Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Chāndogyopaniṣad
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Kaṭhopaniṣad
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Nighaṇṭuśeṣa
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Haribhaktivilāsa
Mugdhāvabodhinī
Rasasaṃketakalikā
Rasataraṅgiṇī
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Aitareyabrāhmaṇa
AB, 7, 32, 2.0 atha yad āśvatthāni tejaso vā eṣa vanaspatir ajāyata yad aśvatthaḥ sāmrājyaṃ vā etad vanaspatīnām teja evāsmiṃs tat sāmrājyaṃ ca vanaspatīnāṃ kṣatre dadhāti //
AB, 8, 16, 2.0 kṣatraṃ vā etad vanaspatīnāṃ yan nyagrodho yan naiyagrodhāni saṃbharanti kṣatram evāsmiṃs tad dadhāti bhaujyaṃ vā etad vanaspatīnāṃ yad udumbaro yad audumbarāṇi saṃbharanti bhaujyam evāsmiṃs tad dadhāti sāmrājyaṃ vā etad vanaspatīnāṃ yad aśvattho yad āśvatthāni saṃbharanti sāmrājyam evāsmiṃs tad dadhāti svārājyaṃ ca ha vā etad vairājyaṃ ca vanaspatīnāṃ yat plakṣo yat plākṣāṇi saṃbharanti svārājyavairājye evāsmiṃs tad dadhāti //
Atharvaveda (Paippalāda)
AVP, 1, 66, 3.1 imaṃ maṇiṃ viśvajitaṃ suvīram asmād aśvatthāt pary ud bharāmi /
AVP, 1, 79, 1.2 atho varcasvinaṃ kṛdhi yam aśvatthādhirohasi //
AVP, 1, 79, 2.1 yam aśvattho adhyarukṣad rājā manuṣyaṃ janam /
AVP, 1, 79, 3.2 taṃ tvā sapatnasāsaham aśvattha bibharād ayam //
AVP, 1, 79, 4.2 sa naḥ sapatnān aśvattha viṣūco vy ud ā kṛdhi //
AVP, 12, 5, 1.1 jāyasvāgne aśvatthād asmai kṣatrāyaujase /
AVP, 12, 5, 3.1 aśvatthasyārohasya vṛkṣasyāraṇayaḥ kṛtāḥ /
AVP, 12, 7, 7.1 yatrāśvatthā nyagrodhā mahāvṛkṣāḥ śikhaṇḍinaḥ /
Atharvaveda (Śaunaka)
AVŚ, 3, 6, 1.1 pumān puṃsaḥ parijāto 'śvatthaḥ khadirād adhi /
AVŚ, 3, 6, 2.1 tān aśvattha niḥ śṛṇīhi śatrūn vaibādhadodhataḥ /
AVŚ, 3, 6, 3.1 yathāśvattha nirabhano 'ntar mahaty arṇave /
AVŚ, 3, 6, 4.2 tenāśvattha tvayā vayaṃ sapatnānt sahiṣīmahi //
AVŚ, 3, 6, 5.2 aśvattha śatrūn māmakān yān ahaṃ dveṣmi ye ca mām //
AVŚ, 3, 6, 6.1 yathāśvattha vānaspatyān ārohan kṛṇuṣe 'dharān /
AVŚ, 3, 6, 8.2 praiṇān vṛkṣasya śākhayāśvatthasya nudāmahe //
AVŚ, 4, 37, 4.1 yatrāśvatthā nyagrodhā mahāvṛkṣāḥ śikhaṇḍinaḥ /
AVŚ, 5, 4, 3.1 aśvattho devasadanas tṛtīyasyām ito divi /
AVŚ, 5, 5, 5.1 bhadrāt plakṣān nis tiṣṭhasy aśvatthāt khadirād dhavāt /
AVŚ, 6, 11, 1.1 śamīm aśvattha ārūḍhas tatra puṃsuvanaṃ kṛtam /
AVŚ, 6, 95, 1.1 aśvattho devasadanas tṛtīyasyām ito divi /
AVŚ, 8, 7, 20.1 aśvattho darbho vīrudhāṃ somo rājāmṛtaṃ haviḥ /
AVŚ, 8, 8, 3.1 amūn aśvattha niḥśṛṇīhi khādāmūn khadirājiram /
Baudhāyanagṛhyasūtra
BaudhGS, 2, 1, 16.1 athānoyugaṃ rathayugaṃ vā snāpyācchādyālaṃkṛtya agreṇāgnimuddhṛtya tasyāgreṇāśvatthaparṇeṣu hutaśeṣaṃ nidadhāti nama āvyādhinībhyaḥ iti //
BaudhGS, 2, 1, 18.1 athaudanam tilasaktubhir ghṛteneti samudāyutya goṣṭhe 'śvatthaparṇeṣu hutaśeṣaṃ nidadhāti aghorāya mahāghorāya namo namaḥ iti //
Baudhāyanaśrautasūtra
BaudhŚS, 2, 5, 10.0 aśvatthe me vepathuḥ //
BaudhŚS, 2, 6, 23.1 citriyasyāśvatthasya tisraḥ samidha ārdrāḥ sapalāśāḥ saprārohāḥ prādeśamātrīr apratiśuṣkāgrā āharati citriyād aśvatthāt saṃbhṛtā bṛhatyaḥ śarīram abhisaṃskṛtā stha /
