Occurrences

Lalitavistara
Mahābhārata
Manusmṛti
Kumārasaṃbhava
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Ṛtusaṃhāra
Kathāsaritsāgara

Lalitavistara
LalVis, 12, 85.2 kleśaripu nihatvā dṛṣṭijālaṃ ca bhittvā śivavirajamaśokāṃ prāpsyate bodhimagryām //
Mahābhārata
MBh, 1, 25, 3.8 tayā saha vasan nityaṃ ratim agryām avāptavān /
MBh, 1, 60, 69.2 sarvajñatāṃ ca labhate gatim agryāṃ ca vindati //
MBh, 1, 189, 39.1 divyāṃ māyāṃ tām avāpyāprameyāṃ tāṃ caivāgryāṃ śriyam iva rūpiṇīṃ ca /
MBh, 2, 51, 17.2 sabhām agryāṃ krośamātrāyatāṃ me tad vistārām āśu kurvantu yuktāḥ //
MBh, 3, 289, 11.2 tataḥ prītim avāpāgryāṃ kuntibhojo mahāmanāḥ //
MBh, 12, 136, 205.1 upalabhya matiṃ cāgryām arimitrāntaraṃ tathā /
MBh, 12, 212, 45.2 yadā hyasau sukhaduḥkhe jahāti muktastadāgryāṃ gatim etyaliṅgaḥ /
MBh, 12, 277, 4.3 vibudhya saṃpadaṃ cāgryāṃ sad vākyam idam abravīt //
MBh, 12, 310, 10.2 śukasyāgryāṃ gatiṃ caiva durvidām akṛtātmabhiḥ //
MBh, 12, 320, 20.1 mahāyogagatiṃ tvagryāṃ vyāsotthāya mahātapāḥ /
MBh, 12, 335, 67.1 dattvā pitāmahāyāgryāṃ buddhiṃ lokavisargikīm /
MBh, 13, 16, 8.1 prītiṃ cāgryāṃ bāndhavānāṃ sakāśād dadāmi te vapuṣaḥ kāmyatāṃ ca /
MBh, 13, 117, 8.1 sadyo vardhayati prāṇān puṣṭim agryāṃ dadāti ca /
MBh, 14, 10, 20.2 cakre pūjāṃ devarājāya cāgryāṃ yathāśāstraṃ vidhivat prīyamāṇaḥ //
MBh, 14, 13, 21.2 loke kīrtiṃ parāṃ prāpya gatim agryāṃ gamiṣyasi //
MBh, 14, 16, 13.1 yathā tāṃ buddhim āsthāya gatim agryāṃ gamiṣyasi /
MBh, 15, 26, 15.2 rājann avāpya duṣprāpāṃ siddhim agryāṃ gamiṣyasi //
Manusmṛti
ManuS, 5, 166.2 ihāgryāṃ kīrtim āpnoti patilokaṃ paratra ca //
Kumārasaṃbhava
KumSaṃ, 7, 78.1 prayuktapāṇigrahaṇaṃ yad anyad vadhūvaraṃ puṣyati kāntim agryām /
Liṅgapurāṇa
LiPur, 1, 56, 16.1 māsatṛptimavāpyāgryāṃ pītvā gacchanti te 'mṛtam /
Matsyapurāṇa
MPur, 65, 7.2 rājasūyaphalaṃ prāpya gatimagryāṃ ca vindati //
MPur, 116, 8.1 agryāṃ samudramahiṣīṃ maharṣigaṇasevitām /
Viṣṇupurāṇa
ViPur, 2, 12, 13.2 māsatṛptim avāpyāgryāṃ pitaraḥ santi nirvṛtāḥ /
ViPur, 4, 20, 13.2 śāntiṃ cāpnoti yenāgryāṃ karmaṇā tena śāṃtanuḥ //
ViPur, 5, 20, 57.2 prāṇahānimavāpāgryāṃ tāvattāvallavāllavam //
Ṛtusaṃhāra
ṚtuS, Tṛtīyaḥ sargaḥ, 28.2 kumudarucirakāntiḥ kāminīvonmadeyaṃ pratidiśatu śaradvaścetasaḥ prītimagryām //
Kathāsaritsāgara
KSS, 3, 4, 407.2 pārśvāsīnā mantriṇaś cāsya sarve devyau cāpi prītimagryāmavāpuḥ //