Occurrences

Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bṛhadāraṇyakopaniṣad
Gautamadharmasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Arthaśāstra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Sāṃkhyakārikābhāṣya
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kṛṣṇāmṛtamahārṇava
Mātṛkābhedatantra
Rasaratnasamuccaya
Rasendracintāmaṇi
Skandapurāṇa
Toḍalatantra
Ānandakanda
Dhanurveda
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Śāṅkhāyanaśrautasūtra

Atharvaprāyaścittāni
AVPr, 6, 3, 2.0 yajñaś ca tvā vāyuś ca śṛṇītām ahaś ca tvā rātrīś ca śṛṇītāṃ darśaś ca tvā paurṇamāsaś ca śṛṇītāṃ yajñaś ca tvā dakṣiṇā ca śṛṇītāṃ dakṣaś ca tvā mānasaś ca śṛṇītām arkaś ca tvāśvamedhaś ca śṛṇītām //
AVPr, 6, 7, 9.0 aśvamedhe ced aśvo nāgacched āgneyo 'ṣṭākapāla iti mṛgākhare ṣaḍḍhaviṣkām iṣṭiṃ nirvaped daśahaviṣam ity eke //
Atharvaveda (Śaunaka)
AVŚ, 11, 7, 7.2 arkāśvamedhāv ucchiṣṭe jīvabarhir madintamaḥ //
Baudhāyanadharmasūtra
BaudhDhS, 2, 1, 4.1 aśvamedhena gosavenāgniṣṭutā vā yajeta //
BaudhDhS, 2, 1, 5.1 aśvamedhāvabhṛthe vātmānaṃ pāvayet //
BaudhDhS, 3, 4, 6.1 yathāśvamedhāvabhṛtha evam evaitad vijānīyād iti //
BaudhDhS, 3, 10, 7.2 sarvaṃ pāpmānaṃ tarati tarati brahmahatyāṃ yo 'śvamedhena yajata iti //
BaudhDhS, 4, 2, 15.3 yathāśvamedhāvabhṛtha evaṃ tan manur abravīt //
Baudhāyanagṛhyasūtra
BaudhGS, 3, 1, 24.1 rājasūyaḥ paśubandhaḥ iṣṭayo nakṣatreṣṭayo divaśyenayo 'pāghāḥ sātrāyaṇam upahomāḥ kaukilīsūktāny aupānuvākyaṃ yājyāśvamedhaḥ puruṣamedhaḥ sautrāmaṇy acchidrāṇi paśuhautram upaniṣada iti sabrāhmaṇāni sānubrāhmaṇāni vaiśvadevāni //
Baudhāyanaśrautasūtra
BaudhŚS, 18, 11, 27.0 athaiteṣāṃ paśūnāṃ yadi naśyati mriyate vā yāśvamedhe prāyaścittis tāṃ kṛtvāthānyaṃ taddaivatyaṃ tadrūpaṃ tajjātīyaṃ paśum ālabhante //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 2, 7.3 yad aśvat tan medhyam abhūd iti tad evāśvamedhasyāśvamedhatvam /
BĀU, 1, 2, 7.3 yad aśvat tan medhyam abhūd iti tad evāśvamedhasyāśvamedhatvam /
BĀU, 1, 2, 7.4 eṣa ha vā aśvamedhaṃ veda ya enam evaṃ veda /
BĀU, 1, 2, 7.9 eṣa vā aśvamedho ya eṣa tapati /
BĀU, 1, 2, 7.13 tāv etāv arkāśvamedhau /
BĀU, 3, 3, 2.3 agacchan vai te tad yatrāśvamedhayājino gacchantīti /
BĀU, 3, 3, 2.4 kva nv aśvamedhayājino gacchantīti /
BĀU, 3, 3, 2.10 tān vāyur ātmani dhitvā tatrāgamayad yatrāśvamedhayājino 'bhavann iti /
Gautamadharmasūtra
GautDhS, 3, 1, 9.1 tarati sarvaṃ pāpmānaṃ tarati brahmahatyāṃ yo 'śvamedhena yajate //
GautDhS, 3, 4, 9.1 aśvamedhāvabhṛthe vā //
GautDhS, 3, 6, 10.1 tadvrata eva vā brahmahatyāsurāpānasteyagurutalpeṣu prāṇāyāmais tānto 'ghamarṣaṇaṃ japan samam aśvamedhāvabhṛthenedaṃ ca prāyaścittam //
Gopathabrāhmaṇa
GB, 1, 5, 7, 12.0 vājapeyādaśvamedhaḥ //
GB, 1, 5, 7, 13.0 aśvamedhātpuruṣamedhaḥ //
GB, 1, 5, 8, 14.0 so 'śvamedheneṣṭvā svarāḍ iti nāmādhatta //
Jaiminīyabrāhmaṇa
JB, 1, 25, 1.0 sa hovāca buḍila āśvatarāśvir vaiyāghrapadyo 'rkāśvamedhāvity eva samrāḍ aham agnihotraṃ juhomy annaṃ hy etad devānāṃ yad arko 'śvo medho medhya iti //
JB, 1, 38, 8.0 tad vā aśvamedhasya rūpam //
JB, 1, 38, 9.0 aśvamedhenaivāsyeṣṭaṃ bhavati ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 40, 7.0 atha yaṃ caturthaṃ sruvam unnayati tad vai tryambakavājapeyāśvamedhānāṃ rūpam //
JB, 1, 40, 8.0 tryambakavājapeyāśvamedhair evāsyeṣṭaṃ bhavati ya evaṃ vidvāṃś caturthaṃ sruvam unnayati //
Kātyāyanaśrautasūtra
KātyŚS, 6, 1, 34.0 ekaviṃśatir aśvamedhe //
KātyŚS, 20, 1, 1.0 rājayajño 'śvamedhaḥ sarvakāmasya //
KātyŚS, 20, 2, 14.0 brāhmaṇo 'śvamedhe 'vidvān vṛttiḥ sa vaḥ //
KātyŚS, 20, 8, 18.0 aśvamedhapūtākhyās te //
KātyŚS, 21, 1, 14.0 sapuruṣam aśvamedhavad dakṣiṇā //
Kāṭhakasaṃhitā
KS, 10, 9, 20.0 asā arko 'sā aśvamedha aindro yajñaḥ //
Maitrāyaṇīsaṃhitā
MS, 2, 2, 9, 5.0 anto 'śvamedhaḥ //
MS, 2, 2, 9, 12.0 anto 'śvamedhaḥ //
MS, 2, 2, 9, 19.0 anto 'śvamedhaḥ //
MS, 2, 2, 9, 23.0 ete vā indrasya yajñiye tanvau yad arkaś cāśvamedhaś ca //
MS, 2, 2, 9, 34.0 idam asyārkaś cāśvamedhaś ca //
MS, 2, 11, 6, 3.0 prāṇaś cāśvamedhaś ca //
Taittirīyabrāhmaṇa
TB, 3, 8, 1, 2.1 yad aśvamedhaḥ samṛddhyai /
Taittirīyasaṃhitā
TS, 2, 2, 7, 5.6 ete vai mahāyajñasyāntye tanū yad arkāśvamedhau /
TS, 5, 3, 12, 5.0 tad devā aśvamedhenaiva pratyadadhuḥ //
TS, 5, 3, 12, 6.0 eṣa vai prajāpatiṃ sarvaṃ karoti yo 'śvamedhena yajate //
TS, 5, 3, 12, 12.0 sarvam pāpmānaṃ tarati tarati brahmahatyāṃ yo 'śvamedhena yajate ya u cainam evaṃ veda //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 3, 5.0 anena vāśvamedhāvabhṛthasnānena vā vrātyastomena veṣṭvā punargarbhādhānādisaṃskārānkṛtvā śuddhā upaneyāḥ sāvitrīpatitā bhavantīti vijñāyate //
VaikhGS, 3, 21, 13.0 aśvamedhaphalāvāptyai varṣavardhanamiti vijñāyate //
Vaitānasūtra
VaitS, 7, 1, 13.1 athāśvamedhaḥ //
VaitS, 7, 2, 11.1 puruṣamedho 'śvamedhavat //
VaitS, 7, 3, 9.1 sāśvamedha ṛtvikpatnīpraiṣakṛto dvayāḥ //
VaitS, 7, 3, 10.1 dvyaho 'śvamedhasya tryahaḥ puruṣamedhasya /
VaitS, 8, 3, 2.1 cāturmāsyavaiśvadevagargabaidacchandomavatparākāntarvasvaśvamedhatryahāṇāṃ śagdhy ū ṣu śacīpata iti //
VaitS, 8, 3, 6.1 aśvamedhasya vācam aṣṭāpadīm ahaṃ svādor itthā viṣūvata iti //
VaitS, 8, 5, 41.1 aśvamedhapuruṣamedhau sarvakāmasya //
Vasiṣṭhadharmasūtra
VasDhS, 11, 78.1 aśvamedhāvabhṛthaṃ gacchet //
VasDhS, 22, 6.1 tarati sarvaṃ pāpmānaṃ tarati brahmahatyāṃ yo 'śvamedhena yajata iti //
VasDhS, 23, 40.1 aśvamedhāvabhṛthaṃ vā gacchet //
VasDhS, 26, 9.1 yathāśvamedhāvabhṛthas tādṛśaṃ manur abravīt /
Vārāhagṛhyasūtra
VārGS, 7, 13.0 etenaivāśvamedho vyākhyātaḥ //
Vārāhaśrautasūtra
VārŚS, 3, 2, 5, 18.1 bhrātṛvyavatādābhyo grahītavyaḥ sattre sāhasre sarvavedase sarvastome sarvapṛṣṭhe viśvajiti vājapeye rājasūye 'śvamedhe teṣu bubhūṣatā //
VārŚS, 3, 4, 1, 1.1 rājā vijityāśvamedhena yajeta //
VārŚS, 3, 4, 5, 27.1 saṃtiṣṭhate 'śvamedhaḥ //
VārŚS, 3, 4, 5, 28.1 tarati mṛtyuṃ tarati pāpmānaṃ tarati brahmahatyāṃ yo 'śvamedhena yajate yaś caiva devikāprabhṛtibhir iṣṭibhir yajate yajate //
Āpastambaśrautasūtra
ĀpŚS, 20, 1, 1.1 rājā sārvabhaumo 'śvamedhena yajeta /
ĀpŚS, 20, 5, 15.0 yadyad brāhmaṇajātam upeyus tān pṛccheyuḥ kiyad yūyam aśvamedhasya vittheti //
ĀpŚS, 20, 23, 13.1 saṃtiṣṭhate 'śvamedhaḥ //
ĀpŚS, 20, 24, 12.1 dakṣiṇākāle yad abrāhmaṇānāṃ dikṣu vittaṃ tat sabhūmi dadāti yathāśvamedhe //
ĀpŚS, 20, 24, 14.1 etasminn evāhany aśvamedhavadabhiṣekaḥ //
ĀpŚS, 20, 25, 21.1 dakṣiṇākāle yad abrāhmaṇānāṃ dikṣu vittaṃ tat sabhūmi sapuruṣaṃ dadāti yathāśvamedhe yathāśvamedhe //
ĀpŚS, 20, 25, 21.1 dakṣiṇākāle yad abrāhmaṇānāṃ dikṣu vittaṃ tat sabhūmi sapuruṣaṃ dadāti yathāśvamedhe yathāśvamedhe //
Śatapathabrāhmaṇa
ŚBM, 6, 6, 1, 1.2 agnicityāyāṃ yad u cānagnicityāyām atīni ha karmāṇi santi yānyanyatkarmāti tānyatīni teṣāmagnicityā rājasūyo vājapeyo 'śvamedhas tad yat tānyanyāni karmāṇyati tasmāt tānyatīni //
ŚBM, 10, 1, 5, 3.4 aśvamedhaś caturthī /
ŚBM, 10, 6, 5, 7.5 tad evāśvamedhasyāśvamedhatvam /
ŚBM, 10, 6, 5, 7.5 tad evāśvamedhasyāśvamedhatvam /
ŚBM, 10, 6, 5, 7.6 eṣa ha vā aśvamedhaṃ veda ya enam evaṃ veda //
ŚBM, 10, 6, 5, 8.5 eṣa vā aśvamedho ya eṣa tapati /
ŚBM, 10, 6, 5, 8.9 tāv etāv arkāśvamedhau /
ŚBM, 13, 1, 2, 2.2 dvādaśāratnī raśanā kāryā3 trayodaśāratnī3r ity ṛṣabho vā eṣa ṛtūnāṃ yat saṃvatsaras tasya trayodaśo māso viṣṭapamṛṣabha eṣa yajñānāṃ yadaśvamedho yathā vā ṛṣabhasya viṣṭapam evametasya viṣṭapaṃ trayodaśam aratniṃ raśanāyāmupādadhyāt tad yatharṣabhasya viṣṭapaṃ saṃskriyate tādṛktat //
ŚBM, 13, 1, 2, 3.2 tasmād aśvamedhayājī sarvā diśo'bhijayati bhuvanam asīti bhuvanaṃ tajjayati yantāsi dharteti yantāram evainaṃ dhartāraṃ karoti sa tvamagniṃ vaiśvānaram ityagnim evainaṃ vaiśvānaraṃ gamayati saprathasaṃ gaccheti prajayaivainam paśubhiḥ prathayati svāhākṛta iti vaṣaṭkāra evāsyaiṣa svagā tvā devebhya iti devebhya evainaṃ svagākaroti prajāpataya iti prājāpatyo 'śvaḥ svayaivainaṃ devatayā samardhayati //
ŚBM, 13, 1, 2, 9.2 yat prājāpatyo 'śvo 'tha kathāpyanyābhyo devatābhyaḥ prokṣatīti sarvā vai devatā aśvamedhe'nvāyattā yadāha sarvebhyastvā devebhyaḥ prokṣāmīti sarvā evāsmindevatā anvāyātayati tasmādaśvamedhe sarvā devatā anvāyattāḥ pāpmā vā etam bhrātṛvya īpsati yo 'śvamedhena yajeta vajro 'śvaḥ paro martaḥ paraḥ śveti śvānaṃ caturakṣaṃ hatvādhaspadam aśvasyopaplāvayati vajreṇaivainam avakrāmati nainaṃ pāpmā bhrātṛvya āpnoti //