BaudhŚS, 2, 6, 23.1 citriyasyāśvatthasya tisraḥ samidha ārdrāḥ sapalāśāḥ saprārohāḥ prādeśamātrīr apratiśuṣkāgrā āharati citriyād aśvatthāt saṃbhṛtā bṛhatyaḥ śarīram abhisaṃskṛtā stha /
BaudhŚS, 2, 6, 28.1 athaine āharati aśvatthāddhavyavāhāddhi jātām agnes tanūṃ yajñiyāṃ saṃbharāmi /
BaudhŚS, 2, 6, 29.0 yo aśvatthaḥ śamīgarbha āruroha tve sacā //
Chāndogyopaniṣad
ChU, 8, 5, 3.6 tad aśvatthaḥ somasavanaḥ /
Gobhilagṛhyasūtra
GobhGS, 4, 7, 22.0 varjayet pūrvato 'śvatthaṃ plakṣaṃ dakṣiṇatas tathā nyagrodham aparād deśād uttarāccāpy udumbaram //
GobhGS, 4, 7, 23.0 aśvatthād agnibhayaṃ ca plakṣād brūyāt pramāyukān nyagrodhācchastrasaṃpīḍām akṣyāmayam udumbarāt //
GobhGS, 4, 7, 24.0 ādityadevato 'śvatthaḥ plakṣaś ca yamadevataḥ nyagrodho vāruṇo vṛkṣaḥ prājāpatya udumbaraḥ //
Gopathabrāhmaṇa
GB, 1, 2, 15, 8.0 agner vai yā yajñiyā tanūr aśvatthe tayā samagacchata //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 9, 7.1 atha cāndanasurodakākṣatākṣatagomayadūrvāstambodumbarapalāśaśamīvaikaṅkatāśvatthena govāleneti gāḥ prokṣati vṛṣāṇamevāgre /
Jaiminigṛhyasūtra
JaimGS, 1, 19, 9.0 keśaśmaśrulomanakhānyaśvatthasya mūle nikhaned udumbarasya vāpahato me pāpmeti //
Kauśikasūtra
KauśS, 2, 7, 11.0 aśvatthabadhakayor agniṃ manthati //
KauśS, 4, 11, 8.0 śamīm aśvattha iti mantrokte 'gniṃ mathitvā puṃsyāḥ sarpiṣi paidvam iva //
KauśS, 6, 2, 31.0 lohitāśvatthapalāśena viṣāvadhvastaṃ juhoti //
Kaṭhopaniṣad
KaṭhUp, 6, 1.1 ūrdhvamūlo avākśākha eṣo 'śvatthaḥ sanātanaḥ /
Kātyāyanaśrautasūtra
KātyŚS, 21, 3, 20.0 nyagrodhāśvatthatilvakaharidrusphūrjakabibhīdakapāpanāmabhyaś ca //
KātyŚS, 21, 4, 4.0 anaḍuho vimucya vimucyantām iti dakṣiṇā sīraṃ nirasyāśvatthe va iti sarvauṣadhaṃ vapati //
Kāṭhakagṛhyasūtra
KāṭhGS, 72, 1.0 samupahate 'dbhute vā śāntyai śamīṃ śamukaṃ śāmyavākam aśvatthaplakṣanyagrodhodumbaraṃ dūrvāṃ ca prācīnaprasṛtāni ṣaḍ darbhapiñjūlāni sumanasaś cāpāmārgaṃ sarvabījāni sītāloṣṭaṃ gomayaṃ hiraṇyaṃ valmīkavapāṃ cādbhiḥ saṃsṛjati saṃ vaḥ sṛjāmīti dvābhyām //
Kāṭhakasaṃhitā
KS, 7, 15, 9.0 agner vai yā yajñiyā tanūr aśvatthe tayā samagacchata //
KS, 8, 2, 60.0 sa yatrātiṣṭhat tad aśvatthas samabhavat //
KS, 8, 2, 61.0 tad aśvatthasyāśvatthatvam //
KS, 8, 2, 61.0 tad aśvatthasyāśvatthatvam //
KS, 11, 6, 55.0 tad aśvatthaṃ prāviśat //
KS, 15, 5, 1.0 svayamavapannāyā aśvatthaśākhāyāḥ pātraṃ bhavati //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 5, 56.0 tad aśvatthaṃ prāviśat //
MS, 1, 6, 12, 62.0 so 'śvattha āroho 'bhavat //
MS, 1, 6, 12, 71.0 yad retā āsīt so 'śvattha āroho 'bhavat //
MS, 1, 6, 12, 77.0 tasyāśvattho mūrdhna udabhinat //
MS, 1, 6, 12, 78.0 tad aśvatthasyāśvatthatvam //
MS, 1, 6, 12, 78.0 tad aśvatthasyāśvatthatvam //
MS, 2, 2, 1, 13.0 tad aśvatthaṃ prāviśat //
MS, 2, 6, 6, 4.0 svayaṃrugṇāyā aśvatthaśākhāyāḥ pātraṃ bhavati //
MS, 2, 7, 13, 5.1 aśvatthe vo niveśanaṃ parṇe vo vasatiḥ kṛtā /
MS, 4, 4, 2, 1.40 tad aśvatthaṃ prāviśat /
Mānavagṛhyasūtra
