Occurrences

Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Hiraṇyakeśigṛhyasūtra
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni

Atharvaprāyaścittāni
AVPr, 2, 6, 7.1 atha yasyāsamāpte karmaṇi yūpe dhvāṅkṣo nipatet tatra juhuyāt ā pavasva hiraṇyavad aśvāvat soma vīravat /
Atharvaveda (Paippalāda)
AVP, 4, 31, 7.1 aśvāvatīr gomatīr na uṣāso vīravatīḥ sadam uchantu bhadrāḥ /
Atharvaveda (Śaunaka)
AVŚ, 3, 12, 2.1 ihaiva dhruvā prati tiṣṭha śāle 'śvāvatī gomatī sūnṛtāvatī /
AVŚ, 3, 16, 7.1 aśvāvatīr gomatīr na uṣāso vīravatīḥ sadam ucchantu bhadrāḥ /
AVŚ, 18, 2, 31.1 aśvāvatīṃ pra tara yā suśevarkṣākaṃ vā prataraṃ navīyaḥ /
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 27, 3.1 ihaiva dhruvā pratitiṣṭha śāle aśvāvatī gomatī sūnṛtāvatī ūrjasvatī payasā pinvamānocchrayasva mahate saubhagāya ityuttarām //
Kauśikasūtra
KauśS, 1, 5, 2.0 indrāgnī rocanā divaḥ pari vājeṣu bhūṣathaḥ tad vāṃ ceti pra vīryam śnathad vṛtram uta sanoti vājam indrā yo agnī sahurī saparyāt irajyantā vasavyasya bhūreḥ sahastamā sahasā vājayantā indrāgnī asmān rakṣatāṃ yau prajānāṃ prajāvatī sa prajayā suvīryaṃ viśvam āyur vyaśnavat gomaddhiraṇyavad vasu yad vām aśvāvad īmahe indrāgnī vanemahi svāhā iti //
KauśS, 11, 3, 10.1 śāntyudakenācamyābhyukṣyāśvāvatīm iti nadīṃ tārayate //
KauśS, 12, 1, 18.3 āpo 'mṛtaṃ sthāmṛtaṃ mā kṛṇuta dāsāsmākaṃ bahavo bhavanty aśvāvad goman mayy astu puṣṭam oṃ bhūr bhuvaḥ svar janad om iti //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 13, 8.1 aśvāvatīṃ somavatīm ūrjayantīm udojasam /
Pāraskaragṛhyasūtra
PārGS, 2, 17, 9.7 aśvāvatī gomatī sūnṛtāvatī bibharti yā prāṇabhṛto atandritā /
PārGS, 3, 4, 4.3 aśvāvatī gomatī sūnṛtāvatyucchrayasva mahate saubhagāya /
PārGS, 3, 4, 4.8 aśvāvadgomadūrjasvat parṇaṃ vanaspateriva /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 81.1 aśvāvatīṃ somāvatīm ūrjayantīm udojasam /
Āpastambaśrautasūtra
ĀpŚS, 16, 34, 4.10 aśvāvad bhūri puṣṭaṃ hiraṇyavad annam adhyehi mahyam /
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 15, 2.1 eṣo uṣāḥ prātaryujeti catasro 'śvinā yajvarīr iṣa āśvināv aśvāvatyā gomad ū ṣu nāsatyā iti tṛcā /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 3, 1.1 ihaiva sthūṇe pratitiṣṭha dhruvāśvāvatī gomatī sīlamāvatī /
Ṛgveda
ṚV, 1, 30, 17.1 āśvināv aśvāvatyeṣā yātaṃ śavīrayā /
