Occurrences

Bṛhadāraṇyakopaniṣad
Jaiminīyabrāhmaṇa
Kaṭhopaniṣad
Kāṭhakagṛhyasūtra
Pāraskaragṛhyasūtra
Ṛgvedakhilāni
Avadānaśataka
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Śvetāśvataropaniṣad
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Harivaṃśa
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikā
Sūryasiddhānta
Viṣṇupurāṇa
Yājñavalkyasmṛti
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Narmamālā
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rājanighaṇṭu
Skandapurāṇa
Ānandakanda
Āyurvedadīpikā
Śivapurāṇa
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṭhayogapradīpikā
Mugdhāvabodhinī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Bṛhadāraṇyakopaniṣad
BĀU, 4, 4, 18.2 te nicikyur brahma purāṇam agryam //
Jaiminīyabrāhmaṇa
JB, 1, 220, 2.0 veṇur vai vaiśvāmitro 'kāmayatāgryo mukhyo brahmavarcasī syām iti //
JB, 1, 220, 5.0 tato vai so 'gryo mukhyo brahmavarcasy abhavat //
JB, 1, 220, 6.0 agryo mukhyo brahmavarcasī bhavati ya evaṃ veda //
Kaṭhopaniṣad
KaṭhUp, 3, 12.2 dṛśyate tv agryayā buddhyā sūkṣmayā sūkṣmadarśibhiḥ //
Kāṭhakagṛhyasūtra
KāṭhGS, 54, 1.0 vaiśvadevasya siddhasya sarvato 'gryasya juhoty agnaye somāya mitrāya varuṇāyendrāyendrāgnibhyāṃ viśvebhyo devebhyaḥ prajāpataye 'numatyai dhānvantaraye vāstoṣpataye 'gnaye sviṣṭakṛte ca //
Pāraskaragṛhyasūtra
PārGS, 2, 2, 11.2 āyuṣyamagryaṃ pratimuñca śubhraṃ yajñopavītaṃ balam astu tejaḥ /
PārGS, 2, 13, 6.0 agryam abhiṣicyākṛṣṭaṃ tadā kṛṣeyuḥ //
Ṛgvedakhilāni
ṚVKh, 1, 3, 7.2 brāhmaṇyakratū vidatheṣu śakrā dhattaṃ tayos tanayaṃ tokam agryam //
Avadānaśataka
AvŚat, 9, 5.1 tato bhagavacchrāvakeṇa harṣotkaṇṭhajātena prasādavikasitābhyāṃ nayanābhyām ekāṃsam uttarāsaṅgaṃ kṛtvā dakṣiṇajānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya satyopayācanaṃ kṛtam yena satyena bhagavān sarvasattvānām agryaḥ anena satyenemāni puṣpāṇi dhūpa udakaṃ bhagavantam upagacchantv iti /
AvŚat, 12, 3.1 atha kauravyo janakāyas tāṃ divyāṃ vibhūṣikāṃ dṛṣṭvā paraṃ vismayam āpanna imāṃ cintām āpede nūnaṃ buddho bhagavāṃl loke 'gryaḥ /
Carakasaṃhitā
Ca, Sū., 13, 12.2 balārthe snehane cāgryamairaṇḍaṃ tu virecane //
Ca, Sū., 25, 41.2 agryāṇāṃ śatamuddiṣṭaṃ yaddvipañcāśaduttaram /
Ca, Sū., 25, 51.3 uvāca yajjaḥpuruṣādike 'smin munistathāgryāṇi varāsavāṃśca //
Ca, Sū., 29, 7.1 bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṃ tathāvidhā hi kevale śarīrajñāne śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṃśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṃ ca rogāṇāṃ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṃdehāḥ trividhasyāyurvedasūtrasya sasaṃgrahavyākaraṇasya satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṃśato mūlaphalānāṃ caturṇāṃ ca snehānāṃ pañcānāṃ ca lavaṇānāmaṣṭānāṃ ca mūtrāṇām aṣṭānāṃ ca kṣīrāṇāṃ kṣīratvagvṛkṣāṇāṃ ca ṣaṇṇāṃ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṃśateśca yavāgūnāṃ dvātriṃśataścūrṇapradehānāṃ ṣaṇṇāṃ ca virecanaśatānāṃ pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṃ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṃ ca kuśalāḥ śirorogāderdoṣāṃśavikalpajasya ca vyādhisaṃgrahasya sakṣayapiḍakāvidradhestrayāṇāṃ ca śophānāṃ bahuvidhaśophānubandhānāmaṣṭacatvāriṃśataśca rogādhikaraṇānāṃ catvāriṃśaduttarasya ca nānātmajasya vyādhiśatasya tathā vigarhitātisthūlātikṛśānāṃ sahetulakṣaṇopakramāṇāṃ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṃ ca laṅghanādīnāmupakramāṇāṃ saṃtarpaṇāpatarpaṇajānāṃ ca rogāṇāṃ sarūpapraśamanānāṃ śoṇitajānāṃ ca vyādhīnāṃ madamūrcchāyasaṃnyāsānāṃ ca sakāraṇarūpauṣadhopacārāṇāṃ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtyā hitāhitānām āhāravikārāṇām agryasaṃgrahasyāsavānāṃ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṃśrayasya savikalpavairodhikasya dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṃgrahasyāhāragateśca hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṃ ca rogāṇāṃ sauṣadhasaṃgrahāṇāṃ daśānāṃ ca prāṇāyatanānāṃ yaṃ ca vakṣyāmyarthedaśamahāmūlīye triṃśattamādhyāye tatra ca kṛtsnasya tantroddeśalakṣaṇasya tantrasya ca grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇair avisaṃvādanena ca saṃpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṃyuktā bhavantyagniveśa prāṇānāmabhisarā hantāro rogāṇāmiti //
Ca, Sū., 30, 86.3 ayanāntāḥ ṣaḍagryāśca rūpaṃ vedavidāṃ ca yat //
Ca, Cik., 1, 55.1 muktvā jīrṇaṃ vapuścāgryamavāpustaruṇaṃ vayaḥ /
Ca, Cik., 1, 57.2 dīrgham āyur vayaś cāgryaṃ kāmāṃśceṣṭān samaśnute //
Ca, Cik., 2, 6.1 balaṃ mahadvarṇaviśuddhir agryā svaro ghanaughastanitānukārī /
Ca, Cik., 4, 91.2 śīto vidhirbastividhānamagryaṃ pittajvare yat praśamāya diṣṭam //
Ca, Cik., 2, 1, 4.2 vājīkaraṇam agryaṃ ca kṣetraṃ strī yā praharṣiṇī //
Lalitavistara
LalVis, 1, 49.1 lābhāgryayaśo'gryaprāptaśca bhagavān sarvatra cānupaliptaḥ padma iva jalena //
LalVis, 1, 49.1 lābhāgryayaśo'gryaprāptaśca bhagavān sarvatra cānupaliptaḥ padma iva jalena //