MānGS, 2, 6, 4.0 prāgastamayānniṣkramyottarato grāmasya purastādvā śucau deśe 'śvatthasyādhastān nyagrodhasya vāpāṃ vā samīpe vedyākṛtiṃ kṛtvā tasyāṃ catuṣkoṇavanaspatiśākhāyām avasaktacīrāyāṃ gandhasragdāmavatyāṃ caturdiśaṃ vinyastodakumbhasahiraṇyabījapiṭikāyām apūpasrastaralājollopikamaṅgalaphalākṣavatyāṃ sarvagandhasarvarasasarvauṣadhīḥ sarvaratnāni copakalpya pratisaradadhimadhumodakasvastikanandyāvartavatyām agniṃ praṇīyāśvatthapalāśakhadirarohitakodumbarāṇām anyatamasyedhmam upasamādhāya tisraḥ pradhānadevatā yajatyuccaiḥśravasaṃ varuṇaṃ viṣṇumiti sthālīpākaiḥ paśubhiścāśvinau cāśvayujau cājyasya //
MānGS, 2, 6, 4.0 prāgastamayānniṣkramyottarato grāmasya purastādvā śucau deśe 'śvatthasyādhastān nyagrodhasya vāpāṃ vā samīpe vedyākṛtiṃ kṛtvā tasyāṃ catuṣkoṇavanaspatiśākhāyām avasaktacīrāyāṃ gandhasragdāmavatyāṃ caturdiśaṃ vinyastodakumbhasahiraṇyabījapiṭikāyām apūpasrastaralājollopikamaṅgalaphalākṣavatyāṃ sarvagandhasarvarasasarvauṣadhīḥ sarvaratnāni copakalpya pratisaradadhimadhumodakasvastikanandyāvartavatyām agniṃ praṇīyāśvatthapalāśakhadirarohitakodumbarāṇām anyatamasyedhmam upasamādhāya tisraḥ pradhānadevatā yajatyuccaiḥśravasaṃ varuṇaṃ viṣṇumiti sthālīpākaiḥ paśubhiścāśvinau cāśvayujau cājyasya //
Pāraskaragṛhyasūtra
PārGS, 2, 15, 4.0 āśvattheṣu palāśeṣu maruto 'śvatthe tasthur iti vacanāt //
Taittirīyabrāhmaṇa
TB, 1, 1, 3, 9.6 so 'śvatthe saṃvatsaram atiṣṭhat /
TB, 1, 1, 3, 9.7 tad aśvatthasyāśvatthatvam /
TB, 1, 1, 3, 9.7 tad aśvatthasyāśvatthatvam /
TB, 1, 1, 9, 5.8 citriyasyāśvatthasyādadhāti /
TB, 1, 2, 1, 5.2 aśvo rūpaṃ kṛtvā yad aśvatthe 'tiṣṭhaḥ /
TB, 1, 2, 1, 7.10 citriyād aśvatthāt saṃbhṛtā bṛhatyaḥ //
TB, 1, 2, 1, 8.4 aśvatthāddhavyavāhāddhi jātām /
TB, 1, 2, 1, 8.8 yo aśvatthaḥ śamīgarbhaḥ /
TB, 1, 2, 1, 16.1 agnim aśvatthād adhi havyavāham /
Taittirīyasaṃhitā
TS, 5, 1, 10, 15.1 aśvattho vai vanaspatīnāṃ sapatnasāhaḥ //
Vaitānasūtra
VaitS, 2, 1, 7.1 yo aśvatthaḥ śamīgarbha āruroha tve sacā /
VaitS, 2, 1, 7.4 agnim aśvatthād adhi havyavāhaṃ śamīgarbhāj janayan yo mayobhūr iti mantrokte araṇī gṛhṇantam ādhāsyamānaṃ vācayati //
VaitS, 6, 2, 25.4 alābūni pṛṣātakāny aśvatthapalāśaṃ pippīlikāvaṭaḥ śvasaḥ vidyut śvā parṇaśadaḥ gośapho jaritar iti /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 79.1 aśvatthe vo niṣadanaṃ parṇe vo vasatiṣ kṛtā /
Vārāhaśrautasūtra
VārŚS, 1, 4, 1, 10.1 śeṣe tisraḥ samidhaḥ prādeśamātrīr udgṛhyādadhāti caitryasyāśvatthasya hariṇīḥ sahapalāśāḥ stibigavatīḥ pra vo vājā abhidyava iti gāyatrībhir brāhmaṇasya /
VārŚS, 1, 4, 1, 18.3 agnim aśvatthād adhi havyavāhaṃ śamīgarbhāj janayanyo mayobhūḥ /
VārŚS, 1, 4, 2, 8.3 ity ākhukiriṃ nyupya pipīlikākiriṃ goṣṭhāt karīṣāṇi lohaśakalāny aśvattham udumbaraṃ vikaṅkataṃ śamīm aśanihataṃ vṛkṣaṃ palāśam iti nyupya saṃsṛjati /
VārŚS, 3, 1, 1, 34.0 saptadaśoṣapuṭān aśvatthaparṇeṣūpanaddhāṃś caturaś caturaḥ pañcaikasmin //
VārŚS, 3, 3, 1, 42.0 svayaṃ rugṇāyā aśvatthaśākhāyāḥ pātraṃ bhavati //
Āpastambaśrautasūtra
ĀpŚS, 18, 11, 2.1 svayamavapannāyā aśvatthaśākhāyai maitraṃ pātraṃ catuḥsraktiṃ karoti //
Śatapathabrāhmaṇa
ŚBM, 5, 2, 1, 17.2 sa yad evādo 'śvatthe tiṣṭhata indro maruta upāmantrayata tasmād āśvattheṣu palāśeṣūpanaddhā bhavanti viśo 'nūdasyanti viśo vai maruto 'nnaṃ viśas tasmād viśo 'nūdasyanti saptadaśa bhavanti saptadaśo vai prajāpatis tat prajāpatimujjayati //
