Occurrences

Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Kāmasūtra
Suśrutasaṃhitā
Madanapālanighaṇṭu
Nighaṇṭuśeṣa
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Śārṅgadharasaṃhitā
Abhinavacintāmaṇi
Bhāvaprakāśa
Gūḍhārthadīpikā
Rasārṇavakalpa
Yogaratnākara

Carakasaṃhitā
Ca, Sū., 3, 8.1 kuṣṭhaṃ haridre surasaṃ paṭolaṃ nimbāśvagandhe suradāruśigrū /
Ca, Sū., 4, 9.1 tadyathā jīvakarṣabhakau medā mahāmedā kākolī kṣīrakākolī mudgaparṇīmāṣaparṇyau jīvantī madhukamiti daśemāni jīvanīyāni bhavanti kṣīriṇī rājakṣavakāśvagandhākākolīkṣīrakākolīvāṭyāyanībhadraudanībhāradvājīpayasyarṣyagandhā iti daśemāni bṛṃhaṇīyāni bhavanti mustakuṣṭhaharidrādāruharidrāvacātiviṣākaṭurohiṇīcitrakacirabilvahaimavatya iti daśemāni lekhanīyāni bhavanti suvahārkorubukāgnimukhīcitrācitrakacirabilvaśaṅkhinīśakulādanīsvarṇakṣīriṇya iti daśemāni bhedanīyāni bhavanti madhukamadhuparṇīpṛśniparṇyambaṣṭhakīsamaṅgāmocarasadhātakīlodhrapriyaṅgukaṭphalānīti daśemāni saṃdhānīyāni bhavanti pippalīpippalīmūlacavyacitrakaśṛṅgaverāmlavetasamaricājamodābhallātakāsthihiṅguniryāsā iti daśemāni dīpanīyāni bhavanti iti ṣaṭkaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 10.1 aindryṛṣabhyatirasarṣyaproktāpayasyāśvagandhāsthirārohiṇībalātibalā iti daśemāni balyāni bhavanti candanatuṅgapadmakośīramadhukamañjiṣṭhāsārivāpayasyāsitālatā iti daśemāni varṇyāni bhavanti sārivekṣumūlamadhukapippalīdrākṣāvidārīkaiṭaryahaṃsapādībṛhatīkaṇṭakārikā iti daśemāni kaṇṭhyāni bhavanti āmrāmrātakalikucakaramardavṛkṣāmlāmlavetasakuvalabadaradāḍimamātuluṅgānīti daśemāni hṛdyāni bhavanti iti catuṣkaḥ kaṣāyavargaḥ //
Ca, Sū., 25, 49.3 tadyathā surāsauvīratuṣodakamaireyamedakadhānyāmlāḥ ṣaḍ dhānyāsavā bhavanti mṛdvīkākharjūrakāśmaryadhanvanarājādanatṛṇaśūnyaparūṣakābhayāmalakamṛgaliṇḍikājāmbavakapitthakuvalabadarakarkandhūpīlupriyālapanasanyagrodhāśvatthaplakṣakapītanodumbarājamodaśṛṅgāṭakaśaṅkhinīphalāsavāḥ ṣaḍviṃśatirbhavanti vidārigandhāśvagandhākṛṣṇagandhāśatāvarīśyāmātrivṛddantīdravantībilvorubūkacitrakamūlair ekādaśa mūlāsavā bhavanti śālapriyakāśvakarṇacandanasyandanakhadirakadarasaptaparṇārjunāsanārimedatindukakiṇihīśamīśuktiśiṃśapāśirīṣavañjaladhanvanamadhūkaiḥ sārāsavā viṃśatirbhavanti padmotpalanalikakumudasaugandhikapuṇḍarīkaśatapatramadhūkapriyaṅgudhātakīpuṣpair daśa puṣpāsavā bhavanti ikṣukāṇḍekṣvikṣuvālikāpuṇḍrakacaturthāḥ kāṇḍāsavā bhavanti paṭolatāḍakapatrāsavau dvau bhavataḥ tilvakalodhrailavālukakramukacaturthāstvagāsavā bhavanti śarkarāsava eka eveti /