LalVis, 12, 85.2 kleśaripu nihatvā dṛṣṭijālaṃ ca bhittvā śivavirajamaśokāṃ prāpsyate bodhimagryām //
Mahābhārata
MBh, 1, 25, 3.8 tayā saha vasan nityaṃ ratim agryām avāptavān /
MBh, 1, 41, 12.3 na tu viprāgrya tapasā śakyam etad vyapohitum //
MBh, 1, 50, 1.3 tathā yajño 'yaṃ tava bhāratāgrya pārikṣita svasti no 'stu priyebhyaḥ /
MBh, 1, 50, 2.2 tathā yajño 'yaṃ tava bhāratāgrya pārikṣita svasti no 'stu priyebhyaḥ //
MBh, 1, 50, 3.2 tathā yajño 'yaṃ tava bhāratāgrya pārikṣita svasti no 'stu priyebhyaḥ //
MBh, 1, 50, 4.2 tathā yajño 'yaṃ tava bhāratāgrya pārikṣita svasti no 'stu priyebhyaḥ //
MBh, 1, 50, 5.2 tathā yajño 'yaṃ tava bhāratāgrya pārikṣita svasti no 'stu priyebhyaḥ //
MBh, 1, 50, 6.2 tathā yajño 'yaṃ tava bhāratāgrya pārikṣita svasti no 'stu priyebhyaḥ /
MBh, 1, 50, 7.2 tathā yajño 'yaṃ tava bhāratāgrya pārikṣita svasti no 'stu priyebhyaḥ //
MBh, 1, 56, 32.22 upacārastathaivāgryo vīryam apratimānuṣam /
MBh, 1, 60, 69.2 sarvajñatāṃ ca labhate gatim agryāṃ ca vindati //
MBh, 1, 78, 1.6 prajānāṃ śrīr ivāgryā me śarmiṣṭhā hyabhavad vadhūḥ /
MBh, 1, 104, 2.2 agryam agre pratijñāya svasyāpatyasya vīryavān //
MBh, 1, 104, 3.1 agrajāteti tāṃ kanyām agryānugrahakāṅkṣiṇe /
MBh, 1, 114, 2.2 jānatī dharmam agryaṃ vai mantrair vaśam upānayat /
MBh, 1, 114, 23.3 sutaṃ te 'gryaṃ pradāsyāmi sarvāmitravināśanam //
MBh, 1, 159, 3.6 svair guṇair vistṛtaṃ śrīmad yaśo 'gryaṃ bhūrivarcasām /
MBh, 1, 180, 22.2 prīto 'smi diṣṭyā hi pitṛṣvasā naḥ pṛthā vimuktā saha kauravāgryaiḥ /
MBh, 1, 182, 1.3 tāṃ yājñasenīṃ paramapratītau bhikṣetyathāvedayatāṃ narāgryau /
MBh, 1, 185, 2.2 yaḥ kārmukāgryaṃ kṛtavān adhijyaṃ lakṣyaṃ ca tat pātitavān pṛthivyām //
MBh, 1, 185, 6.1 tau pārthivānāṃ miṣatāṃ narendra kṛṣṇām upādāya gatau narāgryau /
MBh, 1, 185, 8.2 sthitau ca tatraiva nivedya kṛṣṇāṃ bhaikṣapracārāya gatā narāgryāḥ //
MBh, 1, 185, 10.2 āsīt pṛthivyāṃ śayanaṃ ca teṣāṃ darbhājināgryāstaraṇopapannam //
MBh, 1, 186, 3.8 sa vai tathoktastu yudhiṣṭhireṇa pāñcālarājasya purohitāgryaḥ /
MBh, 1, 186, 7.2 dhanūṃṣi cāgryāṇi śarāśca mukhyāḥ śaktyṛṣṭayaḥ kāñcanabhūṣitāśca //
MBh, 1, 186, 12.2 yathānupūrvyā viviśur narāgryās tadā mahārheṣu na vismayantaḥ //
MBh, 1, 189, 34.2 yasyā rūpaṃ somasūryaprakāśaṃ gandhaścāgryaḥ krośamātrāt pravāti //
MBh, 1, 189, 38.1 divyair vastrair arajobhiḥ suvarṇair mālyaiścāgryaiḥ śobhamānān atīva /
MBh, 1, 189, 39.1 divyāṃ māyāṃ tām avāpyāprameyāṃ tāṃ caivāgryāṃ śriyam iva rūpiṇīṃ ca /
MBh, 1, 190, 6.1 tato rājā yajñasenaḥ saputro janyārthayuktaṃ bahu tat tadagryam /
MBh, 1, 190, 16.4 tathaiva dāsīśatam agryayauvanaṃ mahārhaveṣābharaṇāmbarasrajam /
MBh, 1, 225, 17.1 yuvābhyāṃ puruṣāgryābhyāṃ tarpito 'smi yathāsukham /
MBh, 2, 4, 1.11 eṣā sabhā savyasācin dhvajo 'gryaste bhaviṣyati //
MBh, 2, 42, 22.1 tataścedipater dehāt tejo 'gryaṃ dadṛśur nṛpāḥ /
MBh, 2, 51, 17.2 sabhām agryāṃ krośamātrāyatāṃ me tad vistārām āśu kurvantu yuktāḥ //
MBh, 2, 58, 24.1 balena tulyo yasya pumānna vidyate gadābhṛtām agrya ihārimardanaḥ /
MBh, 2, 60, 44.1 sa śuddhabhāvo nikṛtipravṛttim abudhyamānaḥ kurupāṇḍavāgryaḥ /
MBh, 2, 65, 14.2 śraddhā ca guruśuśrūṣā yamayoḥ puruṣāgryayoḥ //
MBh, 2, 71, 25.1 evaṃ teṣu narāgryeṣu niryatsu gajasāhvayāt /
MBh, 3, 1, 43.2 āśvāsayanto viprāgryāḥ kṣapāṃ sarvāṃ vyanodayan //
MBh, 3, 18, 6.2 siṃhonnataṃ cāpy abhigarjato 'sya śuśrāva loko 'dbhutarūpam agryam //
MBh, 3, 18, 7.2 vitrāsayan rājati vāhamukhye śālvasya senāpramukhe dhvajāgryaḥ //
MBh, 3, 25, 23.2 viveśa sarvaiḥ sahito dvijāgryaiḥ kṛtāñjalir dharmabhṛtāṃ variṣṭhaḥ //
MBh, 3, 41, 2.2 yuvābhyāṃ puruṣāgryābhyāṃ tejasā dhāryate jagat //
MBh, 3, 44, 18.2 stūyamānaṃ dvijāgryaiśca ṛgyajuḥsāmasaṃstavaiḥ //
MBh, 3, 45, 35.2 trātum arhati viprāgrya tapobalasamanvitaḥ //
MBh, 3, 49, 42.2 brahmakalpair dvijāgryaiśca tasmānnārhasi śocitum //
MBh, 3, 83, 98.2 aśvamedhaśatasyāgryaṃ phalaṃ pretya sa bhokṣyate //
MBh, 3, 111, 14.2 pānāni cāgryāṇi tato mumoda cikrīḍa caiva prajahāsa caiva //
MBh, 3, 118, 5.1 tatrārjunasyāgryadhanurdharasya niśamya tat karma parair asahyam /
MBh, 3, 118, 10.1 sa tatra tām agryadhanurdharasya vedīṃ dadarśāyatapīnabāhuḥ /
MBh, 3, 120, 7.2 yadartham abhyudyatam uttamaṃ tat karoti karmāgryam apāraṇīyam //
MBh, 3, 121, 7.1 teṣu tasya makhāgryeṣu gayasya pṛthivīpateḥ /
MBh, 3, 126, 43.2 janma cāgryaṃ mahīpāla yanmāṃ tvaṃ paripṛcchasi //
MBh, 3, 128, 8.2 tasmin putraśate cāgryaḥ sa babhūva guṇair yutaḥ //
MBh, 3, 132, 1.2 yaḥ kathyate mantravid agryabuddhir auddālakiḥ śvetaketuḥ pṛthivyām /
MBh, 3, 132, 19.2 śroṣyāvo 'tra brāhmaṇānāṃ vivādam annaṃ cāgryaṃ tatra bhokṣyāvahe ca /
MBh, 3, 133, 5.3 na vai bālāḥ praviśantyatra viprā vṛddhā vidvāṃsaḥ praviśanti dvijāgryāḥ //
MBh, 3, 134, 23.3 sattreṇa te janaka tulyakālaṃ tadarthaṃ te prahitā me dvijāgryāḥ //
MBh, 3, 134, 35.1 mahad ukthyaṃ gīyate sāma cāgryaṃ samyak somaḥ pīyate cātra sattre /