ŚBM, 5, 3, 5, 14.2 tena vaiśyo 'bhiṣiñcati sa yadevādo 'śvatthe tiṣṭhata indro maruta upāmantrayata tasmādāśvatthena vaiśyo 'bhiṣiñcatyetānyabhiṣecanīyāni pātrāṇi bhavanti //
ŚBM, 13, 8, 1, 16.2 nāśvatthasyāntikaṃ kuryān na vibhītakasya na tilvakasya na sphūrjakasya na haridror na nyagrodhasya ye cānye pāpanāmāno maṅgalopepsayā nāmnām eva parihārāya //
ŚBM, 13, 8, 3, 1.5 aśvatthe vo niṣadanam parṇe vo vasatiṣ kṛteti jyog jīvātum evaibhya etad āśāste /
Ṛgveda
ṚV, 1, 135, 8.1 atrāha tad vahethe madhva āhutiṃ yam aśvattham upatiṣṭhanta jāyavo 'sme te santu jāyavaḥ /
ṚV, 10, 97, 5.1 aśvatthe vo niṣadanam parṇe vo vasatiṣ kṛtā /
Ṛgvedakhilāni
ṚVKh, 4, 7, 5.1 bhadrāt plakṣe nis tiṣṭhāśvatthe khadire dhave /
Arthaśāstra
ArthaŚ, 1, 20, 5.1 jīvantīśvetāmuṣkakapuṣpavandākābhir akṣīve jātasyāśvatthasya pratānena guptaṃ sarpā viṣāṇi vā na prabhavanti //
ArthaŚ, 14, 4, 12.1 jīvantīśvetāmuṣkakapuṣpavandākānām akṣīve jātasyāśvatthasya maṇiḥ sarvaviṣaharaḥ //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 2, 5.0 sañjñāyāṃ śravaṇāśvatthābhyām //
Aṣṭādhyāyī, 4, 2, 22.0 āgrahāyaṇyaśvatthāṭ ṭhak //
Aṣṭādhyāyī, 4, 3, 48.0 kalāpyaśvatthayavabusād vun //
Buddhacarita
BCar, 12, 115.2 so 'śvatthamūlaṃ prayayau bodhāya kṛtaniścayaḥ //
BCar, 13, 7.2 so 'śvatthamūlaṃ sasuto 'bhyagacchadasvāsthyakārī manasaḥ prajānām //
Carakasaṃhitā
Ca, Sū., 4, 15.1 priyaṅgvanantāmrāsthikaṭvaṅgalodhramocarasasamaṅgādhātakīpuṣpapadmāpadmakesarāṇīti daśemāni purīṣasaṃgrahaṇīyāni bhavanti jambuśallakītvakkacchurāmadhūkaśālmalīśrīveṣṭakabhṛṣṭamṛtpayasyotpalatilakaṇā iti daśemāni purīṣavirajanīyāni bhavanti ambvāmraplakṣavaṭakapītanoḍumbarāśvatthabhallātakāśmantakasomavalkā iti daśemāni mūtrasaṃgrahaṇīyāni bhavanti padmotpalanalinakumudasaugandhikapuṇḍarīkaśatapatramadhukapriyaṅgudhātakīpuṣpāṇīti daśemāni mūtravirajanīyāni bhavanti vṛkṣādanīśvadaṃṣṭrāvasukavaśirapāṣāṇabhedadarbhakuśakāśagundretkaṭamūlānīti daśemāni mūtravirecanīyāni bhavantīti pañcakaḥ kaṣāyavargaḥ //
Ca, Sū., 5, 22.1 nyagrodhodumbarāśvatthaplakṣalodhratvacaḥ śubhāḥ /
Ca, Sū., 25, 49.3 tadyathā surāsauvīratuṣodakamaireyamedakadhānyāmlāḥ ṣaḍ dhānyāsavā bhavanti mṛdvīkākharjūrakāśmaryadhanvanarājādanatṛṇaśūnyaparūṣakābhayāmalakamṛgaliṇḍikājāmbavakapitthakuvalabadarakarkandhūpīlupriyālapanasanyagrodhāśvatthaplakṣakapītanodumbarājamodaśṛṅgāṭakaśaṅkhinīphalāsavāḥ ṣaḍviṃśatirbhavanti vidārigandhāśvagandhākṛṣṇagandhāśatāvarīśyāmātrivṛddantīdravantībilvorubūkacitrakamūlair ekādaśa mūlāsavā bhavanti śālapriyakāśvakarṇacandanasyandanakhadirakadarasaptaparṇārjunāsanārimedatindukakiṇihīśamīśuktiśiṃśapāśirīṣavañjaladhanvanamadhūkaiḥ sārāsavā viṃśatirbhavanti padmotpalanalikakumudasaugandhikapuṇḍarīkaśatapatramadhūkapriyaṅgudhātakīpuṣpair daśa puṣpāsavā bhavanti ikṣukāṇḍekṣvikṣuvālikāpuṇḍrakacaturthāḥ kāṇḍāsavā bhavanti paṭolatāḍakapatrāsavau dvau bhavataḥ tilvakalodhrailavālukakramukacaturthāstvagāsavā bhavanti śarkarāsava eka eveti /
Ca, Sū., 27, 105.2 nyagrodhodumbarāśvatthaplakṣapadmādipallavāḥ //
Ca, Sū., 27, 164.1 aśvatthodumbaraplakṣanyagrodhānāṃ phalāni ca /