Ca, Vim., 8, 136.1 virecanadravyāṇi tu śyāmātrivṛccaturaṅgulatilvakamahāvṛkṣasaptalāśaṅkhinīdantīdravantīnāṃ kṣīramūlatvakpatrapuṣpaphalāni yathāyogaṃ taistaiḥ kṣīramūlatvakpatrapuṣpaphalair vikliptāvikliptaiḥ ajagandhāśvagandhājaśṛṅgīkṣīriṇīnīlinīklītakakaṣāyaiśca prakīryodakīryāmasūravidalākampillakaviḍaṅgagavākṣīkaṣāyaiśca pīlupriyālamṛdvīkākāśmaryaparūṣakabadaradāḍimāmalakaharītakībibhītakavṛścīrapunarnavāvidārigandhādikaṣāyaiśca sīdhusurāsauvīrakatuṣodakamaireyamedakamadirāmadhumadhūlakadhānyāmlakuvalabadarakharjūrakarkandhubhiśca dadhidadhimaṇḍodaśvidbhiśca gomahiṣyajāvīnāṃ ca kṣīramūtrairyathālābhaṃ yatheṣṭaṃ vāpyupasaṃskṛtya vartikriyācūrṇāsavalehasnehakaṣāyamāṃsarasayūṣakāmbalikayavāgūkṣīropadheyān modakānanyāṃśca bhakṣyaprakārān vividhāṃśca yogānanuvidhāya yathārhaṃ virecanārhāya dadyādvirecanam /
Ca, Vim., 8, 139.1 tadyathā jīvakarṣabhakau jīvantī vīrā tāmalakī kākolī kṣīrakākolī mudgaparṇī māṣaparṇī śālaparṇī pṛśniparṇyasanaparṇī medā mahāmedā karkaṭaśṛṅgī śṛṅgāṭikā chinnaruhā chattrāticchatrā śrāvaṇī mahāśrāvaṇī sahadevā viśvadevā śuklā kṣīraśuklā balātibalā vidārī kṣīravidārī kṣudrasahā mahāsahā ṛṣyagandhāśvagandhā vṛścīraḥ punarnavā bṛhatī kaṇṭakārikorubūko moraṭaḥ śvadaṃṣṭrā saṃharṣā śatāvarī śatapuṣpā madhūkapuṣpī yaṣṭīmadhu madhūlikā mṛdvīkā kharjūraṃ parūṣakamātmaguptā puṣkarabījaṃ kaśerukaṃ rājakaśerukaṃ rājādanaṃ katakaṃ kāśmaryaṃ śītapākyodanapākī tālakharjūramastakamikṣurikṣuvālikā darbhaḥ kuśaḥ kāśaḥ śālir gundretkaṭakaḥ śaramūlaṃ rājakṣavakaḥ ṛṣyaproktā dvāradā bhāradvājī vanatrapuṣyabhīrupattrī haṃsapādī kākanāsikā kuliṅgākṣī kṣīravallī kapolavallī kapotavallī somavallī gopavallī madhuvallī ceti eṣāmevaṃvidhānāmanyeṣāṃ ca madhuravargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya pānīyena suprakṣālitāyāṃ sthālyāṃ samāvāpya payasārdhodakenābhyāsicya sādhayeddarvyā satatamavaghaṭṭayan tadupayuktabhūyiṣṭhe 'mbhasi gataraseṣvauṣadheṣu payasi cānupadagdhe sthālīmupahṛtya suparipūtaṃ payaḥ sukhoṣṇaṃ ghṛtatailavasāmajjalavaṇaphāṇitopahitaṃ bastiṃ vātavikāriṇe vidhijño vidhivaddadyāt śītaṃ tu madhusarpirbhyāmupasaṃsṛjya pittavikāriṇe vidhivaddadyāt /