MBh, 3, 134, 37.2 pratyājagāmāśramam eva cāgryaṃ jitvā bandiṃ sahito mātulena //
MBh, 3, 140, 7.1 teṣām ṛddhir atīvāgryā gatau vāyusamāś ca te /
MBh, 3, 154, 61.2 stūyamāno dvijāgryais tair marudbhir iva vāsavaḥ //
MBh, 3, 159, 18.1 yāḥ kāścana matā lokeṣvagryāḥ paramasampadaḥ /
MBh, 3, 161, 24.1 te mātaleś cakrur atīva hṛṣṭāḥ satkāram agryaṃ surarājatulyam /
MBh, 3, 168, 28.2 vyacarat syandanāgryeṇa saṃgrāme lomaharṣaṇe //
MBh, 3, 173, 22.2 mahānti cānyāni sarāṃsi pārthāḥ saṃpaśyamānāḥ prayayur narāgryāḥ //
MBh, 3, 174, 4.2 ālokayanto 'bhiyayuḥ pratītās te dhanvinaḥ khaḍgadharā narāgryāḥ //
MBh, 3, 174, 6.2 āsedur atyarthamanoramaṃ vai tam āśramāgryaṃ vṛṣaparvaṇas te //
MBh, 3, 174, 9.1 ūṣus tatas tatra mahānubhāvā nārāyaṇasthānagatā narāgryāḥ /
MBh, 3, 203, 34.2 dṛśyate tvagryayā buddhyā sūkṣmayā jñānavedibhiḥ //
MBh, 3, 211, 16.1 pūjyate haviṣāgryeṇa cāturmāsyeṣu pāvakaḥ /
MBh, 3, 223, 5.1 tathāśanaiś cārubhir agryamālyair dākṣiṇyayogair vividhaiś ca gandhaiḥ /
MBh, 3, 225, 1.2 evaṃ vane vartamānā narāgryāḥ śītoṣṇavātātapakarśitāṅgāḥ /
MBh, 3, 225, 3.2 abhyāyayur vedavidaḥ purāṇās tān pūjayāmāsur atho narāgryāḥ //
MBh, 3, 247, 5.1 tatra gacchanti karmāgryaṃ kṛtvā śamadamātmakam /
MBh, 3, 253, 14.1 kasyādya kāyaṃ pratibhidya ghorā mahīṃ pravekṣyanti śitāḥ śarāgryāḥ /
MBh, 3, 287, 24.2 agryam agre pratijñāya tenāsi duhitā mama //
MBh, 3, 289, 11.2 tataḥ prītim avāpāgryāṃ kuntibhojo mahāmanāḥ //
MBh, 4, 30, 30.1 tad balāgryaṃ virāṭasya samprasthitam aśobhata /
MBh, 4, 35, 20.1 sa bibhrat kavacaṃ cāgryaṃ svayam apyaṃśumatprabham /
MBh, 4, 36, 44.1 mā bhaistvaṃ rājaputrāgrya kṣatriyo 'si paraṃtapa /
MBh, 4, 41, 10.1 mā bhaistvaṃ rājaputrāgrya kṣatriyo 'si paraṃtapa /
MBh, 4, 49, 1.2 sa śatrusenāṃ tarasā praṇudya gāstā vijityātha dhanurdharāgryaḥ /
MBh, 4, 49, 10.1 tato vikarṇasya dhanur vikṛṣya jāmbūnadāgryopacitaṃ dṛḍhajyam /
MBh, 4, 50, 11.2 senāgryeṇa tṛtīyena vyavahāryeṇa tiṣṭhati //
MBh, 5, 1, 11.2 pāṇḍoḥ sutaistad vratam ugrarūpaṃ varṣāṇi ṣaṭ sapta ca bhāratāgryaiḥ //
MBh, 5, 23, 4.2 kaccid bhīmaḥ kuśalī pāṇḍavāgryo dhanaṃjayastau ca mādrītanūjau //
MBh, 5, 26, 28.2 indraprasthe bhavatu mamaiva rājyaṃ suyodhano yacchatu bhāratāgryaḥ //
MBh, 5, 32, 16.2 adharmaśabdaśca mahān pṛthivyāṃ nedaṃ karma tvatsamaṃ bhāratāgrya //
MBh, 5, 32, 19.1 kathaṃ hi mantrāgryadharo manīṣī dharmārthayor āpadi sampraṇetā /
MBh, 5, 33, 93.2 na durgato 'smīti karoti manyuṃ tam āryaśīlaṃ param āhur agryam //
MBh, 5, 47, 20.2 yadā rathāgryo rathinaḥ pracetā tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 47, 56.2 hatāśvavīrāgryanarendranāgaṃ pipāsitaṃ śrāntapatraṃ bhayārtam //
MBh, 5, 54, 65.1 etat sarvaṃ samājñāya balāgryaṃ mama bhārata /
MBh, 5, 61, 10.1 yaste śaraḥ sarpamukho vibhāti sadāgryamālyair mahitaḥ prayatnāt /
MBh, 5, 118, 14.2 maharṣikalpo nṛpatiḥ svargāgryaphalabhug vibhuḥ //
MBh, 5, 119, 13.1 śrīmatsvavabhṛthāgryeṣu caturṣu pratibandhuṣu /
MBh, 5, 162, 14.1 bhavadbhyāṃ puruṣāgryābhyāṃ sthitābhyāṃ vijayo mama /
MBh, 5, 164, 23.1 vṛṣaseno rathāgryaste karṇaputro mahārathaḥ /
MBh, 6, 22, 4.2 śrīmatā sātvatāgryeṇa śakreṇeva dhanuṣmatā //
MBh, 6, 44, 22.1 aśvair agryajavaiḥ kecid āplutya mahato rathān /
MBh, 6, 81, 13.1 taiḥ samprayuktaḥ sa mahārathāgryair gaṅgāsutaḥ samare citrayodhī /
MBh, 7, 2, 26.1 aśvān agryān pāṇḍurābhraprakāśān puṣṭān snātānmantrapūtābhir adbhiḥ /
MBh, 7, 2, 27.1 rathaṃ cāgryaṃ hemajālāvanaddhaṃ ratnaiścitraṃ candrasūryaprakāśaiḥ /
MBh, 7, 26, 17.2 rathena tu rathāgryāṇām akarot tāṃ mṛṣā tadā //
MBh, 7, 41, 9.2 tad asya brūhi me vīryaṃ karma cāgryaṃ mahātmanaḥ //
MBh, 7, 51, 13.2 rājaputraśataṃ cāgryaṃ vīrāṃścālakṣitān bahūn //
MBh, 7, 51, 39.1 yadi viśati rasātalaṃ tadagryaṃ viyad api devapuraṃ diteḥ puraṃ vā /
MBh, 7, 94, 1.3 prahasya sūtaṃ vacanaṃ babhāṣe śinipravīraḥ kurupuṃgavāgrya //
MBh, 7, 94, 3.1 tam evam uktvā śinipuṃgavastadā mahāmṛdhe so 'gryadhanurdharo 'rihā /
MBh, 7, 94, 4.2 nāśaknuvan vārayituṃ samantād ādityaraśmipratimaṃ narāgryam //
MBh, 7, 94, 18.1 tat tasya vismāpayanīyam agryam apūjayan yodhavarāḥ sametāḥ /
MBh, 7, 105, 6.2 nirjayaṃ tava viprāgrya sātvatenārjunena ca //
MBh, 7, 115, 11.2 nāśaknuvan vārayituṃ tvadīyāḥ sarve rathā bhārata mādhavāgryam //
MBh, 7, 115, 12.2 alambusaḥ sātyakiṃ mādhavāgryam avārayad rājavaro 'bhipatya //
MBh, 7, 122, 84.2 agryaṃ rathaṃ suyantāraṃ bahuśastraparicchadam //
MBh, 7, 134, 9.3 kauravāgryaiḥ parivṛtaḥ śakro devagaṇair iva /
MBh, 8, 4, 103.2 vyavasthitā ye tu sainye narāgryāḥ prahāriṇo māninaḥ satyasaṃdhāḥ //
MBh, 8, 8, 22.2 udayādryagryabhavanaṃ yathābhyuditabhāskaram //
MBh, 8, 23, 47.2 vṛṇīmas tvāṃ hayāgryāṇāṃ yantāram iti saṃyuge //
MBh, 8, 23, 52.2 yudhyataḥ pāṇḍavāgryeṇa yathā tvaṃ vīra manyase //
MBh, 8, 24, 103.1 tathaiva vedāś caturo hayāgryā dharā saśailā ca ratho mahātman /
MBh, 8, 34, 3.2 haṃsavarṇān hayāgryāṃs tān praiṣīd yatra vṛkodaram //