Ca, Vim., 8, 144.1 priyaṅgvanantāmrāsthyambaṣṭhakīkaṭvaṅgalodhramocarasasamaṅgādhātakīpuṣpapadmāpadmakeśarajambvāmraplakṣavaṭakapītanodumbarāśvatthabhallātakāsthyaśmantakaśirīṣaśiṃśapāsomavalkatindukapriyālabadarakhadirasaptaparṇāśvakarṇasyandanārjunārimedailavāluka paripelavakadambaśallakījiṅginīkāśakaśerukarājakaśerukaṭphalavaṃśapadmakāśokaśāladhavasarjabhūrjaśaṇakharapuṣpāpuraśamīmācīkavarakatuṅgājakarṇasphūrjakabibhītakakumbhīpuṣkarabījabisamṛṇālatālakharjūrataruṇānīti eṣāmevaṃvidhānāṃ cānyeṣāṃ kaṣāyavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya pānīyenābhyāsicya sādhayitvopasaṃskṛtya yathāvanmadhutailalavaṇopahitaṃ sukhoṣṇaṃ bastiṃ śleṣmavikāriṇe vidhijño vidhivaddadyāt śītaṃ tu madhusarpirbhyāmupasaṃsṛjya pittavikāriṇe dadyāt /
Ca, Cik., 3, 258.1 atha candanādyaṃ tailamupadekṣyāmaḥ candanabhadraśrīkālānusāryakālīyakapadmāpadmakośīrasārivāmadhukaprapauṇḍarīka nāgapuṣpodīcyavanyapadmotpalanalinakumudasaugandhikapuṇḍarīkaśatapatrabisamṛṇāla śālūkaśaivālakaśerukānantākuśakāśekṣudarbhaśaranalaśālimūlajambuvetasavānīragundrākakubhāsanāśvakarṇasyandana vātapothaśālatāladhavatiniśakhadirakadarakadambakāśmaryaphalasarjaplakṣavaṭakapītanodumbarāśvattha nyagrodhadhātakīdūrvetkaṭaśṛṅgāṭakamañjiṣṭhājyotiṣmatīpuṣkarabījakrauñcādanabadarīkovidārakadalīsaṃvartakāriṣṭaśataparvāśītakumbhikā śatāvarīśrīparṇīśrāvaṇīmahāśrāvaṇīrohiṇīśītapākyodanapākīkālābalāpayasyāvidārījīvakarṣabhakamedāmahāmedā madhurasarṣyaproktātṛṇaśūnyamocarasāṭarūṣakabakulakuṭajapaṭolanimbaśālmalīnārikelakharjūramṛdvīkāpriyālapriyaṅgudhanvanātmaguptāmadhūkānām anyeṣāṃ ca śītavīryāṇāṃ yathālābhamauṣadhānāṃ kaṣāyaṃ kārayet /
Ca, Cik., 4, 104.2 udumbarāśvatthamadhūkalodhrāḥ kaṣāyavṛkṣāḥ śiśirāśca sarve //
Lalitavistara
LalVis, 7, 68.1 caturṇāṃ ca dvīpakoṭīśatasahasrāṇāṃ madhye pṛthivīpradeśe aśvatthayaṣṭiḥ prādurabhūdantardvīpe ca candanavanaṃ prādurbabhūva bodhisattvasya paribhogārthaṃ bodhisattvasyaivānubhāvena /
Mahābhārata
MBh, 1, 189, 22.2 srastair aṅgair anileneva nunnam aśvatthapatraṃ girirājamūrdhni //
MBh, 2, 61, 64.1 sudhanvanā tathoktaḥ san vyathito 'śvatthaparṇavat /
MBh, 3, 3, 23.1 saṃvatsarakaro 'śvatthaḥ kālacakro vibhāvasuḥ /
MBh, 3, 61, 3.1 śālaveṇudhavāśvatthatindukeṅgudakiṃśukaiḥ /
MBh, 3, 115, 23.3 āliṅgetāṃ pṛthag vṛkṣau sāśvatthaṃ tvam udumbaram //
MBh, 3, 155, 42.2 plakṣān udumbaravaṭān aśvatthān kṣīriṇas tathā /
MBh, 4, 22, 20.1 ūruvegena tasyātha nyagrodhāśvatthakiṃśukāḥ /
MBh, 5, 45, 9.1 hiraṇyaparṇam aśvattham abhipatya apakṣakāḥ /
MBh, 6, BhaGī 10, 26.1 aśvatthaḥ sarvavṛkṣāṇāṃ devarṣīṇāṃ ca nāradaḥ /
MBh, 6, BhaGī 15, 1.2 ūrdhvamūlamadhaḥśākhamaśvatthaṃ prāhuravyayam /
MBh, 6, BhaGī 15, 3.2 aśvatthamenaṃ suvirūḍhamūlamasaṅgaśastreṇa dṛḍhena chittvā //
MBh, 9, 36, 58.1 badareṅgudakāśmaryaplakṣāśvatthavibhītakaiḥ /
MBh, 12, 163, 8.1 śālatāladhavāśvatthatvacāguruvanaistathā /
MBh, 12, 204, 2.1 yathāśvatthakaṇīkāyām antarbhūto mahādrumaḥ /
MBh, 13, 4, 27.1 ṛtusnātā ca sāśvatthaṃ tvaṃ ca vṛkṣam udumbaram /
MBh, 13, 84, 33.2 aśvatthastho 'gnir ityevaṃ prāha devān bhṛgūdvaha //
MBh, 13, 84, 35.1 ityuktvā niḥsṛto 'śvatthād agnir vāraṇasūcitaḥ /
MBh, 13, 84, 38.1 aśvatthānniḥsṛtaścāgniḥ śamīgarbhagatastadā /
MBh, 14, 9, 20.2 tato devān agamad dhūmaketur dāhād bhīto vyathito 'śvatthaparṇavat /