ŚBM, 13, 1, 2, 9.2 yat prājāpatyo 'śvo 'tha kathāpyanyābhyo devatābhyaḥ prokṣatīti sarvā vai devatā aśvamedhe'nvāyattā yadāha sarvebhyastvā devebhyaḥ prokṣāmīti sarvā evāsmindevatā anvāyātayati tasmādaśvamedhe sarvā devatā anvāyattāḥ pāpmā vā etam bhrātṛvya īpsati yo 'śvamedhena yajeta vajro 'śvaḥ paro martaḥ paraḥ śveti śvānaṃ caturakṣaṃ hatvādhaspadam aśvasyopaplāvayati vajreṇaivainam avakrāmati nainaṃ pāpmā bhrātṛvya āpnoti //
ŚBM, 13, 1, 2, 9.2 yat prājāpatyo 'śvo 'tha kathāpyanyābhyo devatābhyaḥ prokṣatīti sarvā vai devatā aśvamedhe'nvāyattā yadāha sarvebhyastvā devebhyaḥ prokṣāmīti sarvā evāsmindevatā anvāyātayati tasmādaśvamedhe sarvā devatā anvāyattāḥ pāpmā vā etam bhrātṛvya īpsati yo 'śvamedhena yajeta vajro 'śvaḥ paro martaḥ paraḥ śveti śvānaṃ caturakṣaṃ hatvādhaspadam aśvasyopaplāvayati vajreṇaivainam avakrāmati nainaṃ pāpmā bhrātṛvya āpnoti //
ŚBM, 13, 1, 3, 2.2 yanmitā juhuyātparimitamavarundhītetyamitā juhotyaparimitasyaivāvaruddhyā uvāca ha prajāpati stokīyāsu vā ahamaśvamedhaṃ saṃsthāpayāmi tena saṃsthitenaivāta ūrdhvaṃ carāmīti //
ŚBM, 13, 1, 3, 6.2 anāhutir vai rūpāṇi naitā hotavyā ity atho khalvāhuratra vā aśvamedhaḥ saṃtiṣṭhate yadrūpāṇi juhoti hotavyā eveti bahirdhā vā etamāyatanātkaroti bhrātṛvyamasmai janayati yasyānāyatane 'nyatrāgner āhutīrjuhoti //
ŚBM, 13, 1, 4, 1.0 prajāpatiraśvamedhamasṛjata so 'smāt sṛṣṭaḥ parāṅait sa diśo'nuprāviśat taṃ devāḥ praiṣamaicchaṃs tamiṣṭibhir anuprāyuñjata tamiṣṭibhiranvaicchaṃs tamiṣṭibhiranvavindan yad iṣṭibhiryajate 'śvameva tanmedhyaṃ yajamāno 'nvicchati //
ŚBM, 13, 1, 5, 1.0 apa vā etasmāt śrī rāṣṭraṃ krāmati yo'śvamedhena yajate yadā vai puruṣaḥ śriyaṃ gacchati vīṇāsmai vādyate brāhmaṇau vīṇāgāthinau saṃvatsaraṃ gāyataḥ śriyai vā etadrūpaṃ yadvīṇā śriyamevāsmiṃstaddhattaḥ //
ŚBM, 13, 1, 6, 3.0 rāṣṭraṃ vā aśvamedhaḥ rāṣṭra ete vyāyacchante ye'śvaṃ rakṣanti teṣāṃ ya udṛcaṃ gacchanti rāṣṭreṇaiva te rāṣṭram bhavanty atha ye nodṛcaṃ gacchanti rāṣṭrātte vyavacchidyante tasmādrāṣṭryaśvamedhena yajeta parā vā eṣa sicyate yo'balo'śvamedhena yajate yadyamitrā aśvaṃ vinderan yajño'sya vicchidyeta pāpīyāntsyāc chataṃ kavacino rakṣanti yajñasya saṃtatyā avyavacchedāya na pāpīyān bhavaty athānyam ānīya prokṣeyuḥ saiva tatra prāyaścittiḥ //
ŚBM, 13, 1, 6, 3.0 rāṣṭraṃ vā aśvamedhaḥ rāṣṭra ete vyāyacchante ye'śvaṃ rakṣanti teṣāṃ ya udṛcaṃ gacchanti rāṣṭreṇaiva te rāṣṭram bhavanty atha ye nodṛcaṃ gacchanti rāṣṭrātte vyavacchidyante tasmādrāṣṭryaśvamedhena yajeta parā vā eṣa sicyate yo'balo'śvamedhena yajate yadyamitrā aśvaṃ vinderan yajño'sya vicchidyeta pāpīyāntsyāc chataṃ kavacino rakṣanti yajñasya saṃtatyā avyavacchedāya na pāpīyān bhavaty athānyam ānīya prokṣeyuḥ saiva tatra prāyaścittiḥ //
ŚBM, 13, 1, 6, 3.0 rāṣṭraṃ vā aśvamedhaḥ rāṣṭra ete vyāyacchante ye'śvaṃ rakṣanti teṣāṃ ya udṛcaṃ gacchanti rāṣṭreṇaiva te rāṣṭram bhavanty atha ye nodṛcaṃ gacchanti rāṣṭrātte vyavacchidyante tasmādrāṣṭryaśvamedhena yajeta parā vā eṣa sicyate yo'balo'śvamedhena yajate yadyamitrā aśvaṃ vinderan yajño'sya vicchidyeta pāpīyāntsyāc chataṃ kavacino rakṣanti yajñasya saṃtatyā avyavacchedāya na pāpīyān bhavaty athānyam ānīya prokṣeyuḥ saiva tatra prāyaścittiḥ //
ŚBM, 13, 1, 7, 1.0 prajāpatirakāmayata aśvamedhena yajeyeti so'śrāmyat sa tapo'tapyata tasya śrāntasya taptasya saptadhātmano devatā apākrāmant sā dīkṣābhavat sa etāni vaiśvadevānyapaśyat tānyajuhot tairvai sa dīkṣāmavārunddha yad vaiśvadevāni juhoti dīkṣāmeva tair yajamāno 'varunddhe 'nvahaṃ juhoty anvahameva dīkṣāmavarunddhe sapta juhoti sapta vai tā devatā apākrāmaṃs tābhir evāsmai dīkṣām avarunddhe //
ŚBM, 13, 1, 8, 1.0 prajāpatiraśvamedhamasṛjata sa sṛṣṭaḥ prarcam avlīnāt pra sāma taṃ vaiśvadevānyudayacchan yad vaiśvadevāni juhotyaśvamedhasyaivodyatyai //
ŚBM, 13, 1, 8, 1.0 prajāpatiraśvamedhamasṛjata sa sṛṣṭaḥ prarcam avlīnāt pra sāma taṃ vaiśvadevānyudayacchan yad vaiśvadevāni juhotyaśvamedhasyaivodyatyai //
ŚBM, 13, 2, 1, 1.0 prajāpatirdevebhyo yajñān vyādiśat sa ātmannaśvamedhamadhatta te devāḥ prajāpatimabruvanneṣa vai yajño yad aśvamedho 'pi no'trāstu bhaga iti tebhya etānannahomānkalpayad yad annahomānjuhoti devāneva tatprīṇāti //
ŚBM, 13, 2, 1, 1.0 prajāpatirdevebhyo yajñān vyādiśat sa ātmannaśvamedhamadhatta te devāḥ prajāpatimabruvanneṣa vai yajño yad aśvamedho 'pi no'trāstu bhaga iti tebhya etānannahomānkalpayad yad annahomānjuhoti devāneva tatprīṇāti //
ŚBM, 13, 2, 2, 1.0 rājā vā eṣa yajñānāṃ yadaśvamedhaḥ yajamāno vā aśvamedho yajamāno yajño yadaśve paśūnniyunakti yajña eva tadyajñamārabhate //
ŚBM, 13, 2, 2, 1.0 rājā vā eṣa yajñānāṃ yadaśvamedhaḥ yajamāno vā aśvamedho yajamāno yajño yadaśve paśūnniyunakti yajña eva tadyajñamārabhate //
ŚBM, 13, 2, 2, 13.0 saptadaśaiva paśūnmadhyame yūpa ālabheta saptadaśo vai prajāpatiḥ prajāpatiraśvamedho'śvamedhasyaivāptyai ṣoḍaśaṣoḍaśetareṣu ṣoḍaśakalaṃ vā idaṃ sarvaṃ tadidaṃ sarvamavarunddhe //
ŚBM, 13, 2, 2, 13.0 saptadaśaiva paśūnmadhyame yūpa ālabheta saptadaśo vai prajāpatiḥ prajāpatiraśvamedho'śvamedhasyaivāptyai ṣoḍaśaṣoḍaśetareṣu ṣoḍaśakalaṃ vā idaṃ sarvaṃ tadidaṃ sarvamavarunddhe //
ŚBM, 13, 2, 2, 14.0 tānkathamāprīṇīyādityāhuḥ samiddho añjankṛdaram matīnāmiti bārhadukthībhir āprīṇīyād bṛhaduktho ha vai vāmadevyo'śvo vā sāmudriraśvasyāprīrdadarśa tā etās tābhirevainametadāprīṇīma iti vadanto na tathā kuryājjāmadagnībhirevāprīṇīyāt prajāpatirvai jamadagniḥ so'śvamedhaḥ svayaivainaṃ devatayā samardhayati tasmājjāmadagnībhir evāprīṇīyāt //
ŚBM, 13, 2, 2, 16.0 hiraṇmayo'śvasya śāso bhavati lohamayāḥ paryaṅgyāṇāmāyasā itareṣāṃ jyotirvai hiraṇyaṃ rāṣṭramaśvamedho jyotireva tadrāṣṭre dadhāty atho hiraṇyajyotiṣaiva yajamānaḥ svargaṃ lokamety atho anūkāśameva taṃ kurute svargasya lokasya samaṣṭyai //
ŚBM, 13, 2, 3, 1.0 devā vā aśvamedhe pavamānaṃ svargaṃ lokaṃ na prājānaṃs tamaśvaḥ prājānād yadaśvamedhe'śvena pavamānāya sarpanti svargasya lokasya prajñātyai pucchamanvārabhante svargasyaiva lokasya samaṣṭyai na vai manuṣyaḥ svargaṃ lokam añjasā vedāśvo vai svargaṃ lokamañjasā veda //
ŚBM, 13, 2, 3, 1.0 devā vā aśvamedhe pavamānaṃ svargaṃ lokaṃ na prājānaṃs tamaśvaḥ prājānād yadaśvamedhe'śvena pavamānāya sarpanti svargasya lokasya prajñātyai pucchamanvārabhante svargasyaiva lokasya samaṣṭyai na vai manuṣyaḥ svargaṃ lokam añjasā vedāśvo vai svargaṃ lokamañjasā veda //
ŚBM, 13, 2, 5, 1.0 prajāpatiraśvamedhamasṛjata so'smātsṛṣṭaḥ parāṅait sa paṅktirbhūtvā saṃvatsaram prāviśat te'rdhamāsā abhavaṃs tam pañcadaśibhiranuprāyuṅkta tamāpnot tamāptvā pañcadaśibhiravārunddhārdhamāsānāṃ vā eṣā pratimā yat pañcadaśino yatpañcadaśina ālabhate'rdhamāsāneva tairyajamāno 'varunddhe //
ŚBM, 13, 2, 6, 3.0 apa vā etasmāt teja indriyam paśavaḥ śrīḥ krāmanti yo'śvamedhena yajate //
ŚBM, 13, 2, 6, 9.0 apa vā etasmāt tejo brahmavarcasaṃ krāmati yo'śvamedhena yajate hotā ca brahmā ca brahmodyaṃ vadata āgneyo vai hotā bārhaspatyo brahmā brahma bṛhaspatis tejaścaivāsminbrahmavarcasaṃ ca samīcī dhatto yūpamabhito vadato yajamāno vai yūpo yajamānamevaitattejasā ca brahmavarcasena cobhayataḥ paridhattaḥ //
ŚBM, 13, 2, 9, 1.0 apa vā etasmāt śrī rāṣṭraṃ krāmati yo'śvamedhena yajate //
ŚBM, 13, 2, 9, 2.0 ūrdhvāmenāmucchrāpayeti śrīrvai rāṣṭramaśvamedhaḥ śriyamevāsmai rāṣṭramūrdhvamucchrayati //
ŚBM, 13, 2, 10, 2.0 sūcībhiḥ kalpayanti viśo vai sūcyo rāṣṭramaśvamedho viśaṃ caivāsminrāṣṭraṃ ca samīcī dadhati hiraṇyamayyo bhavanti tasyoktam brāhmaṇam //
ŚBM, 13, 2, 11, 1.0 prajāpatirakāmayata mahānbhūyāntsyāmiti sa etāvaśvamedhe mahimānau grahāvapaśyat tāvajuhot tato vai sa mahān bhūyānabhavat sa yaḥ kāmayeta mahānbhūyāntsyāmiti sa etāvaśvamedhe mahimānau grahau juhuyān mahānhaiva bhūyānbhavati //
ŚBM, 13, 2, 11, 1.0 prajāpatirakāmayata mahānbhūyāntsyāmiti sa etāvaśvamedhe mahimānau grahāvapaśyat tāvajuhot tato vai sa mahān bhūyānabhavat sa yaḥ kāmayeta mahānbhūyāntsyāmiti sa etāvaśvamedhe mahimānau grahau juhuyān mahānhaiva bhūyānbhavati //
