Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Rājanighaṇṭu
Āyurvedadīpikā

Aitareyabrāhmaṇa
AB, 3, 47, 1.0 chandāṃsi vai devebhyo havyam ūḍhvā śrāntāni jaghanārdhe yajñasya tiṣṭhanti yathāśvo vāśvataro vohivāṃs tiṣṭhed evaṃ tebhya etam maitrāvaruṇam paśupuroᄆāśam anu devikāhavīṃṣi nirvapet //
Atharvaveda (Śaunaka)
AVŚ, 4, 4, 8.1 aśvasyāśvatarasyājasya petvasya ca /
Gopathabrāhmaṇa
GB, 1, 3, 1, 13.0 tad yathā gaur vāśvo vāśvataro vaikapād dvipāt tripād iti syāt kim abhivahet kim abhyaśnuyād iti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 4, 4.2 yad bha iti nigacchati tasmāt sa pāpīyāñchreyasīṣu carati tasmād asya pāpīyasaḥ śreyo jāyate 'śvataro vāśvatarī vā //
Jaiminīyabrāhmaṇa
JB, 1, 38, 17.0 tasmāt teṣāṃ duhe dhenur vahaty anaḍvān ādhānapratihito 'śvo 'śvatara upatiṣṭhaty adhikakṣyo hastī vahati //
JB, 1, 59, 5.0 tad yathā vā ado dhāvayato 'śvataro gadāyate yukto vā balīvarda upaviśati tena daṇḍaprajitena tottraprajitena yam adhvānaṃ kāmayate taṃ samaśnuta evam evaitayā daṇḍaprajitayā tottraprajitayā yaṃ svargaṃ lokaṃ kāmayate taṃ samaśnute //
JB, 1, 67, 10.0 tāsāṃ parigṛhītānām aśvataro 'tyaplavata //
JB, 1, 67, 16.1 tasmād aśvataro barhiṣi na deyo 'ti hy aplavatāpa hy akrāmat /
JB, 1, 67, 18.0 atirikto vai ṣoḍaśī stotrāṇām atirikto 'śvataraḥ paśūnām //
JB, 1, 274, 7.0 yatra vai bahuvarṣī parjanyo bhavati kalyāṇo vai tatra balīvardo 'śvataro hastī niṣkaḥ puruṣaḥ //
JB, 1, 333, 10.0 yathā jaratkośo vā syād aśvataro vā vicchidvahāḥ //
Kauśikasūtra
KauśS, 13, 15, 2.7 apācyau te totudyete todenāśvatarāv iva /
KauśS, 13, 23, 1.1 atha yatraitad gaur vāśvo vāśvataro vā puruṣo vākāśaphenam avagandhayati tatra juhuyāt //
Kāṭhakasaṃhitā
KS, 7, 7, 44.0 tā atropadheyā gauś cāśvaś cāviś cājā cāśvataraś ca gardabhaś ca puruṣaḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 5, 10, 4.0 gauś cāśvaś cāśvataraś ca gardabho 'jā cāviś ca puruṣaḥ //
Pañcaviṃśabrāhmaṇa
PB, 1, 8, 16.0 varuṇas tvā nayatu devi dakṣiṇe savitre 'śvataraṃ vāśvatarīṃ vā tayāmṛtatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre //
PB, 2, 16, 3.0 ya eva stomā yajñaṃ vahanti tān uttame stotre saṃtarpayati yathānaḍuho vāśvān vāśvatarān voḍhuṣaḥ saṃtarpayed evam etad uttame stotre stomān saṃtarpayati tṛpyati prajayā paśubhir ya etayā stute //
Vasiṣṭhadharmasūtra
VasDhS, 2, 35.1 lāṅgalaṃ pavīravad vīravat sumanuṣyavad anaḍudvat suśevaṃ kalyāṇanāsikaṃ kalyāṇī hy asya nāsikā nāsikayodvapati dūre 'pavidhyati somapitsaru somo hy asya prāpnoti tatsaru tad udvapati gāṃ cāviṃ cājān aśvān aśvatarakharoṣṭrāṃśca prapharvyaṃ ca pīvarīṃ darśanīyāṃ kalyāṇīṃ ca prathamayuvatīm //
Vārāhaśrautasūtra
VārŚS, 3, 2, 3, 40.4 tasyāśvataravatsaṃ vāyave niyutvate dvitīye /
Arthaśāstra
ArthaŚ, 2, 6, 7.1 gomahiṣam ajāvikaṃ kharoṣṭram aśvāśvataraṃ ca vrajaḥ //
Carakasaṃhitā
Ca, Sū., 27, 35.1 gokharāśvataroṣṭrāśvadvīpisiṃharkṣavānarāḥ /
Mahābhārata
MBh, 1, 31, 10.1 kambalāśvatarau cāpi nāgaḥ kālīyakastathā /
MBh, 2, 9, 9.1 kambalāśvatarau nāgau dhṛtarāṣṭrabalāhakau /
MBh, 3, 83, 72.1 prayāgaṃ sapratiṣṭhānaṃ kambalāśvatarau tathā /
MBh, 4, 17, 13.2 aśvāśvatarasaṃghāṃśca na jātu kṣayam āvahet //
MBh, 5, 101, 9.2 kālīyo nahuṣaścaiva kambalāśvatarāvubhau //
MBh, 6, 5, 14.1 gaur ajo manujo meṣo vājyaśvataragardabhāḥ /
MBh, 8, 30, 23.2 kharoṣṭrāśvataraiś caiva mattā yāsyāmahe sukham //
MBh, 12, 15, 41.1 na coṣṭrā na balīvardā nāśvāśvataragardabhāḥ /