MBh, 8, 45, 61.1 sa saṃśayaṃ gamitaḥ pāṇḍavāgryaḥ saṃkhye 'dya karṇena mahānubhāvaḥ /
MBh, 8, 47, 3.2 teṣām ahaṃ pañca śatāni hatvā tato drauṇim agamaṃ pārthivāgrya //
MBh, 8, 54, 3.2 bhīmasya vāhāgryam udāravegaṃ samantato bāṇagaṇair nijaghnuḥ //
MBh, 8, 54, 21.2 vyaktaṃ dhīmān savyasācī narāgryaḥ sainyaṃ hy etacchādayaty āśu bāṇaiḥ //
MBh, 8, 57, 42.1 śvetāśvayuktaṃ ca sughoṣam agryaṃ rathaṃ mahābāhur adīnasattvaḥ /
MBh, 8, 57, 58.1 athāgryabāṇair daśabhir dhanaṃjayaṃ parābhinad droṇasuto 'cyutaṃ tribhiḥ /
MBh, 8, 62, 35.1 tava naravaravaryās tān daśaikaṃ ca vīrān pravaraśaravarāgryais tāḍayanto 'bhyarundhan /
MBh, 8, 65, 1.2 tau śaṅkhabherīninade samṛddhe samīyatuḥ śvetahayau narāgryau /
MBh, 9, 4, 6.2 ucyamānaṃ mahābāho na me viprāgrya rocate //
MBh, 9, 16, 43.1 gandhasragagryāsanapānabhojanair abhyarcitāṃ pāṇḍusutaiḥ prayatnāt /
MBh, 9, 18, 36.1 tacchrutvā tava putrasya śūrāgryasadṛśaṃ vacaḥ /
MBh, 9, 19, 21.2 hāhākārair nādayantaḥ sma yuddhe dvipaṃ samantād rurudhur narāgryāḥ //
MBh, 9, 22, 12.2 rathair agryajavair yuktaiḥ kiṅkiṇījālasaṃvṛtaiḥ /
MBh, 9, 57, 10.2 jayaḥ prāpto yaśaścāgryaṃ vairaṃ ca pratiyātitam /
MBh, 10, 10, 30.2 uccaiḥ pracukrośa ca kauravāgryaḥ papāta corvyāṃ sagaṇo visaṃjñaḥ //
MBh, 11, 15, 20.2 mamaiva hyaparādhena kulam agryaṃ vināśitam //
MBh, 11, 17, 13.1 yaṃ purā vyajanair agryair upavījanti yoṣitaḥ /
MBh, 11, 23, 19.2 upadhāyopadhānāgryaṃ dattaṃ gāṇḍīvadhanvanā //
MBh, 12, 25, 24.1 yat karma vai nigrahe śātravāṇāṃ yogaścāgryaḥ pālane mānavānām /
MBh, 12, 43, 17.2 tam abhyanandad bhārataṃ puṣkalābhir vāgbhir jyeṣṭhaṃ pāṇḍavaṃ yādavāgryaḥ //
MBh, 12, 44, 12.1 durmukhasya ca veśmāgryaṃ śrīmat kanakabhūṣitam /
MBh, 12, 45, 19.2 jayaḥ prāpto yaśaścāgryaṃ na ca dharmāccyutā vayam //
MBh, 12, 47, 67.1 te stuvantaśca viprāgryāḥ keśavaṃ puruṣottamam /
MBh, 12, 52, 19.2 cintayiṣyasi tatrāgryā buddhistava bhaviṣyati //
MBh, 12, 63, 27.2 sarvatyāgo rājadharmeṣu rājaṃs tyāge cāhur dharmam agryaṃ purāṇam //
MBh, 12, 65, 2.2 vidyād rājā sarvabhūtānukampāṃ dehatyāgaṃ cāhave dharmam agryam //
MBh, 12, 65, 8.2 etat karma brāhmaṇasyāhur agryam anyat kurvañ śūdravacchastravadhyaḥ //
MBh, 12, 74, 29.2 agryo hi brāhmaṇaḥ proktaḥ sarvasyaiveha dharmataḥ //
MBh, 12, 92, 26.1 yadā rāṣṭre dharmam agryaṃ caranti saṃskāraṃ vā rājaguṇaṃ bruvāṇāḥ /
MBh, 12, 120, 35.1 dhṛtir dākṣyaṃ saṃyamo buddhir agryā dhairyaṃ śauryaṃ deśakālo 'pramādaḥ /
MBh, 12, 124, 51.2 satyam asmyasurendrāgrya yāsye 'haṃ dharmam anviha //
MBh, 12, 126, 28.1 ekaputraḥ sa viprāgrya bāla eva ca so 'nagha /
MBh, 12, 136, 205.1 upalabhya matiṃ cāgryām arimitrāntaraṃ tathā /
MBh, 12, 160, 83.1 agryaḥ praharaṇānāṃ ca khaḍgo mādravatīsuta /
MBh, 12, 161, 47.1 tatastad agryaṃ vacanaṃ manonugaṃ samastam ājñāya tato 'tihetumat /
MBh, 12, 180, 27.2 dṛśyate tvagryayā buddhyā sūkṣmayā tattvadarśibhiḥ //
MBh, 12, 212, 45.2 yadā hyasau sukhaduḥkhe jahāti muktastadāgryāṃ gatim etyaliṅgaḥ /
MBh, 12, 237, 29.1 daivaṃ tridhātuṃ trivṛtaṃ suparṇaṃ ye vidyur agryaṃ paramārthatāṃ ca /
MBh, 12, 238, 5.2 dṛśyate tvagryayā buddhyā sūkṣmayā tattvadarśibhiḥ //
MBh, 12, 258, 16.1 gurur agryaḥ paro dharmaḥ poṣaṇādhyayanāddhitaḥ /
MBh, 12, 272, 17.1 vimānāgryair mahārāja siddhāśca bharatarṣabha /
MBh, 12, 272, 17.2 gandharvāśca vimānāgryair apsarobhiḥ samāgaman //
MBh, 12, 272, 37.2 mahābalatvaṃ ca tathā tejaścāgryaṃ sureśvara //
MBh, 12, 277, 4.3 vibudhya saṃpadaṃ cāgryāṃ sad vākyam idam abravīt //
MBh, 12, 308, 54.1 saukumāryaṃ tathā rūpaṃ vapur agryaṃ tathā vayaḥ /
MBh, 12, 310, 2.2 na hyasya jananīṃ vidma janma cāgryaṃ mahātmanaḥ //
MBh, 12, 310, 10.2 śukasyāgryāṃ gatiṃ caiva durvidām akṛtātmabhiḥ //
MBh, 12, 320, 20.1 mahāyogagatiṃ tvagryāṃ vyāsotthāya mahātapāḥ /
MBh, 12, 323, 3.1 tasya śiṣyo babhūvāgryo rājoparicaro vasuḥ /
MBh, 12, 325, 4.17 avijñeya brahmāgrya prajāsargakara prajānidhanakara mahāmāyādhara citraśikhaṇḍin varaprada puroḍāśabhāgahara gatādhvan chinnatṛṣṇa /
MBh, 12, 335, 67.1 dattvā pitāmahāyāgryāṃ buddhiṃ lokavisargikīm /
MBh, 12, 335, 74.2 eṣa yogaśca sāṃkhyaṃ ca brahma cāgryaṃ harir vibhuḥ //
MBh, 12, 336, 28.2 dharmaṃ cāgryaṃ sa jagrāha sarahasyaṃ sasaṃgraham /
MBh, 12, 337, 47.2 vasiṣṭham agryaṃ tapaso nidhānaṃ yaścāpi sūryaṃ vyatiricya bhāti //
MBh, 13, 2, 68.1 surataṃ te 'stu viprāgrya prītir hi paramā mama /
MBh, 13, 2, 68.2 gṛhasthasya hi dharmo 'gryaḥ samprāptātithipūjanam //
MBh, 13, 6, 47.1 vyapanayati vimārgaṃ nāsti daive prabhutvaṃ gurum iva kṛtam agryaṃ karma saṃyāti daivam /
MBh, 13, 16, 2.1 dharme dṛḍhatvaṃ yudhi śatrughātaṃ yaśastathāgryaṃ paramaṃ balaṃ ca /
MBh, 13, 16, 8.1 prītiṃ cāgryāṃ bāndhavānāṃ sakāśād dadāmi te vapuṣaḥ kāmyatāṃ ca /
MBh, 13, 17, 133.1 candanī padmamālāgryaḥ surabhyuttaraṇo naraḥ /
MBh, 13, 18, 8.3 āha māṃ tripuraghno vai yaśaste 'gryaṃ bhaviṣyati //
MBh, 13, 18, 14.3 tanme dharmaṃ yaśaścāgryam āyuścaivādadad bhavaḥ //
