūtraiścaiva tu mardayet //
RRĀ, V.kh., 17, 49.1 iṃdragopo 'śvalālā ca śaśamaṇḍūkayorvasā /
RRĀ, V.kh., 18, 10.1 aśvalālārdrakaṃ nimbapatrāṇi laśunaṃ samam /
RRĀ, V.kh., 19, 25.1 protayed aśvavālena mālāṃ kṛtvātha śoṣayet /
RRĀ, V.kh., 20, 47.2 śvetavātāritailānāṃ majjāmaśvasya komalā //