Ca, Cik., 2, 1, 34.2 madhukaṃ cāśvagandhāṃ ca sādhayet kuḍavonmitām //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 2, 50.1 aśvagandhāvarīkṣīraśuklāyaṣṭīvarārasaiḥ /
AHS, Cikitsitasthāna, 3, 122.2 aśvagandhāsitābhīrumedāyugmatrikaṇṭakaiḥ //
AHS, Cikitsitasthāna, 3, 133.2 pāṭhāśvagandhāpāmārgasvaguptātiviṣāmṛtāḥ //
AHS, Cikitsitasthāna, 5, 25.1 aśvagandhāśṛtāt kṣīrād ghṛtaṃ ca sasitāpayaḥ /
AHS, Cikitsitasthāna, 5, 79.1 aśvagandhām apāmārgaṃ tarkārīṃ madhukaṃ balām /
AHS, Cikitsitasthāna, 8, 19.1 tathāśvagandhā surasā bṛhatī pippalī ghṛtam /
AHS, Cikitsitasthāna, 13, 41.2 daśamūlapayasyāśvagandhairaṇḍaśatāvarīḥ //
AHS, Cikitsitasthāna, 14, 14.1 pauṣkarairaṇḍarāsnāśvagandhābhārgyamṛtāśaṭhīḥ /
AHS, Cikitsitasthāna, 19, 65.1 nimbaṃ haridre surasaṃ paṭolaṃ kuṣṭhāśvagandhe suradāru śigruḥ /
AHS, Kalpasiddhisthāna, 4, 7.2 rāsnābalāchinnaruhāśvagandhāpunarnavāragvadhadevadāru //
AHS, Kalpasiddhisthāna, 4, 54.2 daśamūlaṃ balāṃ rāsnām aśvagandhāṃ punarnavām //
AHS, Utt., 2, 50.1 siṃhyaśvagandhāsurasākaṇāgarbhaṃ ca tadguṇam /
AHS, Utt., 2, 52.1 aśvagandhādvikākolīrāsnarṣabhakajīvakaiḥ /
AHS, Utt., 2, 55.1 aśvagandhāniśādārukauntīkuṣṭhābdacandanaiḥ /
AHS, Utt., 3, 55.1 vacāśvagandhāsurasayuktaiḥ sarpir vipācayet /
AHS, Utt., 5, 15.1 siddhārthakavyoṣavacāśvagandhā niśādvayaṃ hiṅgupalāṇḍukandaḥ /
AHS, Utt., 18, 45.2 tālapattryaśvagandhārkavākucīphalasaindhavaiḥ //
AHS, Utt., 18, 56.2 aśvagandhābalāhastipippalīgaurasarṣapāḥ //
AHS, Utt., 25, 47.1 nyagrodhapadmakādibhyām aśvagandhābalātilaiḥ /
AHS, Utt., 25, 52.2 aśvagandhā ruhā lodhraṃ kaṭphalaṃ madhuyaṣṭikā //
AHS, Utt., 39, 157.1 pītāśvagandhā payasārdhamāsaṃ ghṛtena tailena sukhāmbunā vā /
AHS, Utt., 40, 14.1 aśvagandhām atibalāṃ ātmaguptāṃ punarnavām /
Kāmasūtra
KāSū, 7, 2, 26.0 aśvagandhāśabarakandajalaśūkabṛhatīphalamāhiṣanavanītahastikarṇavajravallīrasair ekaikena parimardanaṃ māsikaṃ vardhanam //
Suśrutasaṃhitā
Su, Sū., 15, 33.2 utpanne tu payasyāśvagandhāvidārigandhāśatāvarībalātibalānāgabalānāṃ madhurāṇāmanyāsāṃ cauṣadhīnām upayogaḥ kṣīradadhighṛtamāṃsaśāliṣaṣṭikayavagodhūmānāṃ ca divāsvapnabrahmacaryāvyāyāmabṛṃhaṇavastyupayogaś ceti //
Su, Sū., 16, 21.1 yavāśvagandhāyaṣṭyāhvaistilaiścodvartanaṃ hitam /
Su, Sū., 16, 21.2 śatāvaryaśvagandhābhyāṃ payasyairaṇḍajīvanaiḥ //
Su, Sū., 37, 6.1 ajagandhāśvagandhā ca kālā saralayā saha /
Su, Sū., 37, 23.1 somāmṛtāśvagandhāsu kākolyādau gaṇe tathā /