MBh, 13, 18, 50.1 agryā buddhir manasā darśane ca sparśe siddhiḥ karmaṇāṃ yā ca siddhiḥ /
MBh, 13, 28, 19.2 ayonir agryayonir vā yaḥ syāt sa kuśalī bhavet /
MBh, 13, 28, 27.2 tadagryaṃ prārthayānastvam acirād vinaśiṣyasi //
MBh, 13, 31, 56.1 ṛgvede vartate cāgryā śrutir atra viśāṃ pate /
MBh, 13, 57, 23.2 keśaśmaśrūn dhārayatām agryā bhavati saṃtatiḥ //
MBh, 13, 72, 28.2 etat tulyaṃ phalam asyāhur agryaṃ sarve santastvṛṣayo ye ca siddhāḥ //
MBh, 13, 75, 20.2 tathā gavāṃ vidhim āsādya yajvā lokān agryān vindate nāvidhijñaḥ //
MBh, 13, 79, 10.1 pavitram agryaṃ jagataḥ pratiṣṭhā divaukasāṃ mātaro 'thāprameyāḥ /
MBh, 13, 90, 28.2 agryaḥ sarveṣu vedeṣu sarvapravacaneṣu ca //
MBh, 13, 94, 15.2 pṛthvīvāhān pīvarāṃścaiva tāvad agryā gṛṣṭyo dhenavaḥ suvratāśca //
MBh, 13, 117, 8.1 sadyo vardhayati prāṇān puṣṭim agryāṃ dadāti ca /
MBh, 13, 119, 6.1 jīvan hi kurute pūjāṃ viprāgryaḥ śaśisūryayoḥ /
MBh, 13, 143, 16.2 sa caiva gām uddadhārāgryakarmā vikṣobhya daityān uragān dānavāṃśca //
MBh, 13, 153, 5.2 samayaṃ kauravāgryasya sasmāra puruṣarṣabhaḥ //
MBh, 14, 10, 20.2 cakre pūjāṃ devarājāya cāgryāṃ yathāśāstraṃ vidhivat prīyamāṇaḥ //
MBh, 14, 10, 32.1 tataḥ pītvā balabhit somam agryaṃ ye cāpyanye somapā vai divaukasaḥ /
MBh, 14, 13, 21.2 loke kīrtiṃ parāṃ prāpya gatim agryāṃ gamiṣyasi //
MBh, 14, 15, 24.2 satyaṃ dharmo matiścāgryā sthitiśca satataṃ sthirā //
MBh, 14, 16, 13.1 yathā tāṃ buddhim āsthāya gatim agryāṃ gamiṣyasi /
MBh, 14, 46, 39.2 viśvāsyaḥ sarvabhūtānām agryo mokṣavid ucyate //
MBh, 14, 58, 6.1 kāñcanasragbhir agryābhiḥ sumanobhistathaiva ca /
MBh, 14, 85, 17.1 na hyadṛśyanta vīrasya kecid agre 'gryakarmaṇaḥ /
MBh, 14, 94, 7.2 yajñasya vidhim agryaṃ vai phalaṃ caiva nararṣabha /
MBh, 15, 21, 7.1 tathārjunastīvraduḥkhābhitapto muhur muhur niḥśvasan bhāratāgryaḥ /
MBh, 15, 25, 18.1 kṣattā ca dharmārthavid agryabuddhiḥ sasaṃjayastaṃ nṛpatiṃ sadāram /
MBh, 15, 26, 15.2 rājann avāpya duṣprāpāṃ siddhim agryāṃ gamiṣyasi //
MBh, 15, 32, 10.2 madhye sthitaiṣā bhaginī dvijāgryā cakrāyudhasyāpratimasya tasya //
MBh, 15, 32, 11.2 paspardha kṛṣṇena nṛpaḥ sadā yo vṛkodarasyaiṣa parigraho 'gryaḥ //
MBh, 16, 5, 11.1 purīm imām eṣyati savyasācī sa vo duḥkhānmocayitā narāgryaḥ /
MBh, 16, 5, 16.2 vane śūnye vicaraṃścintayāno bhūmau tataḥ saṃviveśāgryatejāḥ //
MBh, 16, 5, 24.2 gandharvāgryair apsarobhir varābhiḥ siddhaiḥ sādhyaiścānataiḥ pūjyamānaḥ //
Manusmṛti
ManuS, 3, 184.1 agryāḥ sarveṣu vedeṣu sarvapravacaneṣu ca /
ManuS, 3, 255.2 sṛṣṭir mṛṣṭir dvijāś cāgryāḥ śrāddhakarmasu sampadaḥ //
ManuS, 4, 230.2 gṛhado 'gryāṇi veśmāni rūpyado rūpam uttamam //
ManuS, 5, 166.2 ihāgryāṃ kīrtim āpnoti patilokaṃ paratra ca //
ManuS, 9, 113.1 sarveṣāṃ dhanajātānām ādadītāgryam agrajaḥ /
ManuS, 12, 30.2 agryo madhyo jaghanyaś ca taṃ pravakṣyāmy aśeṣataḥ //
ManuS, 12, 41.2 adhamā madhyamāgryā ca karmavidyāviśeṣataḥ //
ManuS, 12, 85.2 taddhy agryaṃ sarvavidyānāṃ prāpyate hy amṛtaṃ tataḥ //
Rāmāyaṇa
Rām, Bā, 3, 10.1 pādukāgryābhiṣekaṃ ca nandigrāmanivāsanam /
Rām, Bā, 6, 16.1 varṇeṣv agryacaturtheṣu devatātithipūjakāḥ /
Rām, Bā, 61, 24.1 sa baddho vāgbhir agryābhir abhituṣṭāva vai surau /
Rām, Ay, 5, 24.1 tad agryaveṣapramadājanākulaṃ mahendraveśmapratimaṃ niveśanam /
Rām, Ay, 29, 8.1 paryaṅkam agryāstaraṇaṃ nānāratnavibhūṣitam /
Rām, Ay, 70, 5.1 niveśya śayane cāgrye nānāratnapariṣkṛte /
Rām, Ay, 98, 11.1 śreṇayas tvāṃ mahārāja paśyantv agryāś ca sarvaśaḥ /
Rām, Ār, 4, 9.1 cāmaravyajane cāgrye rukmadaṇḍe mahādhane /
Rām, Ār, 4, 10.2 antarikṣagataṃ devaṃ vāgbhir agryābhir īḍire //
Rām, Ār, 22, 33.2 catvāra ete senāgryā dūṣaṇaṃ pṛṣṭhato 'nvayuḥ //
Rām, Ār, 44, 24.1 prāsādāgryāṇi ramyāṇi nagaropavanāni ca /
Rām, Ār, 45, 40.2 surāgryasauvīrakayor yad antaraṃ tad antaraṃ dāśarathes tavaiva ca //
Rām, Ki, 17, 16.1 tān guṇān sampradhāryāham agryaṃ cābhijanaṃ tava /
Rām, Su, 8, 2.1 tasya caikatame deśe so 'gryamālyavibhūṣitam /
Rām, Yu, 47, 24.1 yatraitad indupratimaṃ vibhāti chattraṃ sitaṃ sūkṣmaśalākam agryam /
Rām, Yu, 47, 43.1 te vadhyamānāḥ patitāgryavīrā nānadyamānā bhayaśalyaviddhāḥ /
Rām, Yu, 51, 47.1 ramasva kāmaṃ piba cāgryavāruṇīṃ kuruṣva kṛtyāni vinīyatāṃ jvaraḥ /
Rām, Yu, 55, 64.2 vimānacaryāgṛhagopurasthaiḥ puṣpāgryavarṣair avakīryamāṇaḥ //
Rām, Yu, 57, 89.2 babhūva tasminnihate 'gryavīre narāntake vālisutena saṃkhye //
Rām, Yu, 60, 46.2 etacca sarvaṃ patitāgryavīraṃ na bhrājate vānararājasainyam //
Rām, Yu, 61, 47.2 jagāma meruṃ nagarājam agryaṃ diśaḥ prakarṣann iva vāyusūnuḥ //
Rām, Yu, 61, 55.1 kailāsam agryaṃ himavacchilāṃ ca tatharṣabhaṃ kāñcanaśailam agryam /
Rām, Yu, 61, 55.1 kailāsam agryaṃ himavacchilāṃ ca tatharṣabhaṃ kāñcanaśailam agryam /
Rām, Yu, 97, 28.2 sādhu sādhviti vāg agryā devatānāṃ mahātmanām //
Rām, Utt, 48, 1.2 prādravan yatra bhagavān āste vālmīkir agryadhīḥ //
Saundarānanda
SaundĀ, 1, 50.1 śivāḥ puṣkariṇīścaiva paramāgryaguṇāmbhasaḥ /
