Occurrences

Aitareyabrāhmaṇa
Taittirīyasaṃhitā
Ṛgveda
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Bhāgavatapurāṇa
Kathāsaritsāgara

Aitareyabrāhmaṇa
AB, 2, 8, 2.0 te 'śvam ālabhanta so 'śvād ālabdhād udakrāmat sa gām prāviśat tasmād gaur medhyo 'bhavad athainam utkrāntamedham atyārjanta sa gauramṛgo 'bhavat //
Taittirīyasaṃhitā
TS, 5, 1, 2, 11.1 tasmād aśvād gardabho 'sattaraḥ //
TS, 5, 1, 2, 25.1 pāpīyān hy aśvād gardabhaḥ //
Ṛgveda
ṚV, 1, 161, 7.2 saudhanvanā aśvād aśvam atakṣata yuktvā ratham upa devāṁ ayātana //
ṚV, 3, 53, 23.2 nāvājinaṃ vājinā hāsayanti na gardabham puro aśvān nayanti //
ṚV, 10, 73, 10.1 aśvād iyāyeti yad vadanty ojaso jātam uta manya enam /
Carakasaṃhitā
Ca, Sū., 25, 17.1 puruṣaḥ puruṣād gaur gor aśvādaśvaḥ prajāyate /
Mahābhārata
MBh, 1, 192, 7.161 hatāśvāt syandanaśreṣṭhād avaruhya mahārathaḥ /
MBh, 3, 272, 19.1 tato hatāśvāt praskandya rathāt sa hatasārathiḥ /
MBh, 5, 36, 28.1 kulāni samupetāni gobhiḥ puruṣato 'śvataḥ /
MBh, 6, 45, 52.1 sa hatāśvād rathāt tūrṇaṃ khaḍgam ādāya vidrutaḥ /
MBh, 6, 73, 67.1 hatāśvāt sa rathāt tūrṇam avaplutya mahārathaḥ /
MBh, 6, 78, 18.1 sa hatāśvād avaplutya syandanāddhatasārathiḥ /
MBh, 6, 78, 28.1 sa hatāśvād avaplutya rathād vai rathināṃ varaḥ /
MBh, 6, 78, 48.1 sa hatāśvānmahābāhur avaplutya rathād balī /
MBh, 6, 78, 56.1 hatāśvāt tu rathāt tūrṇaṃ vṛṣakasya rathaṃ yayau /
MBh, 6, 79, 46.1 hatāśvāt tu rathāt tūrṇam avaplutya mahārathaḥ /
MBh, 6, 100, 22.1 hatāśvāt tu rathāt tūrṇam avaplutya mahārathaḥ /
MBh, 6, 109, 14.1 hatāśvāt tu rathāt tūrṇam avaplutya mahārathaḥ /
MBh, 7, 29, 7.1 hatāśvāt tu rathāt tūrṇam avatīrya mahābhujaḥ /
MBh, 7, 42, 14.1 sa hatāśvād avaplutya chinnadhanvā rathottamāt /
MBh, 7, 81, 41.1 hatāśvāt tu rathāt tūrṇam avaplutya yudhiṣṭhiraḥ /
MBh, 7, 104, 28.1 hatāśvāt tu rathāt karṇaḥ samāplutya viśāṃ pate /
MBh, 7, 134, 51.1 hatāśvāt tu rathāt tūrṇam avaplutya nararṣabhaḥ /
MBh, 7, 142, 25.1 hatāśvāt tu rathāt tūrṇam avaplutya mahārathaḥ /
MBh, 7, 154, 47.1 tato hatāśvād avaruhya vāhād antarmanāḥ kuruṣu prādravatsu /
MBh, 8, 19, 42.1 hatāśvāt tu rathāt tasmād avaplutya sutas tava /
MBh, 12, 91, 28.2 parvatād viṣamād durgāddhastino 'śvāt sarīsṛpāt //
Rāmāyaṇa
Rām, Yu, 77, 37.1 sa hatāśvād avaplutya rathānmathitasāratheḥ /
Rām, Yu, 88, 18.1 hatāśvād vegavān vegād avaplutya mahārathāt /
Bhāgavatapurāṇa
BhāgPur, 1, 12, 15.1 hiraṇyaṃ gāṃ mahīṃ grāmān hastyaśvān nṛpatirvarān /
Kathāsaritsāgara
KSS, 2, 2, 123.2 aśvādākṣipya dṛṣadi śrīdattastamacūrṇayat //