Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Taittirīyasaṃhitā
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Āśvalāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Lalitavistara
Viṣṇupurāṇa
Bhāgavatapurāṇa
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Atharvaveda (Paippalāda)
AVP, 4, 8, 1.2 apāghaśaṃsaṃ nudatāṃ sahatām arātiṃ pratyak pratiharaṇenāghāyate aghaṃ prati harāmaḥ //
AVP, 4, 8, 13.2 apāghaśaṃsaṃ nudatāṃ sahatām arātiṃ pratyak pratiharaṇenāghāyate aghaṃ prati harāmaḥ //
AVP, 5, 22, 1.2 bhavārudrayoḥ sumatiṃ vṛṇīmahe 'nyatrāsmad aghaviṣā vy etu //
AVP, 5, 22, 2.2 tasmai rudrāya haviṣā vidhemānyatrāsmad aghaviṣā vy etu //
AVP, 5, 22, 3.2 tābhyāṃ rudrābhyāṃ haviṣā vidhemānyatrāsmad aghaviṣā vy etu //
AVP, 5, 22, 4.2 tābhyāṃ rudrābhyāṃ haviṣā vidhemānyatrāsmad aghaviṣā vy etu //
AVP, 5, 22, 5.2 tasmai rudrāya haviṣā vidhemānyatrāsmad aghaviṣā vy etu //
AVP, 5, 22, 6.2 vayāṃsi yasmāt pracaranti bhīṣā tasmai rudrāya haviṣā vidhemānyatrāsmad aghaviṣā vy etu //
AVP, 5, 22, 7.2 tasmai rudrāya haviṣā vidhemānyatrāsmad aghaviṣā vy etu //
AVP, 5, 22, 8.2 yā ugrau kṣipradhanvānau tābhyāṃ rudrābhyāṃ haviṣā vidhemānyatrāsmad aghaviṣā vy etu //
AVP, 5, 22, 9.2 rudra jalāṣabheṣaja vidvāṃsas ta enā haviṣā vidhemānyatrāsmad aghaviṣā vy etu //
Atharvaveda (Śaunaka)
AVŚ, 4, 21, 7.2 mā va stena īśata māghaśaṃsaḥ pari vo rudrasya hetir vṛṇaktu //
AVŚ, 5, 18, 3.1 āviṣṭitāghaviṣā pṛdākūr iva carmaṇā /
AVŚ, 6, 93, 2.2 namasyebhyo nama ebhyaḥ kṛṇomy anyatrāsmad aghaviṣā nayantu //
AVŚ, 6, 93, 3.1 trāyadhvaṃ no aghaviṣābhyo vadhād viśve devā maruto viśvavedasaḥ /
AVŚ, 7, 75, 1.2 mā va stena īśata māghaśaṃsaḥ pari vo rudrasya hetir vṛṇaktu //
AVŚ, 8, 3, 19.2 prati tye te ajarāsas tapiṣṭhā aghaśaṃsaṃ śośucato dahantu //
AVŚ, 8, 4, 2.1 indrāsomā sam aghaśaṃsam abhy aghaṃ tapur yayastu carur agnimāṁ iva /
AVŚ, 8, 4, 2.1 indrāsomā sam aghaśaṃsam abhy aghaṃ tapur yayastu carur agnimāṁ iva /
AVŚ, 8, 4, 4.1 indrāsomā vartayataṃ divo vadhaṃ saṃ pṛthivyā aghaśaṃsāya tarhaṇam /
AVŚ, 10, 4, 10.1 aghāśvasyedaṃ bheṣajam ubhayoḥ svajasya ca /
AVŚ, 12, 5, 12.0 saiṣā bhīmā brahmagavy aghaviṣā sākṣāt kṛtyā kūlbajam āvṛtā //
AVŚ, 12, 5, 26.0 aghaviṣā nipatantī tamo nipatitā //
AVŚ, 12, 5, 59.0 meniḥ śaravyā bhavāghād aghaviṣā bhava //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 4, 23.1 aprajastāṃ pautramṛtyuṃ pāpmānam uta vāgham /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 1, 13.0 athaiṣāṃ mātṝḥ prerayati devo vaḥ savitā prārpayatu śreṣṭhatamāya karmaṇe āpyāyadhvam aghniyā devabhāgam ūrjasvatīḥ payasvatīḥ prajāvatīr anamīvā mā va stena īśata māghaśaṃso rudrasya hetiḥ pari vo vṛṇaktu iti //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 1, 5.0 mā vaḥ stena īśata māghaśaṃso dhruvā asmin gopatau syāta bahvīḥ //
MS, 1, 3, 27, 1.2 hiraṇyajihvaḥ suvitāya navyase rakṣā mākir no aghaśaṃsa īśata //
MS, 1, 5, 1, 18.2 apāghaśaṃsaṃ nudatām //
MS, 3, 16, 3, 15.2 pūṣā naḥ pātu duritād ṛtāvṛdho rakṣā mākir no aghaśaṃsa īśata //
Mānavagṛhyasūtra
MānGS, 2, 16, 3.4 mā no agne vi sṛjo aghāyāviṣyave ripave ducchunāyai /
Taittirīyasaṃhitā