SaundĀ, 2, 58.2 vapuṣāgryeṇa yo nāma sundaropapadaṃ dadhe //
SaundĀ, 9, 41.1 yathānapekṣyāgryam apīpsitaṃ sukhaṃ prabādhate duḥkhamupetamaṇvapi /
SaundĀ, 13, 26.2 ataḥ śīlaṃ nayatyagryamiti śīlaṃ viśodhaya //
Śvetāśvataropaniṣad
ŚvetU, 3, 19.2 sa vetti vedyaṃ na ca tasyāsti vettā tam āhur agryaṃ puruṣaṃ mahāntam //
Agnipurāṇa
AgniPur, 7, 19.1 bhava bhāryā mamāgryā tvaṃ rākṣasyo rakṣyatāmiyam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 7.1 śīte 'gryaṃ vṛṣṭigharme 'lpaṃ balaṃ madhyaṃ tu śeṣayoḥ /
AHS, Śār., 3, 117.1 tvagraktādīni sattvāntāny agryāṇy aṣṭau yathottaram /
AHS, Cikitsitasthāna, 1, 86.2 vātapittajitām agryaṃ saṃskāraṃ cānurudhyate //
AHS, Cikitsitasthāna, 8, 162.1 śuṣkeṣu bhallātakam agryam uktaṃ bhaiṣajyam ārdreṣu tu vatsakatvak /
AHS, Cikitsitasthāna, 9, 45.2 taddhi vātajitām agryaṃ śūlaṃ ca viguṇo 'nilaḥ //
AHS, Cikitsitasthāna, 20, 2.2 śvitre sraṃsanam agryaṃ malayūrasa iṣyate saguḍaḥ //
AHS, Kalpasiddhisthāna, 4, 11.1 yaṣṭyāhvalodhrābhayacandanaiśca śṛtaṃ payo 'gryaṃ kamalotpalaiśca /
AHS, Utt., 40, 58.1 ityagryaṃ yat proktaṃ rogāṇām auṣadhaṃ śamāyālam /
Divyāvadāna
Divyāv, 14, 7.1 atha śakro devānāmindraḥ kāruṇyatayā taṃ devaputramidamavocat ehi tvaṃ mārṣa buddhaṃ śaraṇaṃ gaccha dvipadānāmagryam dharmaṃ śaraṇaṃ gaccha virāgāṇāmagryam saṃghaṃ śaraṇaṃ gaccha gaṇānāmagryamiti //
Divyāv, 14, 7.1 atha śakro devānāmindraḥ kāruṇyatayā taṃ devaputramidamavocat ehi tvaṃ mārṣa buddhaṃ śaraṇaṃ gaccha dvipadānāmagryam dharmaṃ śaraṇaṃ gaccha virāgāṇāmagryam saṃghaṃ śaraṇaṃ gaccha gaṇānāmagryamiti //
Divyāv, 14, 7.1 atha śakro devānāmindraḥ kāruṇyatayā taṃ devaputramidamavocat ehi tvaṃ mārṣa buddhaṃ śaraṇaṃ gaccha dvipadānāmagryam dharmaṃ śaraṇaṃ gaccha virāgāṇāmagryam saṃghaṃ śaraṇaṃ gaccha gaṇānāmagryamiti //
Divyāv, 14, 8.1 atha sa devaputrastiryagyonyupapattibhayabhīto maraṇabhayabhītaśca śakraṃ devānāmindramidamavocat eṣo 'haṃ kauśika buddhaṃ śaraṇaṃ gacchāmi dvipadānāmagryam dharmaṃ śaraṇaṃ gacchāmi virāgāṇāmagryam saṃghaṃ śaraṇaṃ gacchāmi gaṇānāmagryam //
Divyāv, 14, 8.1 atha sa devaputrastiryagyonyupapattibhayabhīto maraṇabhayabhītaśca śakraṃ devānāmindramidamavocat eṣo 'haṃ kauśika buddhaṃ śaraṇaṃ gacchāmi dvipadānāmagryam dharmaṃ śaraṇaṃ gacchāmi virāgāṇāmagryam saṃghaṃ śaraṇaṃ gacchāmi gaṇānāmagryam //
Divyāv, 14, 8.1 atha sa devaputrastiryagyonyupapattibhayabhīto maraṇabhayabhītaśca śakraṃ devānāmindramidamavocat eṣo 'haṃ kauśika buddhaṃ śaraṇaṃ gacchāmi dvipadānāmagryam dharmaṃ śaraṇaṃ gacchāmi virāgāṇāmagryam saṃghaṃ śaraṇaṃ gacchāmi gaṇānāmagryam //
Divyāv, 14, 24.1 tamenamevaṃ vadāmi ehi tvaṃ mārṣa buddhaṃ śaraṇaṃ gaccha dvipadānāmagryam dharmaṃ śaraṇaṃ gaccha virāgāṇāmagryam saṃghaṃ śaraṇaṃ gaccha gaṇānāmagryamiti //
Divyāv, 14, 24.1 tamenamevaṃ vadāmi ehi tvaṃ mārṣa buddhaṃ śaraṇaṃ gaccha dvipadānāmagryam dharmaṃ śaraṇaṃ gaccha virāgāṇāmagryam saṃghaṃ śaraṇaṃ gaccha gaṇānāmagryamiti //
Divyāv, 14, 24.1 tamenamevaṃ vadāmi ehi tvaṃ mārṣa buddhaṃ śaraṇaṃ gaccha dvipadānāmagryam dharmaṃ śaraṇaṃ gaccha virāgāṇāmagryam saṃghaṃ śaraṇaṃ gaccha gaṇānāmagryamiti //
Divyāv, 14, 25.1 sa evamāha eṣo 'haṃ kauśika buddhaṃ śaraṇaṃ gacchāmi dvipadānāmagryam dharmaṃ śaraṇaṃ gacchāmi virāgāṇāmagryam saṃghaṃ śaraṇaṃ gacchāmi gaṇānāmagryam //
Divyāv, 14, 25.1 sa evamāha eṣo 'haṃ kauśika buddhaṃ śaraṇaṃ gacchāmi dvipadānāmagryam dharmaṃ śaraṇaṃ gacchāmi virāgāṇāmagryam saṃghaṃ śaraṇaṃ gacchāmi gaṇānāmagryam //
Divyāv, 14, 25.1 sa evamāha eṣo 'haṃ kauśika buddhaṃ śaraṇaṃ gacchāmi dvipadānāmagryam dharmaṃ śaraṇaṃ gacchāmi virāgāṇāmagryam saṃghaṃ śaraṇaṃ gacchāmi gaṇānāmagryam //
Harivaṃśa
HV, 1, 3.2 vicitrāś ca kathāyogā janma cāgryam anuttamam //
HV, 11, 1.3 śrotum icchāmi viprāgrya śrāddhasya ca paraṃ vidhiṃ /
HV, 19, 29.2 yogācāryagatiṃ prāpa yaśaś cāgryaṃ mahātapāḥ //
HV, 24, 17.2 yasyāsīt puruṣāgryasya kāntiś candramaso yathā //
HV, 26, 3.1 śataprasūtim icchan vai ruṣadguḥ so 'gryam ātmajam /
HV, 29, 26.1 arthān ratnāni cāgryāṇi dravyāṇi vividhāni ca /
Kumārasaṃbhava
KumSaṃ, 7, 78.1 prayuktapāṇigrahaṇaṃ yad anyad vadhūvaraṃ puṣyati kāntim agryām /
Kūrmapurāṇa
KūPur, 1, 31, 34.2 samāviśanmaṇḍalametadagryaṃ trayīmayaṃ yatra vibhāti rudraḥ //
KūPur, 2, 7, 32.2 sa veda sarvaṃ na ca tasya vettā tamāhuragryaṃ puruṣaṃ purāṇam //
KūPur, 2, 26, 45.2 gṛhado 'gryāṇi veśmāni rūpyado rūpamuttamam //
KūPur, 2, 37, 158.1 ālokya devīmatha devamīśaṃ praṇemurānandamavāpuragryam /
Liṅgapurāṇa
LiPur, 1, 56, 16.1 māsatṛptimavāpyāgryāṃ pītvā gacchanti te 'mṛtam /
LiPur, 1, 65, 164.1 vibudhāgryaḥ suraḥ śreṣṭhaḥ svargadevastathottamaḥ /
LiPur, 1, 88, 41.2 sa veda sarvaṃ na ca sarvavedyaṃ tamāhuragryaṃ puruṣaṃ mahāntam //
LiPur, 1, 92, 48.2 prayāgādapi tīrthāgryād avimuktamidaṃ śubham //
LiPur, 1, 98, 158.1 dhairyāgryadhuryo dhātrīśaḥ śākalyaḥ śarvarīpatiḥ /
Matsyapurāṇa
MPur, 4, 49.2 tebhyastu dakṣamekaṃ sā putram agryam ajījanat //