ŚBM, 13, 2, 11, 2.0 vapāmabhito juhoti yajamāno vā aśvamedho rājā mahimā rājyenaivainam ubhayataḥ parigṛhṇāti purastātsvāhākṛtayo vā anye devā upariṣṭātsvāhākṛtayo 'nye tānevaitat prīṇāti svāhā devebhyo devebhyaḥ svāheti rājñā vapām pariyajati ye caivāsmiṃlloke devā ya u cāmuṣmiṃstānevaitatprīṇāti ta enamubhaye devāḥ prītāḥ svargaṃ lokam abhivahanti //
ŚBM, 13, 3, 1, 1.0 prajāpaterakṣyaśvayat tatparāpatat tato'śvaḥ samabhavad yad aśvayat tad aśvasyāśvatvaṃ taddevā aśvamedhenaiva pratyadadhur eṣa ha vai prajāpatiṃ sarvaṃ karoti yo'śvamedhena yajate sarva eva bhavati sarvasya vā eṣā prāyaścittiḥ sarvasya bheṣajaṃ sarvaṃ vā etena pāpmānaṃ devā atarannapi vā etena brahmahatyāmataraṃs tarati brahmahatyāṃ yo 'śvamedhena yajati //
ŚBM, 13, 3, 1, 1.0 prajāpaterakṣyaśvayat tatparāpatat tato'śvaḥ samabhavad yad aśvayat tad aśvasyāśvatvaṃ taddevā aśvamedhenaiva pratyadadhur eṣa ha vai prajāpatiṃ sarvaṃ karoti yo'śvamedhena yajate sarva eva bhavati sarvasya vā eṣā prāyaścittiḥ sarvasya bheṣajaṃ sarvaṃ vā etena pāpmānaṃ devā atarannapi vā etena brahmahatyāmataraṃs tarati brahmahatyāṃ yo 'śvamedhena yajati //
ŚBM, 13, 3, 1, 1.0 prajāpaterakṣyaśvayat tatparāpatat tato'śvaḥ samabhavad yad aśvayat tad aśvasyāśvatvaṃ taddevā aśvamedhenaiva pratyadadhur eṣa ha vai prajāpatiṃ sarvaṃ karoti yo'śvamedhena yajate sarva eva bhavati sarvasya vā eṣā prāyaścittiḥ sarvasya bheṣajaṃ sarvaṃ vā etena pāpmānaṃ devā atarannapi vā etena brahmahatyāmataraṃs tarati brahmahatyāṃ yo 'śvamedhena yajati //
ŚBM, 13, 3, 1, 4.0 catuṣṭoma stomo bhavati saraḍvā aśvasya sakthyāvṛhat tad devāścatuṣṭomenaiva stomena pratyadadhur yaccatuṣṭoma stomo bhavatyaśvasyaiva sarvatvāya sarvastomo'tirātra uttamamaharbhavati sarvaṃ vai sarvastomo'tirātraḥ sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 3, 3, 3.0 ekaviṃśam madhyamamaharbhavati asau vā āditya ekaviṃśaḥ so 'śvamedhaḥ svenaivainaṃ stomena svāyāṃ devatāyām pratiṣṭhāpayati //
ŚBM, 13, 3, 3, 6.0 saṃkṛtyachāvākasāma bhavati utsannayajña iva vā eṣa yadaśvamedhaḥ kiṃ vā hyetasya kriyate kiṃ vā na yat saṃkṛtyachāvākasāma bhavatyaśvasyaiva sarvatvāya sarvastomo'tirātra uttamamaharbhavati sarvaṃ vai sarvastomo'tirātraḥ sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 3, 3, 6.0 saṃkṛtyachāvākasāma bhavati utsannayajña iva vā eṣa yadaśvamedhaḥ kiṃ vā hyetasya kriyate kiṃ vā na yat saṃkṛtyachāvākasāma bhavatyaśvasyaiva sarvatvāya sarvastomo'tirātra uttamamaharbhavati sarvaṃ vai sarvastomo'tirātraḥ sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 3, 3, 10.0 śiro vā etadyajñasya yadekaviṃśaḥ yo vā aśvamedhe trīṇi śīrṣāṇi veda śiro ha rājñām bhavaty ekaviṃśo 'gnirbhavaty ekaviṃśa stoma ekaviṃśatiryūpā etāni vā aśvamedhe trīṇi śīrṣāṇi tāni ya evaṃ veda śiro ha rājñām bhavati yo vā aśvamedhe tisraḥ kakudo veda kakuddha rājñām bhavaty ekaviṃśo'gnirbhavaty ekaviṃśa stoma ekaviṃśatiryūpā etā aśvamedhe tisraḥ kakudas tā ya evaṃ veda kakuddha rājñām bhavati //
ŚBM, 13, 3, 3, 10.0 śiro vā etadyajñasya yadekaviṃśaḥ yo vā aśvamedhe trīṇi śīrṣāṇi veda śiro ha rājñām bhavaty ekaviṃśo 'gnirbhavaty ekaviṃśa stoma ekaviṃśatiryūpā etāni vā aśvamedhe trīṇi śīrṣāṇi tāni ya evaṃ veda śiro ha rājñām bhavati yo vā aśvamedhe tisraḥ kakudo veda kakuddha rājñām bhavaty ekaviṃśo'gnirbhavaty ekaviṃśa stoma ekaviṃśatiryūpā etā aśvamedhe tisraḥ kakudas tā ya evaṃ veda kakuddha rājñām bhavati //
ŚBM, 13, 3, 3, 10.0 śiro vā etadyajñasya yadekaviṃśaḥ yo vā aśvamedhe trīṇi śīrṣāṇi veda śiro ha rājñām bhavaty ekaviṃśo 'gnirbhavaty ekaviṃśa stoma ekaviṃśatiryūpā etāni vā aśvamedhe trīṇi śīrṣāṇi tāni ya evaṃ veda śiro ha rājñām bhavati yo vā aśvamedhe tisraḥ kakudo veda kakuddha rājñām bhavaty ekaviṃśo'gnirbhavaty ekaviṃśa stoma ekaviṃśatiryūpā etā aśvamedhe tisraḥ kakudas tā ya evaṃ veda kakuddha rājñām bhavati //
ŚBM, 13, 3, 3, 10.0 śiro vā etadyajñasya yadekaviṃśaḥ yo vā aśvamedhe trīṇi śīrṣāṇi veda śiro ha rājñām bhavaty ekaviṃśo 'gnirbhavaty ekaviṃśa stoma ekaviṃśatiryūpā etāni vā aśvamedhe trīṇi śīrṣāṇi tāni ya evaṃ veda śiro ha rājñām bhavati yo vā aśvamedhe tisraḥ kakudo veda kakuddha rājñām bhavaty ekaviṃśo'gnirbhavaty ekaviṃśa stoma ekaviṃśatiryūpā etā aśvamedhe tisraḥ kakudas tā ya evaṃ veda kakuddha rājñām bhavati //
ŚBM, 13, 3, 4, 3.0 gomṛgakaṇṭhena prathamāmāhutiṃ juhoti paśavo vai gomṛgā rudraḥ sviṣṭakṛt paśūneva rudrādantardadhāti tasmād yatraiṣāśvamedha āhutirhūyate na tatra rudraḥ paśūnabhimanyate //
ŚBM, 13, 3, 4, 5.0 ayasmayena caruṇā tṛtīyāmāhutiṃ juhoti āyasyo vai prajā rudraḥ sviṣṭakṛt prajā eva rudrād antardadhāti tasmādyatraiṣāśvamedha āhutirhūyate na tatra rudraḥ prajā abhimanyate //
ŚBM, 13, 3, 5, 4.0 etāṃ ha vai muṇḍibha audanyaḥ brahmahatyāyai prāyaścittiṃ vidāṃcakāra yad brahmahatyāyā āhutiṃ juhoti mṛtyumevāhutyā tarpayitvā paripāṇaṃ kṛtvā brahmaghne bheṣajaṃ karoti tasmād yasyaiṣāśvamedha āhutir hūyate'pi yo 'syāparīṣu prajāyām brāhmaiṇaṃ hanti tasmai bheṣajaṃ karoti //
ŚBM, 13, 4, 1, 1.0 prajāpatir akāmayata sarvānkāmānāpnuyāṃ sarvā vyaṣṭīr vyaśnuvīyeti sa etam aśvamedhaṃ trirātraṃ yajñakratum apaśyat tam āharat tenāyajata teneṣṭvā sarvān kāmān āpnot sarvā vyaṣṭīrvyāśnuta sarvān ha vai kāmānāpnoti sarvā vyaṣṭīr vyaśnute yo'śvamedhena yajate //
ŚBM, 13, 4, 1, 1.0 prajāpatir akāmayata sarvānkāmānāpnuyāṃ sarvā vyaṣṭīr vyaśnuvīyeti sa etam aśvamedhaṃ trirātraṃ yajñakratum apaśyat tam āharat tenāyajata teneṣṭvā sarvān kāmān āpnot sarvā vyaṣṭīrvyāśnuta sarvān ha vai kāmānāpnoti sarvā vyaṣṭīr vyaśnute yo'śvamedhena yajate //
ŚBM, 13, 4, 1, 2.0 tad āhuḥ kasminn ṛtāvabhyārambha iti grīṣme'bhyārabhetety u haika āhur grīṣmo vai kṣatriyasyartuḥ kṣatriyayajña u vā eṣa yad aśvamedha iti //
ŚBM, 13, 4, 1, 5.0 tebhyo 'dhvaryuś cātuṣprāśyam brahmaudanaṃ nirvapati tasyoktam brāhmaṇaṃ caturaḥ pātrāṃś caturo 'ñjalīṃś caturaḥ prasṛtān dvādaśavidhaṃ dvādaśa māsāḥ saṃvatsaraḥ sarvaṃ saṃvatsaraḥ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 4, 1, 6.0 tam ete catvāra ṛtvijaḥ prāśnanti teṣām uktam brāhmaṇaṃ tebhyaś catvāri sahasrāṇi dadāti sarvaṃ vai sahasraṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai catvāri ca suvarṇāni śatamānāni hiraṇyāni tasyo evoktam //
ŚBM, 13, 4, 1, 10.0 prātarāhutyāṃ hutāyāṃ adhvaryuḥ pūrṇāhutiṃ juhoti sarvaṃ vai pūrṇaṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai tasyāṃ vareṇa vācaṃ visṛjate varaṃ dadāmi brahmaṇa iti sarvaṃ vai varaḥ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 4, 1, 10.0 prātarāhutyāṃ hutāyāṃ adhvaryuḥ pūrṇāhutiṃ juhoti sarvaṃ vai pūrṇaṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai tasyāṃ vareṇa vācaṃ visṛjate varaṃ dadāmi brahmaṇa iti sarvaṃ vai varaḥ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 4, 1, 12.0 athāgneyīm iṣṭiṃ nirvapati pathaś ca kāmāya yajñamukhasya cāchambaṭkārāyātho agnimukhā u vai sarvā devatāḥ sarve kāmā aśvamedhe mukhataḥ sarvān devān prītvā sarvān kāmān āpnavānīti //
ŚBM, 13, 4, 1, 13.0 tasyai pañcadaśa sāmidhenyo bhavanti pañcadaśo vai vajro vīryaṃ vajro vajreṇaivaitad vīryeṇa yajamānaḥ purastāt pāpmānam apahate vārtraghnāvājyabhāgau pāpmā vai vṛtraḥ pāpmano 'pahatyā agnir mūrdhā divaḥ kakud bhuvo yajñasya rajasaśca netety upāṃśu haviṣo yājyānuvākye mūrdhanvaty anyā bhavati sadvatyanyaiṣa vai mūrdhā ya eṣa tapaty etasyaivāvaruddhyā atha yat sadvatī sadevāvarunddhe virājau saṃyājye sarvadevatyaṃ vā etacchando yad virāṭ sarve kāmā aśvamedhe sarvān devān prītvā sarvān kāmān āpnavānīti hiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktam brāhmaṇam //
ŚBM, 13, 4, 1, 15.0 tasyai saptadaśa sāmidhenyo bhavanti saptadaśo vai prajāpatiḥ prajāpatir aśvamedho 'śvamedhasyaivāptyai vṛdhanvantāv ājyabhāgau yajamānasyaiva vṛddhyai pūṣaṃs tava vrate vayam pathas pathaḥ paripatiṃ vacasyety upāṃśu haviṣo yājyānuvākye vratavatyanyā bhavati pathanvaty anyā vīryaṃ vai vrataṃ vīryasyāptyai vīryasyāvaruddhyā atha yat pathanvaty aśvāyaivaitat svastyayanaṃ karoty anuṣṭubhau saṃyājye vāg vā anuṣṭub vāg vai prajāpatiḥ prajāpatir aśvamedho 'śvamedhasyaivāptyai vāsaḥśataṃ dakṣiṇā rūpaṃ vā etat puruṣasya yad vāsas tasmād yam eva kaṃ ca suvāsasam āhuḥ ko nvayam iti rūpasamṛddho hi bhavati rūpeṇaivainaṃ samardhayati śatam bhavati śatāyur vai puruṣaḥ śatendriya āyur evendriyaṃ vīryam ātman dhatte //