MBh, 12, 92, 10.1 hastino 'śvāśca gāvaścāpyuṣṭrāśvataragardabhāḥ /
MBh, 13, 119, 13.1 uṣṭrāśvatarayuktāni yānāni ca vahanti mām /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 48.1 gokharāśvataroṣṭrāśvadvīpisiṃharkṣavānarāḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 130.1 tanayaḥ kambalasyāham ayam aśvatarasya tu /
Harivaṃśa
HV, 3, 87.2 airāvato mahāpadmaḥ kambalāśvatarāv ubhau //
Kūrmapurāṇa
KūPur, 1, 7, 53.2 uṣṭrānaśvatarāṃścaiva nyaṅkūn anyāṃśca jātayaḥ /
KūPur, 1, 11, 201.2 gāndharvī gāruḍī cāndrī kambalāśvatarapriyā //
KūPur, 1, 35, 18.1 kambalāśvatarau nāgau yamunādakṣiṇe taṭe /
KūPur, 1, 40, 11.2 kambalāśvataraścaiva vahantyenaṃ yathākramam //
Liṅgapurāṇa
LiPur, 1, 55, 29.2 kambalo 'śvataraścaiva tumbururnāradas tathā //
LiPur, 1, 55, 40.2 nāgāścāśvatarāntāstu vāsukipramukhāḥ śubhāḥ //
LiPur, 1, 55, 63.2 kādraveyau tathā nāgau kambalāśvatarāvubhau //
LiPur, 1, 63, 35.2 dhanañjayamahānīlapadmāśvataratakṣakāḥ //
LiPur, 1, 70, 239.2 uṣṭrānaśvatarāṃścaiva tathānyāścaiva jātayaḥ //
LiPur, 1, 70, 241.1 gaurajaḥ pūruṣo meṣo hyaśvo'śvataragardabhau /
Matsyapurāṇa
MPur, 6, 39.2 dhanaṃjayamahānīlapadmāśvataratakṣakāḥ //
MPur, 104, 5.2 kambalāśvatarau nāgau nāgaśca bahumūlakaḥ /
MPur, 106, 27.1 kambalāśvatarau nāgau vipule yamunātaṭe /
MPur, 110, 8.1 prayāgaṃ samadhiṣṭhānaṃ kambalāśvatarāvubhau /
MPur, 126, 22.1 kādraveyau tathā nāgau kambalāśvatarāvubhau /
MPur, 133, 20.1 kambalāśvatarābhyāṃ ca nāgābhyāṃ samaveṣṭitam /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 14, 2.0 taduta yasya sāṃnidhyād ayaṃ brāhmaṇaḥ paridṛṣṭārtho'pi bhūtvā duṣṭāśvatararathasthānīyair dehendriyādibhir apanīyate apahriyate tad amāhātmyam //
Suśrutasaṃhitā
Su, Sū., 46, 85.1 aśvāśvataragokharoṣṭrabastorabhramedaḥpucchakaprabhṛtayo grāmyāḥ //
Su, Cik., 11, 11.1 mahādhanam ahitāhāram auṣadhadveṣiṇam īśvaraṃ vā pāṭhābhayācitrakapragāḍham analpamākṣikam anyatamam āsavaṃ pāyayet aṅgāraśūlyopadaṃśaṃ vā mādhvīkamabhīkṣṇaṃ kṣaudrakapitthamaricānuviddhāni cāsmai pānabhojanānyupaharet uṣṭrāśvatarakharapurīṣacūrṇāni cāsmai dadyādaśaneṣu hiṅgusaindhavayuktair yūṣaiḥ sārṣapaiś ca rāgair bhojayet aviruddhāni cāsmai pānabhojanānyupaharedrasagandhavanti ca pravṛddhamehāstu vyāyāmaniyuddhakrīḍāgajaturagarathapadāticaryāparikramaṇānyastropāstre vā severan //
Su, Utt., 41, 37.2 kharoṣṭranāgāśvatarāśvajāni deyāni māṃsāni sukalpitāni //
Su, Utt., 60, 41.2 kharāśvāśvatarolūkakarabhaśvaśṛgālajam //
Viṣṇupurāṇa
ViPur, 1, 5, 49.2 uṣṭrān aśvatarāṃścaiva nyaṅkūn anyāś ca jātayaḥ //
ViPur, 1, 5, 51.1 gaur ajaḥ puruṣo meṣā aśvāśvataragardabhāḥ /
ViPur, 1, 21, 21.2 śaṅkhaśveto mahāpadmaḥ kambalāśvatarāvubhau //
ViPur, 2, 10, 18.1 viṣṇur aśvataro rambhā sūryavarcāśca satyajit /
ViPur, 6, 8, 45.2 vāsukiḥ prāha vatsāya vatsaś cāśvatarāya vai //
Bhāgavatapurāṇa
BhāgPur, 3, 10, 22.1 kharo 'śvo 'śvataro gauraḥ śarabhaś camarī tathā /
Bhāratamañjarī
BhāMañj, 1, 730.1 tatra tūrṇataraṃ gatvā tvamaśvataravāhanaḥ /
Garuḍapurāṇa
GarPur, 1, 4, 32.2 gaurajaḥ puruṣo medhyo hyaśvāśvataragardabhāḥ //
GarPur, 1, 6, 61.1 śaṅkhaḥ śveto mahāpadmaḥ kambalāśvatarau tathā /
GarPur, 1, 58, 19.1 viṣṇuraśvataro rambhā sūryavarcāśca satyajit /
Rājanighaṇṭu
RājNigh, Siṃhādivarga, 66.0 tadbāndhavāstu kumudakambalāśvatarādayaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 37.1, 2.0 kharaḥ gardabhaḥ aśvataraḥ vegasaraḥ sa cāśvāyāṃ kharājjātaḥ dvīpī citravyāghraḥ ṛkṣaḥ bhallūkaḥ //