Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Chāndogyopaniṣad
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Mahābhārata
Rāmāyaṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Hitopadeśa

Aitareyabrāhmaṇa
AB, 4, 9, 1.0 aśvatarīrathenāgnir ājim adhāvat tāsām prājamāno yonim akūᄆayat tasmāt tā na vijāyante //
AB, 6, 27, 2.0 devaśilpāny eteṣām vai śilpānām anukṛtīha śilpam adhigamyate hastī kaṃso vāso hiraṇyam aśvatarīrathaḥ śilpam //
AB, 7, 18, 15.0 sahasram ākhyātre dadyācchatam pratigaritra ete caivāsane śvetaś cāśvatarīratho hotuḥ //
Atharvaveda (Śaunaka)
AVŚ, 8, 8, 22.1 diśaś catasro 'śvataryo devarathasya puroḍāśāḥ śaphā antarikṣam uddhiḥ /
Baudhāyanaśrautasūtra
BaudhŚS, 2, 5, 63.0 aśvataryāṃ me 'prajastā //
Chāndogyopaniṣad
ChU, 4, 2, 1.1 tad u ha jānaśrutiḥ pautrāyaṇaḥ ṣaṭ śatāni gavāṃ niṣkam aśvatarīrathaṃ tad ādāya praticakrame /
ChU, 4, 2, 2.1 raikvemāni ṣaṭ śatāni gavām ayaṃ niṣko 'yam aśvatarīrathaḥ /
ChU, 4, 2, 3.2 tad u ha punar eva jānaśrutiḥ pautrāyaṇaḥ sahasraṃ gavāṃ niṣkam aśvatarīrathaṃ duhitaraṃ tad ādāya praticakrame //
ChU, 4, 2, 4.2 raikvedaṃ sahasraṃ gavām ayaṃ niṣko 'yam aśvatarīratha iyaṃ jāyāyaṃ grāmo yasminn āsse 'nv eva mā bhagavaḥ śādhīti //
ChU, 5, 13, 2.1 pravṛtto 'śvatarīratho dāsī niṣkaḥ /
Gopathabrāhmaṇa
GB, 2, 6, 7, 37.0 hastī kaṃso vāso hiraṇyam aśvatarīrathaḥ śilpam //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 15, 3.5 garbhamaśvataryā iva /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 4, 4.2 yad bha iti nigacchati tasmāt sa pāpīyāñchreyasīṣu carati tasmād asya pāpīyasaḥ śreyo jāyate 'śvataro vāśvatarī vā //
Jaiminīyabrāhmaṇa
JB, 1, 263, 5.0 atha yat triṣṭubhaṃ gāyati kṣatraṃ vai triṣṭub etāni vai kṣatre śilpāni hastī niṣko 'śvatarīratho 'śvaratho rukmaḥ kaṃsas tāny eva tad āhṛtya brahmaṇy anakti //
JB, 1, 341, 13.0 yathā rājñaḥ pariṣkāraś śāmūlājinaṃ maṇihiraṇyaṃ hastī niṣko 'śvatarīratho 'śvaratho rukmaḥ kaṃsas ta evam eṣa eteṣāṃ sāmnāṃ pariṣkāraḥ //
Kauśikasūtra
KauśS, 4, 12, 33.0 agne jātān iti na vīraṃ janayet prānyān iti na vijāyetety aśvatarīmūtram aśmamaṇḍalābhyāṃ saṃghṛṣya bhakte 'laṃkāre //
Pañcaviṃśabrāhmaṇa
PB, 1, 8, 16.0 varuṇas tvā nayatu devi dakṣiṇe savitre 'śvataraṃ vāśvatarīṃ vā tayāmṛtatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre //
PB, 6, 1, 4.0 tāsāṃ parigṛhītānām aśvatary atyakrāmat tasyā anuhāya reta ādatta tad vaḍavāyāṃ nyamāḍ yasmād vaḍavā dviretās tasmād aśvatary aprajā āttaretā hi //
PB, 6, 1, 4.0 tāsāṃ parigṛhītānām aśvatary atyakrāmat tasyā anuhāya reta ādatta tad vaḍavāyāṃ nyamāḍ yasmād vaḍavā dviretās tasmād aśvatary aprajā āttaretā hi //
Pāraskaragṛhyasūtra
PārGS, 3, 13, 5.3 dyaur ahaṃ pṛthivī cāhaṃ tau te krodhaṃ nayāmasi garbham aśvatary asahāsāviti //
Āpastambaśrautasūtra
ĀpŚS, 20, 2, 6.1 prāśitavadbhyaś caturaḥ sāhasrān sauvarṇān niṣkān dadāti caturaś cāśvatarīrathān etau ca rukmau //
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 11, 23.0 śvetaś ca aśvatarīratho hotur hotuḥ //
Mahābhārata
MBh, 1, 213, 43.1 tathaivāśvatarīṇāṃ ca dāntānāṃ vātaraṃhasām /
MBh, 3, 190, 63.2 catvāro vā gardabhāstvāṃ vahantu śreṣṭhāśvataryo harayo vā turaṃgāḥ /
MBh, 4, 21, 11.2 rathaṃ cāśvatarīyuktam astu nau bhīru saṃgamaḥ //
MBh, 5, 84, 12.2 yānam aśvatarīyuktaṃ dāsye tasmai tad apyaham //
MBh, 9, 28, 70.1 āsthāyāśvatarīyuktān syandanān apare janāḥ /
MBh, 9, 40, 28.2 vājinaḥ kuñjarāṃścaiva rathāṃścāśvatarīyutān //
MBh, 12, 138, 30.2 sa mṛtyum upagūhyāste garbham aśvatarī yathā //
MBh, 13, 65, 3.1 yānaṃ cāśvatarīyuktaṃ tasya śubhraṃ viśāṃ pate /
MBh, 13, 94, 14.1 priyo hi me brāhmaṇo yācamāno dadyām ahaṃ vo 'śvatarīsahasram /
MBh, 13, 106, 10.2 adāṃ ca tatrāśvatarīsahasraṃ nārīpuraṃ na ca tenāham āgām //
MBh, 16, 3, 7.1 vyajāyanta kharā goṣu karabhāśvatarīṣu ca /
Rāmāyaṇa
Rām, Ār, 41, 39.2 udarastho dvijān hanti svagarbho 'śvatarīm iva //
Rām, Ki, 17, 42.2 ānayeyaṃ tavādeśāc chvetām aśvatarīm iva //
Viṣṇusmṛti
ViSmṛ, 92, 28.1 upānatpradānenāśvatarīyuktaṃ ratham //
Bhāgavatapurāṇa
BhāgPur, 2, 1, 35.2 aśvāśvataryuṣṭragajā nakhāni sarve mṛgāḥ paśavaḥ śroṇideśe //
Garuḍapurāṇa
GarPur, 1, 110, 19.2 sa mṛtyumeva gṛhṇīyādgarbhamaśvatarī yathā //
Hitopadeśa
Hitop, 2, 148.4 sa mṛtyur eva gṛhṇāti garbham aśvatarī yathā //