ŚBM, 13, 4, 1, 15.0 tasyai saptadaśa sāmidhenyo bhavanti saptadaśo vai prajāpatiḥ prajāpatir aśvamedho 'śvamedhasyaivāptyai vṛdhanvantāv ājyabhāgau yajamānasyaiva vṛddhyai pūṣaṃs tava vrate vayam pathas pathaḥ paripatiṃ vacasyety upāṃśu haviṣo yājyānuvākye vratavatyanyā bhavati pathanvaty anyā vīryaṃ vai vrataṃ vīryasyāptyai vīryasyāvaruddhyā atha yat pathanvaty aśvāyaivaitat svastyayanaṃ karoty anuṣṭubhau saṃyājye vāg vā anuṣṭub vāg vai prajāpatiḥ prajāpatir aśvamedho 'śvamedhasyaivāptyai vāsaḥśataṃ dakṣiṇā rūpaṃ vā etat puruṣasya yad vāsas tasmād yam eva kaṃ ca suvāsasam āhuḥ ko nvayam iti rūpasamṛddho hi bhavati rūpeṇaivainaṃ samardhayati śatam bhavati śatāyur vai puruṣaḥ śatendriya āyur evendriyaṃ vīryam ātman dhatte //
ŚBM, 13, 4, 1, 15.0 tasyai saptadaśa sāmidhenyo bhavanti saptadaśo vai prajāpatiḥ prajāpatir aśvamedho 'śvamedhasyaivāptyai vṛdhanvantāv ājyabhāgau yajamānasyaiva vṛddhyai pūṣaṃs tava vrate vayam pathas pathaḥ paripatiṃ vacasyety upāṃśu haviṣo yājyānuvākye vratavatyanyā bhavati pathanvaty anyā vīryaṃ vai vrataṃ vīryasyāptyai vīryasyāvaruddhyā atha yat pathanvaty aśvāyaivaitat svastyayanaṃ karoty anuṣṭubhau saṃyājye vāg vā anuṣṭub vāg vai prajāpatiḥ prajāpatir aśvamedho 'śvamedhasyaivāptyai vāsaḥśataṃ dakṣiṇā rūpaṃ vā etat puruṣasya yad vāsas tasmād yam eva kaṃ ca suvāsasam āhuḥ ko nvayam iti rūpasamṛddho hi bhavati rūpeṇaivainaṃ samardhayati śatam bhavati śatāyur vai puruṣaḥ śatendriya āyur evendriyaṃ vīryam ātman dhatte //
ŚBM, 13, 4, 1, 15.0 tasyai saptadaśa sāmidhenyo bhavanti saptadaśo vai prajāpatiḥ prajāpatir aśvamedho 'śvamedhasyaivāptyai vṛdhanvantāv ājyabhāgau yajamānasyaiva vṛddhyai pūṣaṃs tava vrate vayam pathas pathaḥ paripatiṃ vacasyety upāṃśu haviṣo yājyānuvākye vratavatyanyā bhavati pathanvaty anyā vīryaṃ vai vrataṃ vīryasyāptyai vīryasyāvaruddhyā atha yat pathanvaty aśvāyaivaitat svastyayanaṃ karoty anuṣṭubhau saṃyājye vāg vā anuṣṭub vāg vai prajāpatiḥ prajāpatir aśvamedho 'śvamedhasyaivāptyai vāsaḥśataṃ dakṣiṇā rūpaṃ vā etat puruṣasya yad vāsas tasmād yam eva kaṃ ca suvāsasam āhuḥ ko nvayam iti rūpasamṛddho hi bhavati rūpeṇaivainaṃ samardhayati śatam bhavati śatāyur vai puruṣaḥ śatendriya āyur evendriyaṃ vīryam ātman dhatte //
ŚBM, 13, 4, 2, 2.0 tad yat sarvarūpo bhavati sarvaṃ vai rūpaṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyā atha yajjavasamṛddho vīryaṃ vai javo vīryasyāptyai vīryasyāvaruddhyā atha yat sahasrārhaḥ sarvaṃ vai sahasraṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyā atha yat pūrvya eṣa vā aparimitaṃ vīryam abhivardhate yat pūrvyo 'parimitasyaiva vīryasyāvaruddhyā atha yad dakṣiṇāyāṃ dhury apratidhura eṣa vā eṣa ya eṣa tapati na vā etaṃ kaścana pratipratir etasyaivāvaruddhyai //
ŚBM, 13, 4, 2, 2.0 tad yat sarvarūpo bhavati sarvaṃ vai rūpaṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyā atha yajjavasamṛddho vīryaṃ vai javo vīryasyāptyai vīryasyāvaruddhyā atha yat sahasrārhaḥ sarvaṃ vai sahasraṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyā atha yat pūrvya eṣa vā aparimitaṃ vīryam abhivardhate yat pūrvyo 'parimitasyaiva vīryasyāvaruddhyā atha yad dakṣiṇāyāṃ dhury apratidhura eṣa vā eṣa ya eṣa tapati na vā etaṃ kaścana pratipratir etasyaivāvaruddhyai //
ŚBM, 13, 4, 2, 17.0 sa āhāśāpālāḥ ye vā etasyodṛcaṃ gamiṣyanti rāṣṭraṃ te bhaviṣyanti rājāno bhaviṣyanty abhiṣecanīyā atha ya etasyodṛcaṃ na gamiṣyanty arāṣṭraṃ te bhaviṣyanty arājāno bhaviṣyanti rājanyā viśo 'nabhiṣecanīyās tasmān mā pramadata snātvāccaivainam udakān nirundhīdhvaṃ vaḍavābhyaśca te yad yad brāhmaṇajātam upanigaccheta tat tat pṛccheta brāhmaṇāḥ kiyad yūyam aśvamedhasya vittheti te ye na vidyur jinīyāta tānt sarvaṃ vā aśvamedhaḥ sarvasyaiṣa na veda yo brāhmaṇaḥ sann aśvamedhasya na veda so 'brāhmaṇo jyeya eva sa pānaṃ karavātha khādaṃ nivapāthātha yat kiṃ ca janapade kṛtānnaṃ sarvaṃ vas tat sutaṃ teṣāṃ rathakārakula eva vo vasatis taddhyaśvasyāyatanamiti //
ŚBM, 13, 4, 2, 17.0 sa āhāśāpālāḥ ye vā etasyodṛcaṃ gamiṣyanti rāṣṭraṃ te bhaviṣyanti rājāno bhaviṣyanty abhiṣecanīyā atha ya etasyodṛcaṃ na gamiṣyanty arāṣṭraṃ te bhaviṣyanty arājāno bhaviṣyanti rājanyā viśo 'nabhiṣecanīyās tasmān mā pramadata snātvāccaivainam udakān nirundhīdhvaṃ vaḍavābhyaśca te yad yad brāhmaṇajātam upanigaccheta tat tat pṛccheta brāhmaṇāḥ kiyad yūyam aśvamedhasya vittheti te ye na vidyur jinīyāta tānt sarvaṃ vā aśvamedhaḥ sarvasyaiṣa na veda yo brāhmaṇaḥ sann aśvamedhasya na veda so 'brāhmaṇo jyeya eva sa pānaṃ karavātha khādaṃ nivapāthātha yat kiṃ ca janapade kṛtānnaṃ sarvaṃ vas tat sutaṃ teṣāṃ rathakārakula eva vo vasatis taddhyaśvasyāyatanamiti //
ŚBM, 13, 4, 2, 17.0 sa āhāśāpālāḥ ye vā etasyodṛcaṃ gamiṣyanti rāṣṭraṃ te bhaviṣyanti rājāno bhaviṣyanty abhiṣecanīyā atha ya etasyodṛcaṃ na gamiṣyanty arāṣṭraṃ te bhaviṣyanty arājāno bhaviṣyanti rājanyā viśo 'nabhiṣecanīyās tasmān mā pramadata snātvāccaivainam udakān nirundhīdhvaṃ vaḍavābhyaśca te yad yad brāhmaṇajātam upanigaccheta tat tat pṛccheta brāhmaṇāḥ kiyad yūyam aśvamedhasya vittheti te ye na vidyur jinīyāta tānt sarvaṃ vā aśvamedhaḥ sarvasyaiṣa na veda yo brāhmaṇaḥ sann aśvamedhasya na veda so 'brāhmaṇo jyeya eva sa pānaṃ karavātha khādaṃ nivapāthātha yat kiṃ ca janapade kṛtānnaṃ sarvaṃ vas tat sutaṃ teṣāṃ rathakārakula eva vo vasatis taddhyaśvasyāyatanamiti //
ŚBM, 13, 4, 4, 11.0 atha yad ekaviṃśatir bhavanti ekaviṃśatyaratnaya ekaviṃśo vā eṣa tapati dvādaśa māsāḥ pañcartavas traya ime lokā asāvāditya ekaviṃśaḥ so 'śvamedha eṣa prajāpatir evam etam prajāpatiṃ yajñaṃ kṛtsnaṃ saṃskṛtya tasminn ekaviṃśatim agnīṣomīyān paśūn ālabhate teṣāṃ samānaṃ karmety etat pūrvedyuḥ karma //
ŚBM, 13, 5, 1, 4.0 saṃsthite'gniṣṭome parihṛtāsu vasatīvarīṣv adhvaryur annahomān juhoti teṣāmuktam brāhmaṇaṃ prāṇāya svāhāpānāya svāheti dvādaśabhir anuvākair dvādaśa māsāḥ saṃvatsaraḥ sarvaṃ saṃvatsaraḥ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 5, 1, 5.0 ekaviṃśam madhyamamaharbhavati asau vā āditya ekaviṃśaḥ so 'śvamedhaḥ svenaivainaṃ stomena svāyāṃ devatāyāṃ pratiṣṭhāpayati tasmādekaviṃśam //
ŚBM, 13, 5, 1, 9.0 athāto mādhyandinaṃ savanaṃ atichandāḥ pratipan marutvatīyasya trikadrukeṣu mahiṣo yavāśiram ity atiṣṭhā vā eṣā chandasāṃ yad atichandā atiṣṭhā aśvamedho yajñānām aśvamedhasyaivāptyai saiṣaiva triḥ śastā tricaḥ sampadyate teno taṃ kāmam āpnoti yas trica idaṃ vaso sutam andha ityanucara eṣa eva nitya ekāhātāna itthā hi soma in made 'vitāsi sunvato vṛktabarhiṣa iti paṅktīśca ṣaṭpadāśca śastvaikāhike nividaṃ dadhātīti marutvatīyam //
ŚBM, 13, 5, 1, 9.0 athāto mādhyandinaṃ savanaṃ atichandāḥ pratipan marutvatīyasya trikadrukeṣu mahiṣo yavāśiram ity atiṣṭhā vā eṣā chandasāṃ yad atichandā atiṣṭhā aśvamedho yajñānām aśvamedhasyaivāptyai saiṣaiva triḥ śastā tricaḥ sampadyate teno taṃ kāmam āpnoti yas trica idaṃ vaso sutam andha ityanucara eṣa eva nitya ekāhātāna itthā hi soma in made 'vitāsi sunvato vṛktabarhiṣa iti paṅktīśca ṣaṭpadāśca śastvaikāhike nividaṃ dadhātīti marutvatīyam //
ŚBM, 13, 5, 1, 10.0 athāto niṣkevalyam mahānāmnyaḥ pṛṣṭham bhavanti sānurūpāḥ sapragāthāḥ śaṃsati sarve vai kāmā mahānāmnīṣu sarve kāmā aśvamedhe sarveṣāṃ kāmānām āptyā indro madāya vāvṛdhe predam brahma vṛtratūryeṣv āvitheti paṅktīśca ṣaṭpadāśca śastvaikāhike nividaṃ dadhāti kᄆptam mādhyandinaṃ savanam //
ŚBM, 13, 5, 1, 14.0 athaitān ekaviṃśataye cāturmāsyadevatābhya ekaviṃśatim ekaviṃśatim paśūn ālabhata etāvanto vai sarve devā yāvatyaś cāturmāsyadevatāḥ sarve kāmā aśvamedhe sarvān devān prītvā sarvān kāmān āpnavānīti na tathā kuryāt //