ṚV, 1, 48, 2.1 aśvāvatīr gomatīr viśvasuvido bhūri cyavanta vastave /
ṚV, 1, 48, 12.2 sāsmāsu dhā gomad aśvāvad ukthyam uṣo vājaṃ suvīryam //
ṚV, 1, 53, 5.2 saṃ devyā pramatyā vīraśuṣmayā goagrayāśvāvatyā rabhemahi //
ṚV, 1, 83, 1.1 aśvāvati prathamo goṣu gacchati suprāvīr indra martyas tavotibhiḥ /
ṚV, 1, 83, 4.2 sarvam paṇeḥ sam avindanta bhojanam aśvāvantaṃ gomantam ā paśuṃ naraḥ //
ṚV, 1, 92, 14.1 uṣo adyeha gomaty aśvāvati vibhāvari /
ṚV, 1, 122, 8.2 jano yaḥ pajrebhyo vājinīvān aśvāvato rathino mahyaṃ sūriḥ //
ṚV, 1, 123, 12.1 aśvāvatīr gomatīr viśvavārā yatamānā raśmibhiḥ sūryasya /
ṚV, 2, 41, 7.1 gomad ū ṣu nāsatyāśvāvad yātam aśvinā /
ṚV, 4, 49, 4.2 aśvāvantaṃ sahasriṇam //
ṚV, 5, 57, 7.1 gomad aśvāvad rathavat suvīraṃ candravad rādho maruto dadā naḥ /
ṚV, 7, 27, 5.2 gomad aśvāvad rathavad vyanto yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 41, 7.1 aśvāvatīr gomatīr na uṣāso vīravatīḥ sadam ucchantu bhadrāḥ /
ṚV, 7, 72, 1.1 ā gomatā nāsatyā rathenāśvāvatā puruścandreṇa yātam /
ṚV, 7, 75, 8.1 nū no gomad vīravad dhehi ratnam uṣo aśvāvat purubhojo asme /
ṚV, 7, 77, 5.2 iṣaṃ ca no dadhatī viśvavāre gomad aśvāvad rathavac ca rādhaḥ //
ṚV, 7, 80, 3.1 aśvāvatīr gomatīr na uṣāso vīravatīḥ sadam ucchantu bhadrāḥ /
ṚV, 7, 94, 9.1 gomaddhiraṇyavad vasu yad vām aśvāvad īmahe /
ṚV, 7, 100, 2.2 parco yathā naḥ suvitasya bhūrer aśvāvataḥ puruścandrasya rāyaḥ //
ṚV, 8, 2, 24.1 yo vediṣṭho avyathiṣv aśvāvantaṃ jaritṛbhyaḥ /
ṚV, 8, 5, 10.2 voᄆham aśvāvatīr iṣaḥ //
ṚV, 8, 22, 17.1 ā no aśvāvad aśvinā vartir yāsiṣṭam madhupātamā narā /
ṚV, 8, 45, 11.1 śanaiś cid yanto adrivo 'śvāvantaḥ śatagvinaḥ /
ṚV, 8, 72, 6.1 uto nv asya yan mahad aśvāvad yojanam bṛhat /
ṚV, 8, 93, 3.1 sa na indraḥ śivaḥ sakhāśvāvad gomad yavamat /
ṚV, 9, 41, 4.2 aśvāvad vājavat sutaḥ //
ṚV, 9, 42, 6.1 goman naḥ soma vīravad aśvāvad vājavat sutaḥ /
ṚV, 9, 63, 18.1 ā pavasva hiraṇyavad aśvāvat soma vīravat /
ṚV, 9, 69, 8.1 ā naḥ pavasva vasumaddhiraṇyavad aśvāvad gomad yavamat suvīryam /
ṚV, 10, 40, 5.2 bhūtam me ahna uta bhūtam aktave 'śvāvate rathine śaktam arvate //
ṚV, 10, 47, 5.1 aśvāvantaṃ rathinaṃ vīravantaṃ sahasriṇaṃ śatinaṃ vājam indra /
ṚV, 10, 97, 7.1 aśvāvatīṃ somāvatīm ūrjayantīm udojasam /
Ṛgvedakhilāni
ṚVKh, 1, 12, 1.1 āśvinā vahataṃ pīvarīḥ svadhāśvāvatīr dāsapatnīr irāvatīḥ /