Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Taittirīyabrāhmaṇa
Vārāhaśrautasūtra
Ṛgveda

Atharvaveda (Paippalāda)
AVP, 1, 59, 5.1 preto yantv agruvo nir ito yantv agruvaḥ /
AVP, 1, 59, 5.1 preto yantv agruvo nir ito yantv agruvaḥ /
Atharvaveda (Śaunaka)
AVŚ, 14, 2, 72.1 janiyanti nāv agravaḥ putriyanti sudānavaḥ /
AVŚ, 18, 2, 47.1 ye agravaḥ śaśamānāḥ pareyur hitvā dveṣāṃsy anapatyavantaḥ /
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 19.5 daśa svasāro agruvaḥ samīcīḥ /
Vārāhaśrautasūtra
VārŚS, 1, 4, 2, 16.2 daśa svasāro agruvaḥ samīcīḥ pumāṃsaṃ jātam abhisaṃrabhantām /
Ṛgveda
ṚV, 1, 140, 8.1 tam agruvaḥ keśinīḥ saṃ hi rebhira ūrdhvās tasthur mamruṣīḥ prāyave punaḥ /
ṚV, 1, 191, 14.1 triḥ sapta mayūryaḥ sapta svasāro agruvaḥ /
ṚV, 3, 29, 13.2 daśa svasāro agruvaḥ samīcīḥ pumāṃsaṃ jātam abhi saṃ rabhante //
ṚV, 4, 19, 7.1 prāgruvo nabhanvo na vakvā dhvasrā apinvad yuvatīr ṛtajñāḥ /
ṚV, 4, 19, 9.1 vamrībhiḥ putram agruvo adānaṃ niveśanāddhariva ā jabhartha /
ṚV, 5, 44, 7.1 vety agrur janivān vā ati spṛdhaḥ samaryatā manasā sūryaḥ kaviḥ /
ṚV, 7, 96, 4.1 janīyanto nv agravaḥ putrīyantaḥ sudānavaḥ /
ṚV, 9, 1, 8.1 tam īṃ hinvanty agruvo dhamanti bākuraṃ dṛtim /