Manusmṛti
ManuS, 8, 246.1 sīmāvṛkṣāṃśca kurvīta nyagrodhāśvatthakiṃśukān /
Rāmāyaṇa
Rām, Ay, 85, 46.2 aśvatthā nartakāś cāsan bharadvājasya tejasā //
Rām, Ār, 69, 3.2 aśvatthāḥ karṇikārāś ca cūtāś cānye ca pādapāḥ //
Amarakośa
AKośa, 2, 70.1 aśvatthe 'tha kapitthe syur dadhitthagrāhimanmathāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 21, 16.2 nyagrodhodumbarāśvatthaplakṣalodhratvacaḥ sitā //
AHS, Sū., 25, 35.2 karṇaśodhanam aśvatthapattraprāntaṃ sruvānanam //
AHS, Cikitsitasthāna, 3, 89.2 nyagrodhodumbarāśvatthaplakṣaśālapriyaṅgubhiḥ //
AHS, Cikitsitasthāna, 6, 53.1 kvāthe rohītakāśvatthakhadirodumbarārjune /
AHS, Cikitsitasthāna, 8, 126.1 nyagrodhodumbarāśvatthaśuṅgāśca dvipalonmitāḥ /
AHS, Cikitsitasthāna, 9, 101.1 nyagrodhodumbarāśvatthaśuṅgān āpothya vāsayet /
AHS, Cikitsitasthāna, 10, 42.2 paṭolodumbarāśvatthavaṭaplakṣakapītanān //
AHS, Utt., 18, 2.1 pattrāṇāṃ pṛthag aśvatthabilvārkairaṇḍajanmanām /
AHS, Utt., 22, 82.1 aśvatthajambvāmradhanañjayatvak tvak cāhimārāt khadirasya sāraḥ /
AHS, Utt., 25, 29.1 nyagrodhodumbarāśvatthaplakṣavetasavalkalaiḥ /
AHS, Utt., 25, 59.2 kakubhodumbarāśvatthajambūkaṭphalalodhrajaiḥ //
AHS, Utt., 27, 14.2 kadambodumbarāśvatthasarjārjunapalāśajaiḥ //
Liṅgapurāṇa
LiPur, 1, 49, 32.1 saṃjātaḥ śikhare 'śvatthaḥ sa mahān caityapādapaḥ /
LiPur, 1, 52, 18.1 varṣāṇāṃ tatra jīvanti aśvatthāśanajīvanāḥ /
LiPur, 1, 58, 10.1 vṛkṣāṇāṃ caiva cāśvatthaṃ plakṣaṃ ca prapitāmahaḥ //
LiPur, 1, 64, 42.1 vasiṣṭhāśvatthamāśritya hyamṛtā tu yathā latā /
LiPur, 1, 71, 123.2 kiṅkiṇībhir anekābhir haimairaśvatthapatrakaiḥ //
LiPur, 1, 77, 83.2 budbudairardhacandraiś ca haimairaśvatthapatrakaiḥ //
LiPur, 1, 85, 189.2 aśvatthavṛkṣamāśritya japellakṣadvayaṃ sudhīḥ //
LiPur, 1, 85, 190.2 śanaiścaradine 'śvatthaṃ pāṇibhyāṃ saṃspṛśetsudhīḥ //
LiPur, 2, 6, 50.2 nyagrodhaṃ vā gṛhe yeṣāmaśvatthaṃ cūtameva vā //
LiPur, 2, 22, 68.2 kṛtvāśvatthadalākāraṃ nābhiṃ kuṇḍe daśāṅgulam //
LiPur, 2, 25, 4.2 aśvatthapatravad yoniṃ mekhalopari kalpayet //
LiPur, 2, 28, 25.1 bilvāśvatthapalāśādyāḥ kevalaṃ khādiraṃ tu vā /
Matsyapurāṇa
MPur, 13, 50.1 aśvatthe vandanīyā tu nidhirvaiśravaṇālaye /
MPur, 56, 7.1 aśvatthaṃ ca vaṭaṃ caivodumbaraṃ plakṣameva ca /
MPur, 58, 10.1 aśvatthodumbaraplakṣavaṭaśākhākṛtāni tu /
MPur, 73, 8.2 palāśāśvatthayogena pañcagavyajalena ca //
MPur, 83, 34.1 hiraṇmayāśvatthaśirāstasmātpuṣṭirdhruvāstu me /
MPur, 93, 126.1 mekhalopari sarvatra aśvatthadalasaṃnibham /
MPur, 96, 6.1 śrīphalāśvatthabadaraṃ jambīraṃ kadalīphalam /
MPur, 101, 23.1 aśvatthaṃ bhāskaraṃ gaṅgāṃ praṇamyaikatra vāgyataḥ /
MPur, 113, 47.2 jambūvṛkṣastathāśvattho vipule'tha vaṭaḥ param //
MPur, 118, 3.2 nyagrodhaiśca tathāśvatthaiḥ śirīṣaiḥ śiṃśapadrumaiḥ //
MPur, 161, 60.2 nīpāḥ sumanasaścaiva nimbā aśvatthatindukāḥ //
Nāradasmṛti
NāSmṛ, 2, 20, 17.2 saptāśvatthasya pattrāṇi sūtreṇāveṣṭya hastayoḥ //
Suśrutasaṃhitā
Su, Cik., 3, 6.1 madhūkodumbarāśvatthapalāśakakubhatvacaḥ /