ŚBM, 13, 5, 1, 15.0 saptadaśaiva paśūn madhyame yūpa ālabhet prajāpatiḥ saptadaśaḥ sarvaṃ saptadaśaḥ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai ṣoḍaśa ṣoḍaśetareṣu ṣoḍaśakalam vā idaṃ sarvaṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai trayodaśa trayodaśāraṇyān ākāśeṣv ālabhate trayodaśa māsāḥ saṃvatsaraḥ sarvaṃ saṃvatsaraḥ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 5, 1, 15.0 saptadaśaiva paśūn madhyame yūpa ālabhet prajāpatiḥ saptadaśaḥ sarvaṃ saptadaśaḥ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai ṣoḍaśa ṣoḍaśetareṣu ṣoḍaśakalam vā idaṃ sarvaṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai trayodaśa trayodaśāraṇyān ākāśeṣv ālabhate trayodaśa māsāḥ saṃvatsaraḥ sarvaṃ saṃvatsaraḥ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 5, 1, 15.0 saptadaśaiva paśūn madhyame yūpa ālabhet prajāpatiḥ saptadaśaḥ sarvaṃ saptadaśaḥ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai ṣoḍaśa ṣoḍaśetareṣu ṣoḍaśakalam vā idaṃ sarvaṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai trayodaśa trayodaśāraṇyān ākāśeṣv ālabhate trayodaśa māsāḥ saṃvatsaraḥ sarvaṃ saṃvatsaraḥ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 5, 2, 9.0 sarvāptir vā eṣā vācaḥ yad abhimethikāḥ sarve kāmā aśvamedhe sarvayā vācā sarvān kāmān āpnavāmety utthāpayanti mahiṣīṃ tatastā yathetam pratiparāyanty athetare surabhimatīm ṛcam antato 'nvāhur dadhikrāvṇo akāriṣamiti //
ŚBM, 13, 5, 2, 22.0 sarvāptir vā eṣā vācaḥ yad brahmodyaṃ sarve kāmā aśvamedhe sarvayā vācā sarvān kāmān āpnavāmeti //
ŚBM, 13, 5, 3, 9.0 tad u hovāca sātyayajñir itarathaiva kuryuḥ patha eva nāpodityamiti pūrvā tveva sthitir ukthyo yajñas tenāntarikṣalokam ṛdhnoti sarvastomo 'tirātra uttamamaharbhavati sarvam vai sarvastomo 'tirātraḥ sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 5, 3, 11.0 ekaviṃśatiḥ savanīyāḥ paśavaḥ sarva āgneyās teṣāṃ samānaṃ karmety u haika āhuś caturviṃśatim tvevaitān gavyān ālabhet dvādaśabhyo devatābhyo dvādaśa māsāḥ saṃvatsaraḥ sarvaṃ saṃvatsaraḥ sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 5, 4, 1.0 etena hendroto daivāpaḥ śaunakaḥ janamejayam pārikṣitaṃ yājayāṃcakāra teneṣṭvā sarvām pāpakṛtyāṃ sarvāṃ brahmahatyāmapajaghāna sarvāṃ ha vai pāpakṛtyāṃ sarvām brahmahatyāmapahanti yo'śvamedhena yajate //
ŚBM, 13, 5, 4, 3.0 ete eva pūrve ahanī jyotir atirātras tena bhīmasenam ete eva pūrve ahanī gaur atirātras tenograsenam ete eva pūrve ahanī āyur atirātras tena śrutasenam ity ete pārikṣitīyās tadetadgāthayābhigītaṃ pārikṣitā yajamānā aśvamedhaiḥ paro'varam ajahuḥ karma pāpakam puṇyāḥ puṇyena karmaṇeti //
ŚBM, 13, 5, 4, 6.0 ete eva pūrve ahanī mahāvratam atirātras tena ha marutta āvikṣita īja āyogavo rājā tasya ha tato marutaḥ pariveṣṭāro 'gniḥ kṣattā viśve devāḥ sabhāsado babhūvus tad etad gāthayābhigītaṃ marutaḥ pariveṣṭāro maruttasyāvasangṛhe āvikṣitasyāgniḥ kṣattā viśve devāḥ sabhāsada iti maruto ha vai tasya pariveṣṭāro'gniḥ kṣattā viśve devāḥ sabhāsado bhavanti yo 'śvamedhena yajate //
ŚBM, 13, 5, 4, 15.0 ekaviṃśastomena ṛṣabho yājñatura īje śviknānāṃ rājā tad etad gāthayābhigītaṃ yājñature yajamāne brahmāṇa ṛṣabhe janā aśvamedhe dhanam labdhvā vibhajante sma dakṣiṇā iti //
ŚBM, 13, 5, 4, 16.0 trayastriṃśastomena śoṇaḥ sātrāsāha īje pāñcālo rājā tad etad gāthayābhigītaṃ sātrāsāhe yajamāne 'śvamedhena taurvaśāḥ udīrate trayastriṃśāḥ ṣaṭ sahasrāṇi varmiṇāmiti //
ŚBM, 13, 7, 1, 7.2 tasminn aśvam medhyam ālabhate 'śvamedhasyaivāptyai //
Ṛgveda
ṚV, 5, 27, 4.1 yo ma iti pravocaty aśvamedhāya sūraye /
ṚV, 5, 27, 5.2 aśvamedhasya dānāḥ somā iva tryāśiraḥ //
ṚV, 5, 27, 6.1 indrāgnī śatadāvny aśvamedhe suvīryam /
Arthaśāstra
ArthaŚ, 4, 13, 16.1 aśvamedhāvabhṛthasnānena tulyo hastinā vadha iti pādaprakṣālanam //
Mahābhārata
MBh, 1, 1, 63.56 aśvamedhāmṛtarasas tvāśramasthānasaṃśrayaḥ /
MBh, 1, 2, 209.7 aśvamedhe mahāyajñe nakulākhyānam eva ca //
MBh, 1, 2, 233.48 janamejayasyāśvamedhaṃ draṣṭukāmasya dhīmataḥ /
MBh, 1, 2, 233.49 sampravṛtto 'śvamedhaśca yatra śakreṇa dharṣitaḥ /
MBh, 1, 55, 42.3 iṣṭvā kratūṃśca vividhān aśvamedhādikān bahūn /
MBh, 1, 56, 31.17 naraḥ phalam avāpnoti rājasūyāśvamedhayoḥ /
MBh, 1, 69, 22.1 aśvamedhasahasraṃ ca satyaṃ ca tulayā dhṛtam /
MBh, 1, 69, 22.2 aśvamedhasahasrāddhi satyam eva viśiṣyate //
MBh, 1, 88, 12.11 aśvamedhe mahāyajñe svayaṃbhuvihite purā /
MBh, 1, 89, 16.5 so 'śvamedhaśatair īje yamunām anu tīragaḥ /
MBh, 1, 89, 22.2 rājasūyāśvamedhādyaiḥ so 'yajad bahubhiḥ savaiḥ //
MBh, 1, 89, 55.4 aśvamedhasahasreṇa rājasūyaśatena ca /
MBh, 1, 89, 55.8 aśvamedhasahasrāṇi vājapeyaśatāni ca /
MBh, 1, 90, 10.3 yastrīn aśvamedhān ājahāra /
MBh, 1, 91, 2.1 so 'śvamedhasahasreṇa vājapeyaśatena ca /
MBh, 1, 106, 5.4 aśvamedhaśatair īje dhṛtarāṣṭro mahāmakhaiḥ //
MBh, 1, 112, 12.1 aśvamedhe mahāyajñe vyuṣitāśvaḥ pratāpavān /
MBh, 1, 114, 8.6 aśvamedhaḥ kratuśreṣṭho jyotiḥśreṣṭho divākaraḥ /
MBh, 1, 115, 28.33 aśvamedhaśatair iṣṭvā sa mahātmā mahāmakhaiḥ /
MBh, 1, 116, 30.72 aśvamedhāgnim āhṛtya yathānyāyaṃ samantataḥ /
MBh, 1, 144, 16.2 rājasūyāśvamedhādyaiḥ kratubhir bhūridakṣiṇaiḥ //
MBh, 1, 191, 10.2 kuru brāhmaṇasāt sarvām aśvamedhe mahākratau //
MBh, 2, 8, 24.2 iṣṭvāśvamedhair bahubhir mahadbhir bhūridakṣiṇaiḥ //
MBh, 2, 26, 8.1 so 'śvamedheśvaraṃ rājan rocamānaṃ sahānujam /
MBh, 2, 42, 9.1 aśvamedhe hayaṃ medhyam utsṛṣṭaṃ rakṣibhir vṛtam /
MBh, 3, 31, 16.1 aśvamedho rājasūyaḥ puṇḍarīko 'tha gosavaḥ /
MBh, 3, 43, 15.3 rājasūyāśvamedhānāṃ śatair api sudurlabham //
MBh, 3, 54, 36.1 īje cāpyaśvamedhena yayātir iva nāhuṣaḥ /
MBh, 3, 61, 13.1 aśvamedhādibhir vīra kratubhiḥ svāptadakṣiṇaiḥ /
MBh, 3, 61, 42.1 rājasūyāśvamedhānāṃ kratūnāṃ dakṣiṇāvatām /
MBh, 3, 80, 48.2 aśvamedhaṃ daśaguṇaṃ pravadanti manīṣiṇaḥ //
MBh, 3, 80, 60.2 aśvamedham avāpnoti viṣṇulokaṃ ca gacchati //
MBh, 3, 80, 80.2 prabhāsate yathā somo 'śvamedhaṃ ca vindati //
MBh, 3, 80, 87.2 aśvamedhaṃ daśaguṇaṃ pravadanti manīṣiṇaḥ //
MBh, 3, 80, 107.2 aśvamedhasahasreṇa śreyān saptārciṣaś caruḥ //
MBh, 3, 80, 108.2 abhigamya mahādevam aśvamedhaphalaṃ labhet //
MBh, 3, 80, 117.2 rājasūyāśvamedhābhyāṃ phalaṃ prāpnoti mānavaḥ //
MBh, 3, 80, 129.2 aśvamedham avāpnoti kulaṃ caiva samuddharet //
MBh, 3, 81, 6.2 rājasūyāśvamedhābhyāṃ phalaṃ prāpnoti mānavaḥ //
MBh, 3, 81, 9.2 aśvamedham avāpnoti viṣṇulokaṃ ca gacchati //
MBh, 3, 81, 21.3 kṛtakṛtyo bhaved rājann aśvamedhaṃ ca vindati //
MBh, 3, 81, 45.2 aśvamedham avāpnoti pitṛlokaṃ ca gacchati //
MBh, 3, 81, 85.3 śūlapāṇiṃ mahādevam aśvamedhaphalaṃ labhet //
MBh, 3, 81, 123.2 aśvamedhaphalaṃ cāpi svargalokaṃ ca gacchati //
MBh, 3, 81, 166.2 aśvamedhaśataṃ tena iṣṭaṃ bhavati śāśvatam //
MBh, 3, 81, 171.3 rājasūyāśvamedhābhyāṃ phalaṃ vindati śāśvatam //
MBh, 3, 82, 6.2 arcayitvā pitṝn devān aśvamedhaphalaṃ labhet //
MBh, 3, 82, 19.2 aśvamedham avāpnoti gāṇapatyaṃ ca vindati //
MBh, 3, 82, 26.2 aśvamedham avāpnoti svargalokaṃ ca gacchati //
MBh, 3, 82, 31.2 daśāśvamedhān āpnoti kulaṃ caiva samuddharet //
MBh, 3, 82, 34.2 snāto 'śvamedham āpnoti svargalokaṃ ca gacchati //
MBh, 3, 82, 38.2 aśvamedham avāpnoti svargalokaṃ ca gacchati //
MBh, 3, 82, 39.2 aśvamedhaphalaṃ labdhvā svargaloke mahīyate //
MBh, 3, 82, 40.2 aśvamedham avāpnoti svargalokaṃ ca gacchati //
MBh, 3, 82, 42.2 aśvamedham avāpnoti gaccheccauśanasīṃ gatim //
MBh, 3, 82, 50.2 aśvamedham avāpnoti gaccheccauśanasīṃ gatim //
MBh, 3, 82, 66.2 aśvamedham avāpnoti punāti ca kulaṃ naraḥ //
MBh, 3, 82, 71.2 aśvamedham avāpnoti gamanād eva bhārata //
MBh, 3, 82, 85.2 yajeta vāśvamedhena nīlaṃ vā vṛṣam utsṛjet //
MBh, 3, 82, 86.2 aśvamedham avāpnoti siddhiṃ ca mahatīṃ vrajet //
MBh, 3, 82, 88.3 rājasūyāśvamedhābhyāṃ phalaṃ prāpnoti mānavaḥ //
MBh, 3, 82, 101.2 aśvamedham avāpnoti kulaṃ caiva samuddharet //
MBh, 3, 82, 107.2 aśvamedham avāpnoti viṣṇulokaṃ ca gacchati //
MBh, 3, 82, 119.2 aśvamedham avāpnoti viṣṇulokaṃ ca gacchati //
MBh, 3, 82, 122.2 aśvamedham avāpnoti kulaṃ caiva samuddharet //
MBh, 3, 82, 124.2 aśvamedhasya yat puṇyaṃ tanmāsenādhigacchati //
MBh, 3, 82, 126.2 aśvamedham avāpnoti naro nāstyatra saṃśayaḥ //
MBh, 3, 82, 133.2 aśvamedham avāpnoti śakralokaṃ ca gacchati //
MBh, 3, 83, 3.2 aśvamedham avāpnoti kṛte paitāmahe vidhau //
MBh, 3, 83, 4.2 aśvamedhaṃ daśaguṇaṃ pravadanti manīṣiṇaḥ //
MBh, 3, 83, 16.2 aśvamedham avāpnoti svargalokaṃ ca gacchati //
MBh, 3, 83, 18.2 aśvamedham avāpnoti parāṃ siddhiṃ ca gacchati //
MBh, 3, 83, 25.2 daśāśvamedham āpnoti gāṇapatyaṃ ca vindati /
MBh, 3, 83, 33.2 trirātram uṣitaḥ snātvā aśvamedhaphalaṃ labhet //
MBh, 3, 83, 56.2 aśvamedham avāpnoti gatiṃ ca paramāṃ vrajet //
MBh, 3, 83, 76.2 puṇyaṃ sa phalam āpnoti rājasūyāśvamedhayoḥ //
