Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Bhāradvājagṛhyasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Ṛgveda
Ṛgvedakhilāni
Mahābhārata

Aitareyabrāhmaṇa
AB, 5, 1, 3.0 yad vai samānodarkaṃ tat tṛtīyasyāhno rūpaṃ yad aśvavad yad antavad yat punarāvṛttaṃ yat punarninṛttaṃ yad ratavad yat paryastavad yat trivad yad antarūpaṃ yad uttame pade devatā nirucyate yad asau loko 'bhyudito yad vairūpaṃ yaj jāgataṃ yat kṛtam etāni vai tṛtīyasyāhno rūpāṇi //
AB, 5, 1, 11.0 tasmād etad aśvavad ājyam bhavati tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 12, 2.0 yad vai samānodarkaṃ tat ṣaṣṭhasyāhno rūpaṃ yaddhyeva tṛtīyam ahas tad etat punar yat ṣaṣṭhaṃ yad aśvavad yad antavad yat punarāvṛttaṃ yat punarninṛttaṃ yad ratavad yat paryastavad yat trivad yad antarūpaṃ yad uttame pade devatā nirucyate yad asau loko 'bhyuditaḥ //
AB, 5, 20, 3.0 yad aśvavad yad antavad yat punarāvṛttaṃ yat punarninṛttaṃ yad ratavad yat paryastavad yat trivad yad antarūpaṃ yad uttame pade devatā nirucyate yad asau loko 'bhyuditaḥ //
Atharvaveda (Paippalāda)
AVP, 1, 96, 3.2 gomad agne aśvavad bhūri puṣṭaṃ hiraṇyavad annavad dhehi mahyam //
Atharvaveda (Śaunaka)
AVŚ, 6, 68, 3.2 tena brahmāṇo vapatedam asya gomān aśvavān ayam astu prajāvān //
AVŚ, 18, 3, 61.2 iheme vīrā bahavo bhavantu gomad aśvavan mayy astu puṣṭam //
Bhāradvājagṛhyasūtra
BhārGS, 2, 3, 2.4 ihaiva dhruvā pratitiṣṭha śāle 'śvavatī gomatī sūnṛtāvatī /
BhārGS, 2, 4, 4.3 anamīvāḥ pradiśaḥ santu mahyaṃ gomad dhanavad aśvavad ūrjasvat suvīravad iti caitayā //
Kāṭhakagṛhyasūtra
KāṭhGS, 11, 2.4 ihaiva sthūṇe amṛtena rohāśvavato gomaty amṛtavatī sūnṛtāvatī /
Maitrāyaṇīsaṃhitā
MS, 2, 2, 6, 3.2 saṃ devyā pramatyā vīraśuṣmayā goagrayāśvavatyā rabhemahi //
Pañcaviṃśabrāhmaṇa
PB, 12, 4, 15.0 aśvavad bhavati prajātyai //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 8, 63.1 āpavasva hiraṇyavad aśvavat soma vīravat /
Āpastambaśrautasūtra
ĀpŚS, 6, 29, 1.3 gomad dhanavad aśvavat puruṣavaddhiraṇyavat suvīravat svāhety avasite juhoti //
Ṛgveda
ṚV, 8, 46, 5.1 dadhāno gomad aśvavat suvīryam ādityajūta edhate /
ṚV, 9, 105, 4.1 goman na indo aśvavat sutaḥ sudakṣa dhanva /
Ṛgvedakhilāni
ṚVKh, 1, 10, 3.1 yo vāṃ gomān aśvavān sūnṛtāvān puruścandra spārhāṇi spārhayiṣṇuḥ /
Mahābhārata
MBh, 13, 60, 13.2 aśvavanti ca yānāni veśmāni śayanāni ca //