TS, 1, 1, 1, 5.0 mā va stena īśata māghaśaṃsaḥ //
Vaitānasūtra
VaitS, 6, 3, 2.1 abhi tvā vṛṣabhā suta uddhed abhi śrutām agham yuñjanti bradhnam aruṣaṃ carantam ity ājyastotriyāḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 1.4 devo vaḥ savitā prārpayatu śreṣṭhatamāya karmaṇa āpyāyadhvam aghnyā indrāya bhāgaṃ prajāvatīr anamīvā ayakṣmā mā va stena īśata māghaśaṃso dhruvā asmin gopatau syāta bahvīḥ /
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 1, 6.0 mā no agne 'vasṛjo aghāyety enam āśayenābhijuhoti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 4, 8, 2.3 manye 'haṃ māṃ tad vidvāṃsaṃ māhaṃ putryam aghaṃ rudam /
ŚāṅkhĀ, 4, 10, 1.3 tenāmṛtatvasyeśāne mā tvaṃ putryam aghaṃ nigā iti //
Ṛgveda
ṚV, 1, 42, 2.1 yo naḥ pūṣann agho vṛko duḥśeva ādideśati /
ṚV, 1, 116, 6.1 yam aśvinā dadathuḥ śvetam aśvam aghāśvāya śaśvad it svasti /
ṚV, 1, 128, 5.3 sa nas trāsate duritād abhihrutaḥ śaṃsād aghād abhihrutaḥ //
ṚV, 1, 129, 6.3 ava sraved aghaśaṃso 'vataram ava kṣudram iva sravet //
ṚV, 1, 189, 5.1 mā no agne 'va sṛjo aghāyāviṣyave ripave ducchunāyai /
ṚV, 2, 42, 3.2 mā na stena īśata māghaśaṃso bṛhad vadema vidathe suvīrāḥ //
ṚV, 6, 8, 5.2 pavyeva rājann aghaśaṃsam ajara nīcā ni vṛśca vaninaṃ na tejasā //
ṚV, 6, 28, 7.2 mā va stena īśata māghaśaṃsaḥ pari vo hetī rudrasya vṛjyāḥ //
ṚV, 6, 48, 16.2 aghā aryo arātayaḥ //
ṚV, 6, 59, 8.1 indrāgnī tapanti māghā aryo arātayaḥ /
ṚV, 6, 62, 8.2 tad ādityā vasavo rudriyāso rakṣoyuje tapur aghaṃ dadhāta //
ṚV, 6, 75, 10.2 pūṣā naḥ pātu duritād ṛtāvṛdho rakṣā mākir no aghaśaṃsa īśata //
ṚV, 7, 104, 2.1 indrāsomā sam aghaśaṃsam abhy aghaṃ tapur yayastu carur agnivāṁ iva /
ṚV, 7, 104, 2.1 indrāsomā sam aghaśaṃsam abhy aghaṃ tapur yayastu carur agnivāṁ iva /
ṚV, 7, 104, 4.1 indrāsomā vartayataṃ divo vadhaṃ sam pṛthivyā aghaśaṃsāya tarhaṇam /
ṚV, 8, 60, 8.1 mā no martāya ripave rakṣasvine māghaśaṃsāya rīradhaḥ /
ṚV, 8, 79, 4.2 yāvīr aghasya cid dveṣaḥ //
ṚV, 8, 83, 5.2 nem ādityā aghasya yat //
ṚV, 10, 87, 20.2 prati te te ajarāsas tapiṣṭhā aghaśaṃsaṃ śośucato dahantu //
ṚV, 10, 89, 14.1 karhi svit sā ta indra cetyāsad aghasya yad bhinado rakṣa eṣat /
ṚV, 10, 117, 6.2 nāryamaṇam puṣyati no sakhāyaṃ kevalāgho bhavati kevalādī //
Lalitavistara
LalVis, 5, 76.3 yā api tā lokāntarikā aghā aghasphuṭā andhakārāstamisrā yatremau candrasūryāvevaṃ maharddhikāvevaṃ mahānubhāvāvevaṃ maheśākhyau ābhayā ābhāṃ varṇena varṇaṃ tejasā tejo nābhitapato nābhivirocataḥ tatra ye sattvā upapannāste svakānapi bāhuprasāritānna paśyanti /
Viṣṇupurāṇa
ViPur, 2, 8, 56.2 dahatyaśeṣarakṣāṃsi mandehākhyānyaghāni vai //
Bhāgavatapurāṇa
BhāgPur, 1, 19, 14.1 tasyaiva me 'ghasya parāvareśo vyāsaktacittasya gṛheṣvabhīkṣṇam /
BhāgPur, 3, 18, 25.2 svāṃ deva māyām āsthāya tāvaj jahy agham acyuta //
BhāgPur, 3, 21, 52.2 visphūrjaccaṇḍakodaṇḍo rathena trāsayann aghān //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 88.2 jaya viracitanarakaṅkālamāla aghāsuradehakaṅkālakāla //
SkPur (Rkh), Revākhaṇḍa, 98, 11.2 āhūto 'smi kathaṃ deva hyaghāsuraniṣūdana //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 15, 7.0 nāghāhāni vardhayeyur iti ha smāha kauṣītakiḥ //