MBh, 3, 83, 81.2 tatrābhiṣekaṃ yaḥ kuryāt so 'śvamedham avāpnuyāt //
MBh, 3, 83, 98.2 aśvamedhaśatasyāgryaṃ phalaṃ pretya sa bhokṣyate //
MBh, 3, 126, 6.1 aśvamedhasahasraṃ ca prāpya dharmabhṛtāṃ varaḥ /
MBh, 3, 183, 1.3 vainyo nāmeha rājarṣir aśvamedhāya dīkṣitaḥ /
MBh, 3, 209, 3.1 cāturmāsyeṣu yasyeṣṭyām aśvamedhe 'grajaḥ paśuḥ /
MBh, 3, 275, 69.2 daśāśvamedhān ājahre jārūthyān sa nirargalān //
MBh, 5, 13, 16.1 tatrāśvamedhaḥ sumahānmahendrasya mahātmanaḥ /
MBh, 5, 27, 15.2 aśvamedho rājasūyastatheṣṭaḥ pāpasyāntaṃ karmaṇo mā punar gāḥ //
MBh, 5, 29, 16.1 āmnāyeṣu nityasaṃyogam asya tathāśvamedhe rājasūye ca viddhi /
MBh, 7, 9, 61.1 daśāśvamedhān ājahre svannapānāptadakṣiṇān /
MBh, 7, 125, 15.2 nāśvamedhasahasreṇa pātum ātmānam utsahe //
MBh, 8, 62, 24.2 te prāpatann asinā gāṃ viśastā yathāśvamedhe paśavaḥ śamitrā //
MBh, 9, 48, 8.2 ayajad vājapeyena so 'śvamedhaśatena ca /
MBh, 9, 49, 35.1 aśvamedhaṃ kratuvaraṃ naramedhaṃ tathaiva ca /
MBh, 9, 53, 8.2 bhuktvāśrame 'śvamedhasya phalaṃ phalavatāṃ śubhā /
MBh, 12, 8, 35.1 yeṣāṃ rājāśvamedhena yajate dakṣiṇāvatā /
MBh, 12, 12, 26.1 rājasūyāśvamedheṣu sarvamedheṣu vā punaḥ /
MBh, 12, 25, 7.1 sarvamedhāśvamedhābhyāṃ yajasva kurunandana /
MBh, 12, 29, 42.1 aśvamedhasahasreṇa rājasūyaśatena ca /
MBh, 12, 29, 53.2 daśāśvamedhāñ jārūthyān ājahāra nirargalān //
MBh, 12, 29, 84.1 aśvamedhaśateneṣṭvā rājasūyaśatena ca /
MBh, 12, 29, 96.2 sarve 'śvamedhair ījānāste 'bhyayur dakṣiṇāyanam //
MBh, 12, 29, 102.1 etad dhanam aparyantam aśvamedhe mahāmakhe /
MBh, 12, 29, 124.2 yo 'śvamedhasahasreṇa tarpayāmāsa devatāḥ //
MBh, 12, 29, 135.2 brāhmaṇebhyo dadau rājā yo 'śvamedhe mahāmakhe //
MBh, 12, 34, 26.1 aśvamedho mahāyajñaḥ prāyaścittam udāhṛtam /
MBh, 12, 36, 6.1 kratunā cāśvamedhena pūyate nātra saṃśayaḥ /
MBh, 12, 49, 56.2 dakṣiṇām aśvamedhānte kaśyapāyādadat tataḥ //
MBh, 12, 63, 17.2 rājasūyāśvamedhādīnmakhān anyāṃstathaiva ca //
MBh, 12, 79, 30.1 yathāśvamedhāvabhṛthe snātāḥ pūtā bhavantyuta /
MBh, 12, 127, 10.1 aśvamedhaiśca yaṣṭavyaṃ bahubhiḥ svāptadakṣiṇaiḥ /
MBh, 12, 148, 26.2 yathāśvamedhāvabhṛthastathā tanmanur abravīt //
MBh, 12, 156, 26.1 aśvamedhasahasraṃ ca satyaṃ ca tulayā dhṛtam /
MBh, 12, 156, 26.2 aśvamedhasahasrāddhi satyam evātiricyate //
MBh, 12, 159, 48.2 aśvamedhena vāpīṣṭvā gomedhenāpi vā punaḥ /
MBh, 12, 273, 55.2 pitāmaham anujñāpya so 'śvamedham akalpayat //
MBh, 12, 308, 160.2 pṛthivī dakṣiṇā yasya so 'śvamedho na vidyate //
MBh, 12, 310, 9.1 aśvamedhasahasrasya vājapeyaśatasya ca /
MBh, 12, 323, 5.1 tasya yajño mahān āsīd aśvamedho mahātmanaḥ /
MBh, 12, 329, 39.4 tataḥ sa varadastān abravīd aśvamedhaṃ yajñaṃ vaiṣṇavaṃ śakro 'bhiyajatu /
MBh, 12, 329, 40.4 bṛhaspatiścāśvamedhaṃ mahākratuṃ śakrāyāharat /
MBh, 12, 334, 10.2 saṃkalpitāśvamedhastvaṃ śrutadharmaśca tattvataḥ //
MBh, 13, 6, 32.1 aśvamedhādibhir yajñaiḥ satkṛtaḥ kosalādhipaḥ /
MBh, 13, 17, 171.2 abhagnayogo varṣaṃ tu so 'śvamedhaphalaṃ labhet //
MBh, 13, 18, 56.2 abhagnayogo niyato 'bdam ekaṃ sa prāpnuyād aśvamedhe phalaṃ yat //
MBh, 13, 23, 14.2 aśvamedhasahasraṃ ca satyaṃ ca tulayā dhṛtam /
MBh, 13, 26, 11.3 aśvamedham avāpnoti vigāhya niyataḥ śuciḥ //
MBh, 13, 26, 33.2 aśvamedham avāpnoti tatra māsaṃ kṛtodakaḥ //
MBh, 13, 26, 53.2 aśvamedham avāpnoti trirātropoṣitaḥ śuciḥ //
MBh, 13, 60, 15.2 rājasūyāśvamedhābhyāṃ śreyastat kṣatriyān prati //
MBh, 13, 61, 18.2 yo yajed aśvamedhena dadyād vā sādhave mahīm //
MBh, 13, 72, 44.3 aśvamedhakratostulyaṃ phalaṃ bhavati śāśvatam //
MBh, 13, 74, 29.1 aśvamedhasahasraṃ ca satyaṃ ca tulayā dhṛtam /
MBh, 13, 74, 29.2 aśvamedhasahasrāddhi satyam eva viśiṣyate //
MBh, 13, 99, 17.2 mṛgapakṣimanuṣyāśca so 'śvamedhaphalaṃ labhet //
MBh, 13, 105, 41.3 ye cāśvamedhāvabhṛthāplutāṅgās teṣāṃ lokā dhṛtarāṣṭro na tatra //
MBh, 13, 106, 31.1 ekādaśāhair ayajaṃ sadakṣiṇair dvirdvādaśāhair aśvamedhaiśca deva /
MBh, 13, 109, 42.2 aśvamedhasya yajñasya phalaṃ prāpnoti mānavaḥ //
MBh, 13, 110, 37.1 aśvamedhasya yajñasya phalaṃ prāpnoti mānavaḥ /
MBh, 13, 110, 41.2 aśvamedhasahasrasya phalaṃ prāpnotyanuttamam //
MBh, 13, 116, 10.1 yo yajetāśvamedhena māsi māsi yatavrataḥ /
MBh, 13, 116, 16.1 māsi māsyaśvamedhena yo yajeta śataṃ samāḥ /
MBh, 13, 128, 52.3 aśvamedhajitāṃllokān prāpnoti tridivālaye //
MBh, 13, 140, 10.1 balistu yajate yajñam aśvamedhaṃ mahīṃ gataḥ /
MBh, 14, 3, 8.1 rājasūyāśvamedhau ca sarvamedhaṃ ca bhārata /
MBh, 14, 61, 18.2 aśvamedhaṃ prati tadā tataḥ so 'ntarhito 'bhavat //
MBh, 14, 62, 1.3 aśvamedhaṃ prati tadā kiṃ nṛpaḥ pracakāra ha //
MBh, 14, 70, 16.1 aśvamedho hi rājendra pāvanaḥ sarvapāpmanām /
MBh, 14, 70, 17.3 aśvamedhasya kauravya cakārāharaṇe matim //
MBh, 14, 72, 1.3 vidhivad dīkṣayāmāsur aśvamedhāya pārthivam //
MBh, 14, 75, 23.2 yudhiṣṭhirasyāśvamedho bhavadbhir anubhūyatām //
MBh, 14, 75, 25.2 tadāśvamedho bhavitā dharmarājasya dhīmataḥ //
MBh, 14, 82, 24.1 yudhiṣṭhirasyāśvamedhaḥ parāṃ caitrīṃ bhaviṣyati /
MBh, 14, 82, 26.2 aśvamedhe mahāyajñe dvijātipariveṣakaḥ //
MBh, 14, 83, 27.2 āgantavyaṃ parāṃ caitrīm aśvamedhe nṛpasya naḥ //
MBh, 14, 85, 23.2 āgantavyaṃ parāṃ caitrīm aśvamedhe nṛpasya naḥ //
MBh, 14, 90, 15.1 trīn aśvamedhān atra tvaṃ samprāpya bahudakṣiṇān /
MBh, 14, 90, 16.2 yad aśvamedhāvabhṛthaṃ prāpsyase kurunandana //
MBh, 14, 91, 11.1 aśvamedhe mahāyajñe pṛthivī dakṣiṇā smṛtā /
MBh, 14, 92, 2.3 aśvamedhe mahāyajñe nivṛtte yad abhūd vibho //
MBh, 14, 93, 78.2 na cāśvamedhair bahubhiḥ phalaṃ samam idaṃ tava //
MBh, 14, 94, 6.2 aśvamedhaṃ mahāyajñaṃ rājñastasya mahātmanaḥ //
MBh, 15, 12, 23.1 aśvamedhasahasreṇa yo yajet pṛthivīpatiḥ /
MBh, 15, 42, 10.1 aśvamedhe śrutiśceyam aśvasaṃjñapanaṃ prati /
MBh, 18, 3, 23.1 rājasūyajitāṃllokān aśvamedhābhivardhitān /
Manusmṛti
ManuS, 5, 53.1 varṣe varṣe 'śvamedhena yo yajeta śataṃ samāḥ /
ManuS, 11, 74.1 yajeta vāśvamedhena svarjitā gosavena vā /
ManuS, 11, 261.1 yathāśvamedhaḥ kraturāṭ sarvapāpāpanodanaḥ /
Rāmāyaṇa
Rām, Bā, 1, 74.1 aśvamedhaśatair iṣṭvā tathā bahusuvarṇakaiḥ /
Rām, Bā, 13, 2.2 aśvamedhe mahāyajñe rājño 'sya sumahātmanaḥ //
Rām, Bā, 13, 32.2 aśvamedhasya caikasya vaitaso bhāga iṣyate //
Rām, Bā, 13, 33.1 tryaho 'śvamedhaḥ saṃkhyātaḥ kalpasūtreṇa brāhmaṇaiḥ /
Rām, Bā, 13, 37.2 aśvamedhe mahāyajñe svayambhuvihite purā //
Rām, Ay, 94, 4.2 rājasūyāśvamedhānām āhartā dharmaniścayaḥ //
Rām, Ki, 5, 5.1 rājasūyāśvamedhaiś ca vahnir yenābhitarpitaḥ /
Rām, Yu, 116, 81.1 pauṇḍarīkāśvamedhābhyāṃ vājapeyena cāsakṛt /
Rām, Yu, 116, 82.2 śatāśvamedhān ājahre sadaśvān bhūridakṣiṇān //
Rām, Utt, 25, 8.1 agniṣṭomo 'śvamedhaśca yajño bahusuvarṇakaḥ /
Rām, Utt, 57, 18.2 aśvamedhaṃ mahāyajñaṃ taṃ vasiṣṭho 'bhyapālayat //
Rām, Utt, 75, 2.1 aśvamedho mahāyajñaḥ pāvanaḥ sarvapāpmanām /
Rām, Utt, 77, 8.2 taṃ puraskṛtya deveśam aśvamedhaṃ pracakrire //
Rām, Utt, 77, 9.1 tato 'śvamedhaḥ sumahān mahendrasya mahātmanaḥ /
Rām, Utt, 77, 19.1 īdṛśo hyaśvamedhasya prabhāvo raghunandana /
Rām, Utt, 81, 12.2 nāśvamedhāt paro yajñaḥ priyaścaiva mahātmanaḥ //
Rām, Utt, 81, 24.1 īdṛśo hyaśvamedhasya prabhāvaḥ puruṣarṣabhau /
Rām, Utt, 82, 2.2 dvijāṃśca sarvapravarān aśvamedhapuraskṛtān //
Rām, Utt, 82, 6.2 uvāca dharmasaṃyuktam aśvamedhāśritaṃ vacaḥ //
Rām, Utt, 82, 7.2 aśvamedhāśritaṃ śrutvā bhṛśaṃ prīto 'bhavat tadā //
Rām, Utt, 82, 10.2 aśvamedhaṃ mahābāhuḥ prāpnotu laghuvikramaḥ //
Rām, Utt, 82, 12.2 nimantrayasva tān sarvān aśvamedhāya lakṣmaṇa //
Agnipurāṇa
AgniPur, 10, 33.1 vāsudevaṃ svamātmānam aśvamedhair athāyajat /
AgniPur, 14, 27.1 aśvamedhe dadau dānaṃ brāhmaṇebhyo 'rimardanaḥ /
Harivaṃśa
HV, 10, 53.2 ājahārāśvamedhānāṃ śataṃ sa sumahāyaśāḥ /
HV, 22, 12.2 aśvamedhena rājānaṃ pāvanārthaṃ dvijottamaḥ /
Kūrmapurāṇa
KūPur, 1, 19, 30.1 ayajaccāśvamedhena śatrūn jitvā dvijottamāḥ /
KūPur, 1, 20, 55.2 yajñena yajñahantāramaśvamedhena śaṅkaram //
KūPur, 1, 23, 29.2 īje sa cāśvamedhena devakṣatraśca tatsutaḥ //
KūPur, 1, 35, 12.2 tulyaṃ phalam avāpnoti rājasūyāśvamedhayoḥ //
KūPur, 1, 35, 20.1 kṛtvābhiṣekaṃ tu naraḥ so 'śvamedhaphalaṃ labhet /
KūPur, 1, 35, 22.2 sarvapāpaviśuddhātmā so 'śvamedhaphalaṃ labhet //