MPur, 65, 7.2 rājasūyaphalaṃ prāpya gatimagryāṃ ca vindati //
MPur, 81, 26.2 tathā viśokatā me'stu bhaktiragryā ca keśave //
MPur, 83, 19.2 itthaṃ niveśyāmaraśailamagryaṃ merostu viṣkambhagirīn krameṇa //
MPur, 92, 20.1 rājñastasyāgryamahiṣī prāṇebhyo'pi garīyasī /
MPur, 100, 7.1 tasyātmajānāmayutaṃ babhūva dharmātmanām agryadhanurdharāṇām /
MPur, 112, 22.2 dānaṃ dattvā dvijāgryebhyo gataḥ svabhavanaṃ tadā //
MPur, 116, 8.1 agryāṃ samudramahiṣīṃ maharṣigaṇasevitām /
MPur, 163, 99.2 paraṃ ca dharmaṃ paramaṃ ca viśvaṃ tvāmāhuragryaṃ puruṣaṃ purāṇam //
MPur, 163, 100.2 paraṃ rahasyaṃ paramāṃ gatiṃ ca tvāmāhuragryaṃ puruṣaṃ purāṇam //
MPur, 163, 101.2 paraṃ parasyāpi paraṃ ca bhūtaṃ tvāmāhuragryaṃ puruṣaṃ purāṇam //
MPur, 163, 102.2 paraṃ parasyāpi paraṃ mahadyattvāmāhuragryaṃ puruṣaṃ purāṇam //
MPur, 163, 103.2 paraṃ parasyāpi paraṃ ca dāntaṃ tvāmāhuragryaṃ puruṣaṃ purāṇam //
MPur, 171, 66.1 yaścedamagryaṃ śṛṇuyātpurāṇaṃ sadā naraḥ parvasu gauraveṇa /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 27, 4.4 sa vetti sarvaṃ na ca tasyāsti vettā tamāhuragryaṃ puruṣaṃ mahāntam //
Suśrutasaṃhitā
Su, Sū., 18, 8.1 tvakprasādanamevāgryaṃ māṃsaraktaprasādanam /
Su, Sū., 45, 74.1 cakṣuṣyamagryaṃ doṣaghnaṃ dadhi nāryā guṇottaram /
Su, Sū., 45, 97.2 cakṣuṣyamagryaṃ balyaṃ ca gavyaṃ sarpirguṇottaram //
Su, Sū., 45, 103.1 cakṣuṣyamagryaṃ strīṇāṃ tu sarpiḥ syādamṛtopamam /
Su, Cik., 9, 18.2 tailaṃ śṛtaṃ tena caturguṇena śvitrāpahaṃ mrakṣaṇametadagryam //
Su, Cik., 9, 25.1 āvalgujaṃ bījamagryaṃ nadījaṃ kākāhvānodumbarī yā ca lākṣā /
Su, Cik., 10, 3.2 kṛśatvamicchatsu ca medureṣu yogānimānagryamatirvidadhyāt //
Su, Utt., 11, 16.2 nādeyamagryaṃ maricaṃ ca śuklaṃ nepālajātā ca samapramāṇā //
Su, Utt., 18, 84.2 rājārhānyañjanāgryāṇi nibodhemānyataḥ param //
Su, Utt., 40, 144.1 kṣīreṇa cāsthāpanamagryamuktaṃ tailena yuñjyādanuvāsanaṃ ca /
Su, Utt., 45, 39.1 kṣīreṇa cāsthāpanamagryamuktaṃ hitaṃ ghṛtaṃ cāpyanuvāsanārtham /
Su, Utt., 47, 30.1 sāmānyamanyad api yacca samagramagryaṃ vakṣyāmi yacca manaso madakṛt sukhaṃ ca /
Sāṃkhyakārikā
SāṃKār, 1, 70.1 etat pavitram agryam munir āsuraye anukampayā pradadau /
Sūryasiddhānta
SūrSiddh, 1, 3.1 vedāṅgam agryam akhilaṃ jyotiṣāṃ gatikāraṇam /
Viṣṇupurāṇa
ViPur, 1, 11, 41.2 sthānam agryaṃ samastebhyaḥ sthānebhyo munisattamāḥ //
ViPur, 1, 11, 44.3 tam ārādhaya govindaṃ sthānam agryaṃ yadīcchasi //
ViPur, 1, 14, 39.1 adīrghahrasvam asthūlam anaṇv agryam alohitam /
ViPur, 1, 20, 1.3 tanmayatvam avāpāgryaṃ mene cātmānam acyutam //
ViPur, 2, 5, 2.3 mahākhyaṃ sutalaṃ cāgryaṃ pātālaṃ cāpi saptamam //
ViPur, 2, 12, 13.2 māsatṛptim avāpyāgryāṃ pitaraḥ santi nirvṛtāḥ /
ViPur, 3, 14, 24.2 bhojayiṣyati viprāgryāṃstanmātravibhavo naraḥ //
ViPur, 4, 20, 13.2 śāntiṃ cāpnoti yenāgryāṃ karmaṇā tena śāṃtanuḥ //
ViPur, 5, 1, 42.1 aṇoraṇīyāṃsamasatsvarūpaṃ tvāṃ paśyato 'jñānanivṛttiragryā /
ViPur, 5, 1, 46.1 ekastvamagryaṃ paramaṃ padaṃ yatpaśyanti tvāṃ sūrayo jñānadṛśyam /
ViPur, 5, 20, 57.2 prāṇahānimavāpāgryāṃ tāvattāvallavāllavam //
Yājñavalkyasmṛti
YāSmṛ, 1, 219.1 agryaḥ sarveṣu vedeṣu śrotriyo brahmavid yuvā /
Ṛtusaṃhāra
ṚtuS, Tṛtīyaḥ sargaḥ, 28.2 kumudarucirakāntiḥ kāminīvonmadeyaṃ pratidiśatu śaradvaścetasaḥ prītimagryām //
Bhāgavatapurāṇa
BhāgPur, 1, 16, 23.2 vācaṃ devīṃ brahmakule kukarmaṇyabrahmaṇye rājakule kulāgryān //
BhāgPur, 3, 15, 26.1 tad viśvagurvadhikṛtaṃ bhuvanaikavandyaṃ divyaṃ vicitravibudhāgryavimānaśociḥ /
BhāgPur, 3, 16, 34.2 hāhākāro mahān āsīd vimānāgryeṣu putrakāḥ //
BhāgPur, 3, 22, 11.1 tat pratīccha dvijāgryemāṃ śraddhayopahṛtāṃ mayā /
BhāgPur, 3, 23, 19.1 cakṣuṣmat padmarāgāgryair vajrabhittiṣu nirmitaiḥ /
BhāgPur, 4, 12, 19.1 sa dadarśa vimānāgryaṃ nabhaso 'vataraddhruvaḥ /
BhāgPur, 4, 12, 29.1 parītyābhyarcya dhiṣṇyāgryaṃ pārṣadāvabhivandya ca /
BhāgPur, 4, 21, 17.2 mahādhane dukūlāgrye paridhāyopavīya ca //
BhāgPur, 4, 22, 24.1 ahiṃsayā pāramahaṃsyacaryayā smṛtyā mukundācaritāgryasīdhunā /
BhāgPur, 11, 2, 53.2 na calati bhagavatpadāravindāl lavanimiṣārdham api yaḥ sa vaiṣṇavāgryaḥ //
BhāgPur, 11, 11, 42.2 ātithyena tu viprāgrye goṣv aṅga yavasādinā //
Bhāratamañjarī
BhāMañj, 5, 560.2 bhūriśravā rathāgryāṇāṃ pravaro yūthapādhipaḥ //
BhāMañj, 8, 59.2 agresaro rathāgryāṇāṃ karṇaḥ papraccha sainikān //
BhāMañj, 10, 15.1 sa karṇaḥ suhṛdāmagryaḥ sa guruḥ sa pitāmahaḥ /
BhāMañj, 10, 96.1 bhuktaṃ suhṛdbhirvihṛtaṃ kāntābhirhutamagryajaiḥ /
BhāMañj, 10, 97.1 bhrūbhaṅgena nivāsitā vanabhuvaṃ śuṣyanmukhāḥ śatravo dṛṣṭā śrīḥ svayamarpitāgryasuhṛdāmuṣṇīṣahārasmitā /
BhāMañj, 13, 1204.2 kimagryaṃ sarvadharmāṇāmityapṛcchadudāradhīḥ //
BhāMañj, 13, 1206.1 tatastadvacasā gatvā gomatītīramagryajaḥ /
Dhanvantarinighaṇṭu
DhanvNigh, 6, 19.3 vṛṣyaṃ valīpalitanāśanam ugram āyurvṛddhiṃ karoti sahasā ca rasāyanāgryam //
Garuḍapurāṇa
GarPur, 1, 51, 23.2 gṛhado 'gryāṇi veśmāni rūpyado rūpamuttamam //
GarPur, 1, 57, 2.2 mahākhyaṃ sutalaṃ cāgryaṃ pātālaṃ cāpi saptamam //