Su, Sū., 37, 30.1 apāmārgo 'śvagandhā ca tālapatrī suvarcalā /
Su, Sū., 39, 3.1 madanakuṭajajīmūtakekṣvākudhāmārgavakṛtavedhanasarṣapaviḍaṅgapippalīkarañjaprapunnāḍakovidārakarbudārāriṣṭāśvagandhāvidulabandhujīvakaśvetāśaṇapuṣpībimbīvacāmṛgervāruś citrā cetyūrdhvabhāgaharāṇi /
Su, Sū., 46, 433.1 tatra pūrvaśasyajātīnāṃ badarāmlaṃ vaidalānāṃ dhānyāmlaṃ jaṅghālānāṃ dhanvajānāṃ ca pippalyāsavaḥ viṣkirāṇāṃ kolabadarāsavaḥ pratudānāṃ kṣīravṛkṣāsavaḥ guhāśayānāṃ kharjūranālikerāsavaḥ prasahānāmaśvagandhāsavaḥ parṇamṛgāṇāṃ kṛṣṇagandhāsavaḥ bileśayānāṃ phalasārāsavaḥ ekaśaphānāṃ triphalāsavaḥ anekaśaphānāṃ khadirāsavaḥ kūlacarāṇāṃ śṛṅgāṭakakaśerukāsavaḥ kośavāsināṃ pādināṃ ca sa eva plavānāmikṣurasāsavaḥ nādeyānāṃ matsyānāṃ mṛṇālāsavaḥ sāmudrāṇāṃ tu mātuluṅgāsavaḥ amlānāṃ phalānāṃ padmotpalakandāsavaḥ kaṣāyāṇāṃ dāḍimavetrāsavaḥ madhurāṇāṃ trikaṭukayuktaḥ khaṇḍāsavaḥ tālaphalādīnāṃ dhānyāmlaṃ kaṭukānāṃ dūrvānalavetrāsavaḥ pippalyādīnāṃ śvadaṃṣṭrāvasukāsavaḥ kūṣmāṇḍādīnāṃ dārvīkarīrāsavaḥ cuccuprabhṛtīnāṃ lodhrāsavaḥ jīvantyādīnāṃ triphalāsavaḥ kusumbhaśākasya sa eva maṇḍūkaparṇyādīnāṃ mahāpañcamūlāsavaḥ tālamastakādīnām amlaphalāsavaḥ saindhavādīnāṃ surāsava āranālaṃ ca toyaṃ vā sarvatreti //
Su, Cik., 5, 10.1 śleṣmaprabale tvāmalakaharidrākaṣāyaṃ madhumadhuraṃ pāyayet triphalākaṣāyaṃ vā madhukaśṛṅgaveraharītakītiktarohiṇīkalkaṃ vā sakṣaudraṃ mūtratoyayor anyatareṇa guḍaharītakīṃ vā bhakṣayet tailamūtrakṣārodakasurāśuktakaphaghnauṣadhaniḥkvāthaiśca pariṣeka āragvadhādikaṣāyair voṣṇaiḥ mastumūtrasurāśuktamadhukasārivāpadmakasiddhaṃ vā ghṛtamabhyaṅgas tilasarṣapātasīyavacūrṇāni śleṣmātakakapitthamadhuśigrumiśrāṇi kṣāramūtrapiṣṭāni pradehaḥ śvetasarṣapakalkas tilāśvagandhākalkaḥ priyālaselukapitthakalko madhuśigrupunarnavākalko vyoṣatiktāpṛthakparṇībṛhatīkalka ityeteṣāṃ pañca pradehāḥ sukhoṣṇāḥ kṣārodakapiṣṭāḥ śāliparṇī pṛśniparṇī bṛhatyau vā kṣīrapiṣṭāstarpaṇamiśrāḥ //
Su, Cik., 15, 33.1 śatāvarīmaśvagandhāṃ śatapuṣpāṃ punarnavām /
Su, Cik., 17, 14.1 ajāśvagandhā saralā sakālā saikaiṣikā cāpyathavājaśṛṅgī /
Su, Cik., 25, 15.1 supiṣṭaiḥ sāśvagandhaiśca mūlakāvalgujaiḥ phalaiḥ /
Su, Cik., 25, 18.1 tālapatryaśvagandhārkavākucīphalasaindhavaiḥ /
Su, Cik., 25, 26.1 apāmārgāśvagandhe ca tathā lākṣārasaṃ śubham /
Su, Cik., 37, 17.1 reṇvaśvagandhāmañjiṣṭhāśaṭīpuṣkarataskaraiḥ /