KūPur, 1, 35, 24.1 aśvamedhaphalaṃ tatra smṛtamātrāt tu jāyate /
KūPur, 2, 18, 72.1 yathāśvamedhaḥ kraturāṭ sarvapāpāpanodanaḥ /
KūPur, 2, 30, 21.1 aśvamedhāvabhṛthake snātvā vā śudhyate dvijaḥ /
KūPur, 2, 32, 10.1 snātvāśvamedhāvabhṛthe pūtaḥ syādathavā dvijaḥ /
KūPur, 2, 32, 15.2 aśvamedhāvabhṛthake snātvā vā śudhyate naraḥ //
KūPur, 2, 34, 44.2 pūjayitvā tatra rudramaśvamedhaphalaṃ labhet //
KūPur, 2, 36, 24.2 daśānāmaśvamedhānāṃ tatrāpnoti phalaṃ naraḥ //
KūPur, 2, 38, 30.1 tatra snātvā naro rājannaśvamedhaphalaṃ labhet /
KūPur, 2, 38, 36.2 aśvamedhād daśaguṇaṃ puṇyamāpnoti mānavaḥ //
KūPur, 2, 39, 32.2 snānaṃ tatra prakurvīta aśvamedhaphalaṃ labhet //
KūPur, 2, 39, 100.2 pitṝṇāṃ tarpaṇaṃ kuryādaśvamedhaphalaṃ labhet //
KūPur, 2, 40, 25.2 aśvamedhād daśaguṇaṃ pravadanti manīṣiṇaḥ //
KūPur, 2, 40, 32.2 triguṇaṃ cāśvamedhasya phalaṃ prāpnoti mānavaḥ //
Liṅgapurāṇa
LiPur, 1, 21, 90.2 aśvamedhāyutaṃ kṛtvā yatphalaṃ tadavāpnuyāt //
LiPur, 1, 40, 42.1 yajante cāśvamedhena rājānaḥ śūdrayonayaḥ /
LiPur, 1, 65, 22.1 ikṣvākoraśvamedhena ilā kiṃpuruṣo 'bhavat /
LiPur, 1, 65, 46.2 aśvamedhasahasrasya phalaṃ prāpya tadājñayā //
LiPur, 1, 65, 47.2 kathaṃ caivāśvamedhaṃ vai karomīti vicintayan //
LiPur, 1, 65, 171.1 aśvamedhasahasrasya phalaṃ prāpya mahāyaśāḥ /
LiPur, 1, 65, 172.2 aśvamedhasahasrasya phalaṃ prāpnoti vai dvijāḥ //
LiPur, 1, 66, 1.3 aśvamedhasahasrasya phalaṃ prāpya prayatnataḥ //
LiPur, 1, 66, 76.2 aśvamedhena rājānaṃ pāvanārthaṃ dvijottamāḥ //
LiPur, 1, 68, 28.1 ājahārāśvamedhānāṃ śatamuttamadhārmikaḥ /
LiPur, 1, 68, 31.2 aśvamedhe tu dharmātmā ṛtvigbhyaḥ pṛthivīṃ dadau //
LiPur, 1, 69, 35.2 aśvamedhaṃ sa putrārthamājahāra narottamaḥ //
LiPur, 1, 77, 55.1 aśvamedhaphalaṃ prāpya rudralokaṃ sa gacchati /
LiPur, 1, 77, 66.1 pade pade 'śvamedhasya yajñasya phalamāpnuyāt /
LiPur, 1, 81, 6.2 sarvadānottamaṃ puṇyamaśvamedhāyutādhikam //
LiPur, 1, 83, 6.2 kṣīradhārāvrataṃ kuryāt so'śvamedhaphalaṃ labhet //
LiPur, 1, 83, 30.2 śvetaṃ gomithunaṃ dattvā so'śvamedhaphalaṃ labhet //
LiPur, 1, 91, 61.1 māse māse 'śvamedhena yo yajeta śataṃ samāḥ /
LiPur, 1, 98, 191.1 aśvamedhasahasreṇa phalaṃ bhavati tasya vai /
LiPur, 2, 1, 7.1 pratyekam aśvamedhasya yajñasya samam ucyate /
LiPur, 2, 3, 24.2 aśvamedhasahasraiśca vājapeyāyutena ca //
LiPur, 2, 5, 47.2 aśvamedhaśatairiṣṭvā vājapeyaśatena ca //
LiPur, 2, 22, 27.2 aśvamedhāyutaṃ kṛtvā yatphalaṃ parikīrtitam //
LiPur, 2, 24, 39.1 pradakṣiṇakramapādena aśvamedhaphalaṃ śatam /
LiPur, 2, 39, 1.3 aśvamedhātpunaḥ śreṣṭhaṃ vadāmi śṛṇu suvrata //
Matsyapurāṇa
MPur, 12, 10.1 ikṣvākoraśvamedhena yatphalaṃ syāttadāvayoḥ /
MPur, 12, 11.2 ikṣvākoścāśvamedhena celaḥ kimpuruṣo 'bhavat //
MPur, 13, 15.2 kṣatriyatve'śvamedhe ca rudrāttvaṃ nāśameṣyasi //
MPur, 18, 26.2 pretāyānnasamāyuktaṃ so 'śvamedhaphalaṃ labhet //
MPur, 22, 6.2 yajeta vāśvamedhena nīlaṃ vā vṛṣamutsṛjet //
MPur, 24, 10.1 aśvamedhaśataṃ sāgramakarodyaḥ svatejasā /
MPur, 28, 6.1 yo yajedaśvamedhena māsi māsi śataṃ samāḥ /
MPur, 44, 23.2 ājahārāśvamedhānāṃ śatamuttamadhārmikaḥ //
MPur, 44, 27.1 aśvamedhe dadau rājā brāhmaṇebhyastu dakṣiṇām /
MPur, 44, 64.2 aśvamedhaṃ ca putrārthamājahāra narottamaḥ //
MPur, 50, 63.2 dvir aśvamedhamāhṛtya mahāvājasaneyakaḥ //
MPur, 50, 66.1 athāśvamedhena tataḥ śatānīkasya vīryavān /
MPur, 53, 15.2 jyeṣṭhe māsi tilairyuktamaśvamedhaphalaṃ labhet //
MPur, 58, 54.1 aśvamedhasamaṃ prāhurvasantasamaye sthitam /
MPur, 93, 138.1 aśvamedhasahasrāṇi daśa cāṣṭau ca dharmavit /
MPur, 93, 160.1 aśvamedhaphalaṃ prāhurlakṣahomaṃ surottamāḥ /
MPur, 95, 33.2 so'śvamedhasahasrasya phalaṃ prāpnoti mānavaḥ //
MPur, 101, 24.2 vṛkṣaṃ hiraṇmayaṃ dadyātso'śvamedhaphalaṃ labhet /
MPur, 101, 35.2 tadvaddhemamṛgaṃ dadyātso'śvamedhaphalaṃ labhet /
MPur, 106, 21.2 tulyaṃ phalamavāpnoti rājasūyāśvamedhayoḥ //
MPur, 106, 29.1 kṛtvābhiṣekaṃ tu naraḥ so'śvamedhaphalaṃ labhet /
MPur, 106, 31.2 sarvapāpaviśuddhātmā so'śvamedhaphalaṃ labhet //
MPur, 106, 33.1 aśvamedhaphalaṃ tasminsnānamātreṇa bhārata /
MPur, 106, 47.1 kṛtābhiṣekastu naraḥ so'śvamedhaphalaṃ labhet /
MPur, 108, 4.2 aśvamedhaphalaṃ tasya gacchatastu pade pade //
MPur, 108, 7.1 aśvamedhaistu bahubhiḥ prāpyate suvratairiha /
MPur, 108, 9.2 praviṣṭamātre tadbhūmāvaśvamedhaḥ pade pade //
MPur, 124, 111.1 bhrūṇahatyāśvamedhādipāpapuṇyanibhaiḥ param /
MPur, 143, 6.2 tasyāśvamedhe vitate samājagmurmaharṣayaḥ //
MPur, 144, 43.1 yajante hyaśvamedhaistu rājānaḥ śūdrayonayaḥ /
Nāradasmṛti
NāSmṛ, 2, 1, 192.1 aśvamedhasahasraṃ ca satyaṃ ca tulayā dhṛtam /
NāSmṛ, 2, 1, 192.2 aśvamedhasahasrāddhi satyam eva viśiṣyate //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 1.2, 4.10 sarvāṃllokāñjayati mṛtyuṃ tarati pāpmānaṃ tarati brahmahatyāṃ tarati yo yo 'śvamedhena yajata iti /
SKBh zu SāṃKār, 2.2, 1.8 aśvamedhasya vacanād ūnāni paśubhis tribhiḥ //
Vaikhānasadharmasūtra
VaikhDhS, 3, 8.0 saṃnyāsino 'nāhitāgner dehaṃ mṛtaṃ putro 'nyo vā tṛṇair antarīkṛtya śuddhair brāhmaṇair yantreṇa vā saṃnidhāya samudragāmyāṃ nadyāṃ tīre vā saikate deśe sṛgālādibhir aspṛśyaṃ yathā tathāvaṭaṃ khanati gāyatryā snāpayitvā tathā tatrāsayitvā śāyayitvā vā dakṣiṇe haste vaiṣṇavair mantrais tridaṇḍaṃ saṃnyasya savye yad asya pāre rajasa iti śikyam appavitram udare sāvitryā bhikṣāpātraṃ guhyapradeśe bhūmir bhūmim iti kāṣāyaṃ mṛdgrahaṇīṃ kamaṇḍaluṃ ca saṃnyasya pidadhyāt tasmin sṛgālādibhiḥ spṛṣṭe tatkartā pāpīyān bhavati āhitāgner agnīn ātmany āropya saṃnyāsino mṛtaṃ dehaṃ gāyatryā snāpayitvā pūrvavad vāhayitvā śuddhe deśe nidhāya laukikāgnau tadagnim upāvarohety avaropya pavitraṃ ta iti ghṛtakṣīram āsye prakṣipya pūrvavat tridaṇḍādīn vinyasya brahmamedhena pitṛmedhena vāhitāgnimantrais tadagnibhir dahanamācarati tayor āśaucodakabalipiṇḍadānaikoddiṣṭādīn naiva kuryāt nārāyaṇabaliṃ karoti tadvahanaṃ khanitvā pidhānaṃ dahanaṃ nārāyaṇabaliṃ vā yaḥ kuryāt so 'śvamedhaphalaṃ samāpnuyāt //
Viṣṇupurāṇa
ViPur, 2, 8, 96.1 brahmahatyāśvamedhābhyāṃ pāpapuṇyakṛto vidhiḥ /
ViPur, 3, 16, 20.2 yajeta vāśvamedhena vidhivaddakṣiṇāvatā //
ViPur, 3, 18, 96.2 tathāśvamedhāvabhṛthasnānamāhātmyameva ca //
ViPur, 4, 1, 38.1 somadattaḥ kṛśāśvājjajñe yo daśāśvamedhān ājahāra //
ViPur, 6, 8, 28.1 yad aśvamedhāvabhṛthe snātaḥ prāpnoti vai phalam /
ViPur, 6, 8, 34.2 aśvamedhasya yajñasya prāpnoty avikalaṃ phalam //
Viṣṇusmṛti
ViSmṛ, 8, 36.1 aśvamedhasahasraṃ ca satyaṃ ca tulayā dhṛtam /
ViSmṛ, 8, 36.2 aśvamedhasahasrāddhi satyam eva viśiṣyate //
ViSmṛ, 35, 6.1 aśvamedhena śudhyeyur mahāpātakinas tvime /
ViSmṛ, 36, 8.2 aśvamedhena śudhyanti tīrthānusaraṇena vā //
ViSmṛ, 51, 76.1 varṣe varṣe 'śvamedhena yo yajeta śataṃ samāḥ /
ViSmṛ, 55, 7.1 yathāśvamedhaḥ kraturāṭ sarvapāpāpanodakaḥ /
ViSmṛ, 85, 71.2 yajeta vāśvamedhena nīlaṃ vā vṛṣam utsṛjet //
Yājñavalkyasmṛti
YāSmṛ, 3, 244.2 tathāśvamedhāvabhṛthasnānād vā śuddhim āpnuyāt //
YāSmṛ, 3, 334.2 aśvamedhaphalaṃ tasya tad bhavān anumanyatām //
Bhāgavatapurāṇa
BhāgPur, 1, 8, 6.1 yājayitvāśvamedhaistaṃ tribhiruttamakalpakaiḥ /
BhāgPur, 1, 12, 26.2 āhartaiṣo 'śvamedhānāṃ vṛddhānāṃ paryupāsakaḥ //
BhāgPur, 1, 12, 33.1 yakṣyamāṇo 'śvamedhena jñātidrohajihāsayā /
BhāgPur, 1, 16, 3.1 ājahārāśvamedhāṃstrīn gaṅgāyāṃ bhūridakṣiṇān /
BhāgPur, 3, 3, 18.1 ayājayad dharmasutam aśvamedhais tribhir vibhuḥ /
BhāgPur, 4, 13, 25.2 aṅgo 'śvamedhaṃ rājarṣirājahāra mahākratum /
BhāgPur, 4, 16, 24.1 eṣo 'śvamedhāñśatamājahāra sarasvatī prādurabhāvi yatra /
BhāgPur, 4, 19, 11.1 carameṇāśvamedhena yajamāne yajuṣpatim /
Bhāratamañjarī
BhāMañj, 1, 386.1 aśvamedhakṛtaścāsya sahasrānīkabhūpatiḥ /
BhāMañj, 13, 138.1 sahasreṇāśvamedhānāṃ rājasūyaśatena ca /
BhāMañj, 13, 631.1 aśvamedhena vidhivatpūtātmā so 'tha bhūpatiḥ /
BhāMañj, 13, 1684.1 amāṃsabhakṣaṇaṃ nṝṇāmaśvamedhaśataiḥ samam /
BhāMañj, 14, 9.1 aśvamedhena vidhinā yātastadyogyatāmasi /
BhāMañj, 14, 11.2 aśvamedhe nirāśaṃ taṃ vijñāya draviṇaṃ vinā //
BhāMañj, 14, 50.2 aśvamedhadhṛtodyogo dhṛtiṃ lebhe yudhiṣṭhiraḥ //
BhāMañj, 14, 90.1 aśvamedhe sameṣyāmi punaḥ kṛtveti saṃvidam /
Garuḍapurāṇa
GarPur, 1, 52, 5.2 aśvamedhāvabhṛthake snātvā vā mucyate dvijaḥ //
GarPur, 1, 83, 16.1 koṭīśvaraṃ cāśvamedhaṃ dṛṣṭvā syādṛṇanāśanam /