Su, Cik., 11, 9.1 viśeṣaścāta ūrdhvaṃ tatrodakamehinaṃ pārijātakaṣāyaṃ pāyayet ikṣumehinaṃ citrakakaṣāyaṃ śanairmehinaṃ khadirakaṣāyaṃ lavaṇamehinaṃ pāṭhāguruharidrākaṣāyaṃ piṣṭamehinaṃ haridrādāruharidrākaṣāyaṃ sāndramehinaṃ saptaparṇakaṣāyaṃ śukramehinaṃ dūrvāśaivalaplavahaṭhakarañjakaserukakaṣāyaṃ kakubhacandanakaṣāyaṃ vā phenamehinaṃ triphalāragvadhamṛdvīkākaṣāyaṃ madhumadhuramiti paittikeṣu nīlamehinaṃ sālasārādikaṣāyam aśvatthakaṣāyaṃ vā pāyayet haridrāmehinaṃ rājavṛkṣakaṣāyam amlamehinaṃ nyagrodhādikaṣāyaṃ kṣāramehinaṃ triphalākaṣāyaṃ mañjiṣṭhāmehinaṃ mañjiṣṭhācandanakaṣāyaṃ śoṇitamehinaṃ guḍūcītindukāsthikāśmaryakharjūrakaṣāyaṃ madhumiśram ata ūrdhvamasādhyeṣvapi yogān yāpanārthaṃ vakṣyāmas tadyathā sarpirmehinaṃ kuṣṭhakuṭajapāṭhāhiṅgukaṭurohiṇīkalkaṃ guḍūcīcitrakakaṣāyeṇa pāyayet vasāmehinam agnimanthakaṣāyaṃ śiṃśapākaṣāyaṃ vā kṣaudramehinaṃ kadarakramukakaṣāyaṃ hastimehinaṃ tindukakapitthaśirīṣapalāśapāṭhāmūrvāduḥsparśākaṣāyaṃ ceti dahyamānam audakakandakvāthasiddhāṃ yavāgūṃ kṣīrekṣurasamadhurāṃ pāyayet //
Su, Cik., 26, 27.2 aśvatthaphalamūlatvakśuṅgāsiddhaṃ payo naraḥ //
Su, Ka., 3, 38.1 aśvatthadevāyatanaśmaśānavalmīkasandhyāsu catuṣpatheṣu /
Su, Utt., 21, 9.1 aśvatthapatrakhallaṃ vā vidhāya bahupatrakam /
Viṣṇupurāṇa
ViPur, 4, 6, 85.1 śamīgarbhaṃ cāśvattham agnisthālīsthāne dṛṣṭvācintayat //
ViPur, 4, 6, 86.1 mayātrāgnisthālī nikṣiptā sā cāśvatthaḥ śamīgarbho 'bhūt //
Viṣṇusmṛti
ViSmṛ, 11, 3.1 tataḥ prāṅmukhasya prasāritabhujadvayasya saptāśvatthapatrāṇi karayor dadyāt //
Yājñavalkyasmṛti
YāSmṛ, 2, 103.2 saptāśvatthasya patrāṇi tāvat sūtreṇa veṣṭayet //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 171.2 aśvatthaḥ pippalo bodhiś caityadruś calapattrakaḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 4, 8.2 apāśritārbhakāśvattham akṛśaṃ tyaktapippalam //
BhāgPur, 4, 6, 17.1 panasodumbarāśvatthaplakṣanyagrodhahiṅgubhiḥ /
BhāgPur, 11, 16, 21.2 vanaspatīnām aśvattha oṣadhīnām ahaṃ yavaḥ //
Bhāratamañjarī
BhāMañj, 6, 161.1 ūrdhvamūlaṃ bhavāśvattham ābrahmasadanoditam /
BhāMañj, 7, 748.2 yenāśvatthadalālolā vicacāla jagattrayī //
BhāMañj, 13, 1276.1 tvamaśvatthaṃ samāliṅgya tava mātāpyudumbaram /
Garuḍapurāṇa
GarPur, 1, 43, 20.1 aśvatthapatrapuṭake aṣṭadikṣu niveśitam /
GarPur, 1, 46, 38.1 aśvatthaplakṣanyagrodhāḥ pūrvādau syādudumbaraḥ /
GarPur, 1, 48, 10.1 nyagrodhodumbarāśvatthabailvapālāśakhādirāḥ /
GarPur, 1, 48, 43.1 bilvodumbaramaśvatthaṃ vaṭaṃ pālāśameva ca /
GarPur, 1, 64, 16.1 aśvatthapatrasadṛśaṃ vipulaṃ guhyamuttamam /
GarPur, 1, 65, 36.2 kakṣāśvatthadalā śreṣṭhā sugandhir mṛgaromikā //
GarPur, 1, 65, 96.1 aśvatthapatrasadṛśaṃ vipulaṃ guhyamuttamam /
Kathāsaritsāgara
KSS, 3, 6, 24.2 tanmadhye ca mahābhogam aśvatthatarum aikṣata //
KSS, 3, 6, 26.2 kṛtapradakṣiṇo 'śvatthavṛkṣaṃ taṃ praṇanāma saḥ //
KSS, 3, 6, 32.2 tasyāśvatthataros tasmād uccacāra sarasvatī //
KSS, 5, 2, 14.1 tatrāśvatthataror mūle niṣaṇṇaṃ tāpasair vṛtam /
Nighaṇṭuśeṣa
NighŚeṣa, 1, 22.2 pippale bodhiraśvatthaḥ śrīvṛkṣaścalapattrakaḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 267.1 bilvāśvatthādiyajñiyavṛkṣasyānyatamasya tu /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 306.3 śamīrohitakāśvatthās tadabhāve 'rkavetasau //
Rasamañjarī
RMañj, 5, 48.2 śuṣkāśvatthabhavairvalkaiḥ saptadhā bhasmatāṃ vrajet //