Su, Ka., 8, 51.1 dhavāśvagandhātibalābalāsātiguhāguhāḥ /
Su, Utt., 17, 34.1 sahāśvagandhātibalāvarīśṛtaṃ hitaṃ ca nasye trivṛtaṃ yadīritam /
Su, Utt., 21, 6.2 bastagandhāśvagandhābhyāṃ tarkārīyavaveṇubhiḥ //
Su, Utt., 31, 3.1 aśvagandhā ca śṛṅgī ca sārivā sapunarnavā /
Su, Utt., 41, 41.2 sitāśvagandhāmagadhodbhavānāṃ cūrṇaṃ ghṛtakṣaudrayutaṃ pralihyāt //
Su, Utt., 41, 49.2 drākṣāśvagandhāmagadhāsitābhiḥ siddhaṃ ghṛtaṃ yakṣmavikārahāri //
Su, Utt., 45, 40.1 sitāśvagandhāmbudayaṣṭikāhvayair mṛṇālasaugandhikatulyapeṣitaiḥ /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 174.1 aśvagandhā turaṅgāhvā gokarṇāśvāvarohakaḥ /
MPālNigh, Abhayādivarga, 175.1 aśvagandhānilaśleṣmaśophaśvitrakṣayāpahā /
Nighaṇṭuśeṣa
NighŚeṣa, 1, 173.1 aśvagandhāyāṃ turaṃgī kambukāśvāvarohakaḥ /
Rasamañjarī
RMañj, 6, 291.2 aśvagandhā ca kaṅkolī vānarī muśalīkṣuraḥ //
RMañj, 6, 310.1 samyaṅmāritamabhrakaṃ kaṭphalaṃ kuṣṭhāśvagandhāmṛtā methī mocaraso vidārimuśalī gokṣūrakaṃ kṣūrakam /
RMañj, 9, 53.1 aśvagandhākṛtaṃ cūrṇamajākṣīreṇa dāpayet /
Rasaprakāśasudhākara
RPSudh, 9, 23.2 viṣāṇikā cāśvagandhā varṣābhūḥ śarapuṣpikā //
RPSudh, 12, 18.1 madhukaṃ cāśvagandhāṃ ca sādhayet prasṛtonmitām /
Rasaratnasamuccaya
RRS, 12, 111.2 pathyāyā badaratrikaṃ trikaṭu ṣaṭśāṇaṃ vacā dharmiṇī vellāmbhodharapattrakadviradakiñjalkāśvagandhāhvayam //
RRS, 16, 73.2 jayaṃtyā ca mahārāṣṭryā gañjākinyāśvagandhayā //
Rasaratnākara
RRĀ, R.kh., 10, 56.1 viṣaṃ pāṭhāśvagandhāśca balā tālīsapattrakam /
RRĀ, Ras.kh., 2, 58.1 aśvagandhāmūlacūrṇaṃ saptabhāgaghṛtaiḥ samam /
RRĀ, Ras.kh., 2, 80.1 aśvagandhāsamāṃ yaṣṭiṃ dhātrīphalarasairdinam /
RRĀ, Ras.kh., 2, 109.1 tilāśvagandhayoścūrṇaṃ palārdhaṃ madhunā lihet /
RRĀ, Ras.kh., 4, 110.2 phalāni kākatuṇḍyāśca mūlaṃ brahmāśvagandhayoḥ //
RRĀ, Ras.kh., 6, 69.1 aśvagandhāśatāvaryoḥ śālmalyāścitrakasya ca /
RRĀ, Ras.kh., 6, 84.1 samyaṅmāritamabhrakaṃ kaṭuphalaṃ kuṣṭhāśvagandhāmṛtā methī mocaraso vidārimusalīgokaṇṭakekṣurakām /
RRĀ, Ras.kh., 7, 56.2 aśvagandhātilakṣaudrasaindhavaśvetasarṣapāḥ //
RRĀ, Ras.kh., 7, 59.2 aśvagandhā vacā kuṣṭhaṃ bṛhatī ca śatāvarī //
RRĀ, Ras.kh., 7, 65.2 aśvagandhāpamārgau ca sārivākṣaphalaṃ tilāḥ //
RRĀ, Ras.kh., 7, 67.1 māṃsīmakṣaphalaṃ kuṣṭhamaśvagandhāṃ śatāvarīm /
RRĀ, Ras.kh., 7, 68.3 niśā sitāśvagandhā ca pāradaṃ mardayetsamam /
Rasendracintāmaṇi