GarPur, 1, 83, 73.1 mahākauśyāṃ samāvāsādaśvamedhaphalaṃ labhet /
GarPur, 1, 83, 75.1 śrāddhī kumāradhārāyāmaśvamedhaphalaṃ labhet /
GarPur, 1, 84, 18.1 rājasūyāśvamedhābhyāṃ phalaṃ syād brahmatīrthake /
GarPur, 1, 84, 34.1 yajeta vāśvamedhena nīlaṃ vā vṛṣamutsṛjet /
GarPur, 1, 108, 11.2 aśvamedhena yaṣṭavyaṃ mahāpātakanāśanam //
GarPur, 1, 113, 39.2 satyaṃ hi vacanaṃ yasya so 'śvamedhādviśiṣyate //
GarPur, 1, 142, 16.1 dharmasaṃrakṣaṇaṃ cakre hyaśvamedhādikānkratūn /
GarPur, 1, 143, 48.2 daśāśvamedhānāhṛtya gayāśirasi pātanam //
GarPur, 1, 145, 37.2 viṣṇumīje 'śvamedhena vidhivaddakṣiṇāvatā //
Hitopadeśa
Hitop, 4, 64.2 sarvakāmasamṛddhasya aśvamedhasya yat phalam /
Hitop, 4, 140.3 aśvamedhasahasraṃ ca satyaṃ ca tulayā dhṛtam /
Hitop, 4, 140.4 aśvamedhasahasrāddhi satyam eva viśiṣyate //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 83.1 aśvamedhasahasrāṇāṃ yaḥ sahasraṃ samācaret /
KAM, 1, 85.2 aśvamedhasahasrasya phalam āpnoti mānavaḥ //
KAM, 1, 164.1 aśvamedhasahasrāṇi vājapeyāyutāni ca /
Mātṛkābhedatantra
MBhT, 10, 16.2 aśvamedhādikaṃ yajñaṃ kalau nāsti sureśvari //
MBhT, 10, 17.1 kevalaṃ balidānena cāśvamedhaphalaṃ bhavet /
MBhT, 11, 32.1 aśvamedhasahasreṇa vājapeyaśatena ca /
Rasaratnasamuccaya
RRS, 1, 23.1 śatāśvamedhena kṛtena puṇyaṃ gokoṭibhiḥ svarṇasahasradānāt /
RRS, 1, 30.2 tulādānāśvamedhānāṃ phalaṃ prāpnoti śāśvatam //
Rasendracintāmaṇi
RCint, 1, 27.2 tulādānāśvamedhānāṃ phalaṃ prāpnoti śāśvatam //
Skandapurāṇa
SkPur, 7, 29.3 rājasūyāśvamedhābhyāṃ phalaṃ yattadavāpsyati //
SkPur, 12, 25.2 yo 'bhiyāsyati puṇyārthī so 'śvamedhamavāpsyati /
SkPur, 21, 56.2 so 'śvamedhaphalaṃ prāpya rudraloke mahīyate //
SkPur, 22, 19.2 so 'śvamedhaphalaṃ prāpya rudraloke mahīyate //
SkPur, 25, 54.3 so 'śvamedhāvabhṛthavatsarvapāpaiḥ pramucyate //
Toḍalatantra
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 35.2 aśvamedhasahasrāṇi vājapeyaśatāni ca //
Ānandakanda
ĀK, 1, 2, 209.1 aśvamedhasahasreṇa yatpuṇyaṃ tacca darśanāt /
ĀK, 1, 13, 36.2 aśvamedhādiyajñānāṃ sarveṣāṃ phalamāpnuyāt //
ĀK, 1, 20, 161.1 lakṣaṃ ca vājapeyānāmaśvamedhasahasrakam /
Dhanurveda
DhanV, 1, 217.2 pade pade'śvamedhasya labhate phalamakṣayam //
Gokarṇapurāṇasāraḥ
GokPurS, 3, 30.1 daśāśvamedhāvabhṛthena sāmyaṃ vadanty āptāḥ koṭitīrthe dvijāgryāḥ /
GokPurS, 12, 88.2 aśvamedhādibhir yāgair bahubhir dakṣiṇāyutaiḥ //
GokPurS, 12, 95.1 bhuktvā putre rājyabhāraṃ samarpya kṛtvā yāgān aśvamedhādikāṃś ca /
Haribhaktivilāsa
HBhVil, 3, 65.2 tulāpuruṣadānānāṃ rājasūyāśvamedhayoḥ /
HBhVil, 4, 331.3 patre patre'śvamedhānāṃ daśānāṃ labhate phalam //
HBhVil, 5, 243.2 aśvamedhasahasrāṇi vājapeyaśatāni ca /
HBhVil, 5, 410.2 yaḥ kuryān mānavo bhaktyā puṣpe puṣpe'śvamedhabhāk //
Mugdhāvabodhinī
MuA zu RHT, 1, 5.2, 8.2 śatāśvamedhena kṛtena puṇyaṃ gokoṭidānena gajendrakoṭibhiḥ /
MuA zu RHT, 1, 19.2, 3.0 kutaḥ yajñādaśvamedhādeḥ na kevalaṃ yajñāt punardānāt dhanasyārpaṇāt pātreṣu punastapasaḥ kṛcchrātikṛcchracāndrāyapasaṃcāgnitapanādeḥ punarvedādhyayanāt vedānām ṛgyajuḥsāmātharvaṇāṃ adhyayanaṃ pāṭhākramastataḥ punardamāt vedāntānusāreṇa damastāvat bāhyendriyāṇāṃ tadvyatiriktaviṣayebhyo manasā nirvartanaṃ tadvyatiriktaṃ śravaṇādivyatiriktaṃ tataḥ punaḥ sadācārāt brāhmamuhūrtam ārabhya prātaḥsaṃgavamadhyāhnāparāhṇasāyāhnādiṣu śayanaparyantaṃ vedabodhito vidhiḥ sadācārastata iti samudāyaḥ śreyaskaro nātmasaṃvittikaraḥ punarātmasaṃvittiḥ brahmavedanaṃ yogavaśādeva syāt yogaḥ pūrvamuktaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 12, 72.1 yajeta vāśvamedhena rājā tu pṛthivīpatiḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 51.1 aśvamedha sahasreṇa vājapeyaśatena ca /
SkPur (Rkh), Revākhaṇḍa, 23, 12.2 aśvamedhasya mahato 'saṃśayaṃ phalamāpnuyāt //
SkPur (Rkh), Revākhaṇḍa, 29, 27.2 kṛtaṃ bhaktyā naraśreṣṭha aśvamedhādhikaṃ phalam //
SkPur (Rkh), Revākhaṇḍa, 32, 23.2 snātvābhyarcya pitṝn devān so 'śvamedhaphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 33, 43.1 tarpayanti pitṝn devāṃste 'śvamedhaphalairyutāḥ /
SkPur (Rkh), Revākhaṇḍa, 35, 27.1 ahorātroṣito bhūtvā aśvamedhaphalaṃ labhet /
SkPur (Rkh), Revākhaṇḍa, 36, 17.2 so 'śvamedhaphalaṃ rājaṃllabhate nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 38, 69.2 snātvā caiva mahādevam aśvamedhaphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 42, 70.1 aśvamedhasya yajñasya phalaṃ prāpnotyanuttamam /
SkPur (Rkh), Revākhaṇḍa, 98, 35.1 sarvatīrthaphalaṃ prāpya so 'śvamedhaphalaṃ labhet /
SkPur (Rkh), Revākhaṇḍa, 103, 32.2 snānamātreṇa vai yasyā aśvamedhaphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 103, 142.2 brahmahatyāśvamedhābhyāṃ na paraṃ pāpapuṇyayoḥ //
SkPur (Rkh), Revākhaṇḍa, 115, 9.2 hutahomo jitakrodhaḥ so 'śvamedhaphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 118, 40.2 so 'śvamedhasya yajñasya puṣkalaṃ phalam aśnute //
SkPur (Rkh), Revākhaṇḍa, 132, 11.1 eko 'pi kṛṣṇasya kṛtaḥ praṇāmo daśāśvamedhāvabhṛthena tulyaḥ /
SkPur (Rkh), Revākhaṇḍa, 133, 39.2 gandhadhūpanamaskāraiḥ so 'śvamedhaphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 140, 6.2 dadāti dānaṃ viprebhyaḥ so 'śvamedhaphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 146, 59.2 agniṣṭomāśvamedhābhyāṃ vājapeyasya yatphalam //
SkPur (Rkh), Revākhaṇḍa, 146, 105.2 so 'śvamedhasya yajñasya phalaṃ prāpnoti puṣkalam //
SkPur (Rkh), Revākhaṇḍa, 146, 112.2 yo dadyāt pitṛmātṛbhyaḥ so 'śvamedhaphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 152, 2.2 aśvamedhasya yajñasya phalaṃ prāpnoti mānavaḥ //
SkPur (Rkh), Revākhaṇḍa, 156, 22.1 gandhapuṣpādidhūpaiśca so 'śvamedhaphalaṃ labhet /
SkPur (Rkh), Revākhaṇḍa, 158, 5.2 aśvamedhasya yajñasya phalaṃ prāpnoty asaṃśayam //
SkPur (Rkh), Revākhaṇḍa, 168, 32.2 aṅkūreśvaranāmānaṃ so 'śvamedhaphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 172, 52.2 vājapeyāśvamedhābhyāṃ phalaṃ bhavati nānyathā //
SkPur (Rkh), Revākhaṇḍa, 176, 33.1 so 'śvamedhasya yajñasya vājapeyasya bhārata /
SkPur (Rkh), Revākhaṇḍa, 177, 18.2 aśvamedhasya yajñasya phalaṃ prāpnoti mānavaḥ /
SkPur (Rkh), Revākhaṇḍa, 179, 7.2 snātvārcayen mahādevaṃ so 'śvamedhaphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 180, 2.2 daśānāmaśvamedhānāṃ phalaṃ prāpnoti mānavaḥ //
SkPur (Rkh), Revākhaṇḍa, 180, 3.2 aśvamedho mahāyajño bahusambhāradakṣiṇaḥ /
SkPur (Rkh), Revākhaṇḍa, 180, 66.2 daśāśvamedhāvabhṛthaṃ labhate puṇyamuttamam //
SkPur (Rkh), Revākhaṇḍa, 180, 70.2 daśāśvamedhasadṛśaṃ bhavet tannātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 180, 71.1 sarveṣāmeva yajñānām aśvamedho viśiṣyate /
SkPur (Rkh), Revākhaṇḍa, 194, 76.3 daśāśvamedhāvabhṛthaiḥ snānamatrātiricyate //
SkPur (Rkh), Revākhaṇḍa, 209, 1.3 tatra tīrthe naraḥ snātvā hyaśvamedhaphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 209, 142.1 nimiṣe nimiṣe rājannaśvamedhaphalaṃ dhruvam /
SkPur (Rkh), Revākhaṇḍa, 209, 178.2 so 'śvamedhasya yajñasya labhate phalamuttamam //
SkPur (Rkh), Revākhaṇḍa, 214, 5.2 tasya darśanamātreṇa hyaśvamedhaphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 220, 17.2 so 'śvamedhasya yajñasya phalaṃ prāpnoti mānavaḥ //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 174.2 pārthāśvamedhāharakaḥ pārtharājyaprasādhakaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 184.1 koṭyaśvamedhāḍhyaharaḥ tīrthakoṭyadhikāhvayaḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 1, 1.3 sa etaṃ trirātraṃ yajñakratum apaśyad aśvamedham /
ŚāṅkhŚS, 16, 1, 1.6 tatho eva etad yajamāno yad aśvamedhena yajate sarvān kāmān āpnoti sarvā vyaṣṭīr vyaśnute //
ŚāṅkhŚS, 16, 8, 3.0 sarvam aśvamedhaḥ //
ŚāṅkhŚS, 16, 8, 14.0 sarvam aśvamedhaḥ //
ŚāṅkhŚS, 16, 8, 23.0 sarvam aśvamedhaḥ //
ŚāṅkhŚS, 16, 9, 7.1 pārikṣitā yajamānā aśvamedhaiḥ parovaram /
ŚāṅkhŚS, 16, 10, 1.1 prajāpatir aśvamedheneṣṭvā puruṣamedham apaśyat /
ŚāṅkhŚS, 16, 10, 1.2 tasya yad anāptam aśvamedhenāsīt tat sarvaṃ puruṣamedhenāpnot /
ŚāṅkhŚS, 16, 10, 1.3 tatho evaitad yajamāno yat puruṣamedhena yajate yad asyānāptam aśvamedhena bhavati tat sarvaṃ puruṣamedhenāpnoti //
ŚāṅkhŚS, 16, 18, 10.0 aśvamedha ṛtvijo raśanā dhārayanto 'śvaṃ hradayoḥ saṃsyandinoḥ snāpayanti //