Kathāsaritsāgara
KSS, 2, 3, 29.1 tacchrutvā tam uvācāgryo mantrī yaugandharāyaṇaḥ /
KSS, 3, 4, 407.2 pārśvāsīnā mantriṇaś cāsya sarve devyau cāpi prītimagryāmavāpuḥ //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 25.3 tam ārādhaya govindaṃ sthānam agryaṃ yadīcchasi //
Narmamālā
KṣNarm, 1, 2.1 asti svastimatāmagryaṃ maṇḍitaṃ budhamaṇḍalaiḥ /
Rasaratnasamuccaya
RRS, 2, 2.2 gaurītejaḥ paramamamṛtaṃ vātapittakṣayaghnam prajñābodhi praśamitarujaṃ vṛṣyamāyuṣyamagryam /
RRS, 2, 77.2 durmelalohadvayamelanaś ca guṇottaraḥ sarvarasāyanāgryaḥ //
RRS, 3, 94.1 manaḥśilā sarvarasāyanāgryā tiktā kaṭūṣṇā kaphavātahantrī /
RRS, 5, 10.1 snigdhaṃ medhyaṃ viṣagadaharaṃ bṛṃhaṇaṃ vṛṣyamagryaṃ yakṣmonmādapraśamanaparaṃ deharogapramāthi /
RRS, 8, 100.2 vyaracayadatiyatnāttairimāṃ kaṇṭhamālāṃ kalayatu bhiṣagagryo maṇḍanārthaṃ sabhāyām //
RRS, 11, 83.1 caturguṇavyomakṛtāśano 'sau rasāyanāgryas taruṇābhidhānaḥ /
Rasendracūḍāmaṇi
RCūM, 4, 116.2 vyaracayadatiyatnāttair imāṃ kaṇṭhamālāṃ kalayati bhiṣagagryo maṇḍanārthaṃ sabhāyām //
RCūM, 10, 2.1 gaurītejaḥ paramam amṛtaṃ vātapittakṣayaghnaṃ prajñodbodhi praśamitarujaṃ vṛṣyam āyuṣyam agryam /
RCūM, 10, 131.2 durmelalohadvayamelakaśca guṇottaraḥ sarvarasāyanāgryaḥ //
RCūM, 11, 57.1 manaḥśilā sarvarasāyanāgryā tiktā kaṭūṣṇā kaphavātahantrī /
RCūM, 14, 22.1 snigdhaṃ medhyaṃ viṣagaraharaṃ bṛṃhaṇaṃ vṛṣyamagryaṃ yakṣmonmādapraśamanaparaṃ deharogapramāthi /
Rājanighaṇṭu
RājNigh, Āmr, 53.2 balapuṣṭikaraṃ ca kāntim agryaṃ kurute vīryavivardhanaṃ ca rucyam //
RājNigh, 13, 113.2 śvetaṃ tāre kāñcane pītarakte nīlaṃ vyādhāv agryam agryaṃ guṇāḍhyam //
RājNigh, 13, 113.2 śvetaṃ tāre kāñcane pītarakte nīlaṃ vyādhāv agryam agryaṃ guṇāḍhyam //
Skandapurāṇa
SkPur, 13, 15.1 nānāmaṇiprajvalitāṅgayaṣṭir jagaccaran divyavimānam agryam /
SkPur, 17, 21.1 sa tamarghyeṇa pādyena āsanāgryavareṇa ca /
SkPur, 21, 58.1 yo 'dhītya nityaṃ stavametamagryaṃ devaṃ sadābhyarcayate yatātmā /
SkPur, 25, 53.1 tapo 'kṣayaṃ sthānamathātulāṃ gatiṃ yaśastathāgryaṃ bahu dharmanityatām /
Ānandakanda
ĀK, 2, 1, 140.2 durmelalohadvayamelakaśca guṇottaraḥ pūrvarasāyanāgryaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 4.2, 8.0 iha jalalavaṇādīnāṃ yat karmocyate tatteṣāmitarakarmabhyaḥ pradhānaṃ jñeyam agryādhikāre tu tatkarmakartṛdravyāntarapraśastatā jñeyā //
ĀVDīp zu Ca, Sū., 27, 88.1, 12.0 māṃsaṃ bṛṃhaṇānām ityanenaivāgryādhikāravacanena māṃsasya bṛṃhaṇatve labdhe śarīrabṛṃhaṇe nānya ityādivacanaṃ prakaraṇaprāptatvena tathā tasyaivārthasya dārḍhyārthaṃ ca jñeyam //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 29.2 tuṇḍena daityān śataśo vicūrṇya daṃṣṭrābhir agryābhir akhaṇḍitābhiḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 8, 69.1 mūrdhni sthānam avāpāgryaṃ śivasya dvijarāṭ tadā /
Haribhaktivilāsa
HBhVil, 1, 224.2 prajāpatir avāpāgryaṃ devarājyaṃ śacīpatiḥ /
HBhVil, 3, 288.1 lekhyo 'grye kṛṣṇapādābjatīrthadhāraṇapānayoḥ /
HBhVil, 5, 254.2 ātithyena tu viprāgrye goṣv aṅga yavasādinā //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 31.2 iti paścimatānam āsanāgryaṃ pavanaṃ paścimavāhinaṃ karoti //
Mugdhāvabodhinī
MuA zu RHT, 1, 1.2, 12.2 sa vetti vedyaṃ na ca tasya vettā tamāhur agryaṃ puruṣaṃ purāṇam iti //
Saddharmapuṇḍarīkasūtra
SDhPS, 8, 6.2 paśyatha bhikṣavo yūyamimaṃ śrāvakaṃ pūrṇaṃ maitrāyaṇīputraṃ yo mayāsya bhikṣusaṃghasya dharmakathikānāmagryo nirdiṣṭo bahubhiśca bhūtairguṇairabhiṣṭuto bahubhiśca prakārairasmin mama śāsane saddharmaparigrahāyābhiyuktaḥ //
SDhPS, 8, 11.1 tadyathāpi nāma mama etarhi sarvatra cāgryo dharmakathikānāmabhūt sarvatra ca śūnyatāgatiṃ gato 'bhūt //
SDhPS, 8, 20.1 eṣāmapi bhikṣavo vipaśyipramukhānāṃ saptānāṃ tathāgatānāṃ yeṣāmahaṃ saptama eṣa evāgryo dharmakathikānāmabhūt //
SDhPS, 8, 21.1 yadapi tadbhikṣavo bhaviṣyatyanāgate 'dhvani asmin bhadrakalpe caturbhirbuddhairūnaṃ buddhasahasraṃ teṣāmapi śāsane eṣa eva pūrṇo maitrāyaṇīputro 'gryo dharmakathikānāṃ bhaviṣyati saddharmaparigrāhakaśca bhaviṣyati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 16, 18.1 tvaṃ śaṅkaratvaṃ hi maheśvaro 'si pradhānamagryaṃ tvamasi praviṣṭaḥ /
SkPur (Rkh), Revākhaṇḍa, 22, 10.1 tāsu vai cintitān putrān agryān utpādayāmyaham /
SkPur (Rkh), Revākhaṇḍa, 84, 50.3 samprāpya dakṣiṇataṭaṃ giriśasravantyāḥ kīśāgryarāmakalaśākhyaśivān dadarśa //
SkPur (Rkh), Revākhaṇḍa, 193, 21.1 kṣamādhaneṣu kṣitirūpamagryaṃ śīghro balavatsu vāyuḥ /
SkPur (Rkh), Revākhaṇḍa, 193, 31.1 stuvanti ceme munayastaveśa dehe sthitāstvanmahimānamagryam /
SkPur (Rkh), Revākhaṇḍa, 232, 55.1 iti nigaditametannarmadāyāścaritraṃ pavanagaditamagryaṃ śarvavaktrādavāpya /
Yogaratnākara
YRā, Dh., 20.2 varṇāgryaṃ candravatsvacchaṃ tāramatra guṇānvitam //
YRā, Dh., 140.1 gaurītejaḥ paramamamṛtaṃ vātapittakṣayaghnaṃ prajñābodhi praśamitajaraṃ vṛṣyamāyuṣyamagryam /
YRā, Dh., 169.2 durmelalohadvayamelakaśca guṇottaraḥ sarvarasāyanāgryaḥ //