RCint, 8, 236.1 samyaṅmāritamabhrakaṃ kaṭuphalaṃ kuṣṭhāśvagandhāmṛtā methī mocaraso vidārimuśalī gokṣūrakaṃ cekṣuram /
Rasendracūḍāmaṇi
RCūM, 13, 16.1 līḍhaṃ madhvājyatailaiśca kaṇopetāśvagandhayā /
Rasādhyāya
RAdhy, 1, 39.2 aśvagandhārasenaivaṃ viṣadoṣaḥ praśāmyati //
Rasādhyāyaṭīkā
Rasārṇava
RArṇ, 7, 139.1 aśvagandhā cavī nārī bhūlatā mātṛvāhakaḥ /
RArṇ, 17, 96.1 viṣṇukrāntāśvagandhā ca śigruḥ pañcāṅgulī tathā /
Rājanighaṇṭu
RājNigh, Śat., 108.1 aśvagandhā vājigandhā kambukāṣṭhā varāhikā /
RājNigh, Śat., 111.1 aśvagandhā kaṭūṣṇā syāt tiktā ca madagandhikā /
Ānandakanda
ĀK, 1, 9, 75.2 kāntaṃ trisaptadhā bhāvyamaśvagandhāvarārasaiḥ //
ĀK, 1, 9, 76.2 aśvagandhāvarācūrṇaṃ karṣaṃ gopayasā pibet //
ĀK, 1, 9, 96.1 aśvagandhākandacūrṇaṃ karṣaṃ godugdhakaṃ palam /
ĀK, 1, 15, 265.1 athāśvagandhākandaṃ ca pautrīkoraṇṭayoḥ samam /
ĀK, 1, 15, 373.1 vārāhī triphalā citramaśvagandhā krameṇa ca /
ĀK, 1, 15, 400.2 aśvagandhā vacā vyoṣaṃ jayācūrṇaṃ ca tatsamam //
ĀK, 1, 15, 607.1 śatāvaryāśvagandhā ca gokṣuro vṛddhadārukaḥ /
ĀK, 1, 16, 26.1 cāturjātakacoracandanajaladrākṣātugāreṇukaṃ kastūrītagarendukuṅkumajaṭākuṣṭhāśvagandhābdakam /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 263.1 aśvagandhā ca kākolī vānarī musalīkṣurā /
ŚdhSaṃh, 2, 12, 269.1 tato'śvagandhāsvarasairvimardya mṛgaśṛṅgake /
Abhinavacintāmaṇi
ACint, 1, 38.3 aśvagandhā sahacarau śatapuṣpī prasāriṇī /
ACint, 1, 39.1 vāsā nimbapaṭolaketakībalā kuṣmāṇḍakendīvarī varṣābhūkuṭajāśvagandhasahitās tāḥ pūtigandhāmṛtāḥ /
ACint, 1, 124.1 medābhāve 'śvagandhā ca mahāmede ca sārivā /
Bhāvaprakāśa
BhPr, 6, 2, 144.2 varīvidāryaśvagandhāvārāhīś ca kramāt kṣipet /
BhPr, 6, 2, 144.5 kākolīkṣīrakākolīsthāne aśvagandhāmūlam /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 267.1, 2.0 tato'śvagandhādibhir mardya bhakṣayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 275.1, 4.0 aśvagandhāsvarasairmardyaḥ mṛgaśṛṅgake kṛtvā mṛdupuṭe pacet //
Rasārṇavakalpa
RAK, 1, 242.1 athāśvagandhākalpaḥ /
RAK, 1, 243.0 palāni saptāśvagandhāyās tālī ṣaṣṭhapalāni ca //
RAK, 1, 245.2 cūrṇaṃ caivāśvagandhāyā dhātrīrasasamanvitam //
RAK, 1, 247.2 aśvagandhāpalaṃ cūrṇaṃ balācūrṇaṃ ca tatsamam //
RAK, 1, 249.2 aśvagandhāstilā māṣā madhunā saha saṃyutāḥ //
Yogaratnākara
YRā, Dh., 64.2 aśvagandhāpalaṃ cāpi sarvamekatra mardayet //
YRā, Dh., 150.2 aśvagandhāyutaṃ khādedvātavyādhinivāraṇam //