Rasaratnasamuccaya
RRS, 5, 180.1 aśvatthaciṃcātvagbhasma nāgasya caturaṃśataḥ /
RRS, 6, 34.1 aśvatthapattrasadṛśayonideśasuśobhitā /
RRS, 10, 85.2 uṣṭrikodumbarāśvatthabhānunyagrodhatilvakam //
Rasaratnākara
RRĀ, R.kh., 5, 31.2 aśvatthabadarījhiṇṭīmākṣikaṃ karkaṭāsthi ca //
RRĀ, R.kh., 8, 78.1 aśvatthaciñcātvagbhasma nāgasya caturaṃśataḥ /
RRĀ, R.kh., 8, 84.2 apāmārgārjunāśvatthabhasmabhir bharjayed dṛḍham //
RRĀ, R.kh., 8, 93.1 nāgavacchodhayed vaṅgaṃ tadvadaśvatthaciṃcayoḥ /
RRĀ, Ras.kh., 5, 57.1 vāsāpalāśaciñcotthair daṇḍair vāśvatthajair dṛḍham /
RRĀ, V.kh., 1, 46.1 aśvatthapattrasadṛśayonideśena śobhitā /
RRĀ, V.kh., 3, 53.1 aśvatthapatrakair veṣṭyaṃ tadgolaṃ jānumadhyagam /
RRĀ, V.kh., 3, 115.2 cālyam aśvatthadaṇḍena jātaṃ bhasma samuddharet //
RRĀ, V.kh., 4, 57.2 ciñcāśvatthatvacaḥ kṣāraṃ lohadarvyā vimardayet //
Rasendracintāmaṇi
RCint, 6, 50.1 aśvatthavalkalotthaṃ ca cūrṇaṃ tatra vinikṣipet /
Rasendracūḍāmaṇi
RCūM, 9, 17.1 uṣṭrikodumbarāśvatthabhānunyagrodhatilvakaḥ /
Rasendrasārasaṃgraha
RSS, 1, 288.2 śuṣkāśvatthabhavair valkaiḥ saptadhā bhasmatāṃ nayet //
RSS, 1, 294.1 aśvatthavalkalotthaṃ ca cūrṇaṃ tatra vinikṣipet /
Rasārṇava
RArṇ, 2, 23.1 aśvatthapattrasadṛśī yonī yasyā bhagaḥ samaḥ /
RArṇ, 6, 99.2 aśvatthasyāṅkurā devi sarve strīstanyapeṣitāḥ //
RArṇ, 6, 102.1 aśvatthabadarībhiṇḍīmākṣīkaṃ karkaṭāsthi ca /
RArṇ, 18, 53.1 aśvatthapatrasadṛśo bhago yasyāḥ samaḥ śubhaḥ /
Rājanighaṇṭu
RājNigh, Śālm., 74.2 amlā kaṭuphalāśvatthā durārohā ca sāṣṭadhā //
RājNigh, Āmr, 112.1 aśvatthaś cācyutāvāsaś calapattraḥ pavitrakaḥ /
RājNigh, Āmr, 115.1 aśvatthavṛkṣasya phalāni pakvāny atīvahṛdyāni ca śītalāni /
RājNigh, Āmr, 121.2 pippalikā vanasthā ca kṣudrā cāśvatthasaṃnibhā //
RājNigh, Miśrakādivarga, 25.1 nyagrodhodumbarāśvatthaplakṣavetasavalkalaiḥ /
Tantrāloka
TĀ, 8, 61.2 vṛkṣāḥ kadambajambvaśvatthanyagrodhakāḥ kramaśaḥ //
Ānandakanda
ĀK, 1, 6, 81.1 aśvatthasadṛśo yasyā ādhāraśca samaḥ śubhaḥ /
ĀK, 1, 6, 101.1 akṣādisaptavyasanaṃ chāyāśvatthakapitthayoḥ /
ĀK, 1, 16, 103.2 ciñcāśvatthapalāśānāṃ vāsāyāśca dravairmuhuḥ //
ĀK, 1, 22, 8.1 aśvinyāṃ śuciraśvatthavandākaṃ vidhināhṛtam /
ĀK, 1, 22, 9.1 tathaivāśvatthavandākamuparāge'rkacandrayoḥ /
ĀK, 1, 22, 23.1 aśvatthasya tu vandākaṃ rohiṇyāṃ vidhināharet //
ĀK, 1, 22, 84.1 aśvatthabhavavandākaṃ revatyāṃ garbhadaṃ smṛtam /
ĀK, 2, 6, 8.2 nāgavacchodhayed vaṅgaṃ tadvadaśvatthaciñcayoḥ //
ĀK, 2, 6, 25.2 aśvatthaciñcātvagbhasma nāgasya caturaṃśataḥ //
ĀK, 2, 6, 32.1 apāmārgārjunāśvatthasamudbhūtaiśca bhasmabhiḥ /
ĀK, 2, 7, 5.1 hemopamā śubhāśvatthā jātyā rītiḥ prakīrtitā /
ĀK, 2, 8, 67.2 aśvatthabadarībhaṇḍīmākṣikaṃ karkaṭāsthi ca //
ĀK, 2, 8, 121.1 aśvatthapatrake veṣṭya tadgolaṃ jānumadhyagam /
Āryāsaptaśatī
Āsapt, 2, 618.2 dharmārthināṃ tathāpi sa mṛgyaḥ pūjārtham aśvatthaḥ //
Śyainikaśāstra
Śyainikaśāstra, 4, 39.1 yasyāśvatthadalaprakhyā lekhā pucchacchadādiṣu /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 37.2 aśvatthaciñcātvakcūrṇaṃ caturthāṃśena nikṣipet //
ŚdhSaṃh, 2, 11, 40.2 mṛtpātre drāvite vaṅge ciñcāśvatthatvaco rajaḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 40.1, 1.0 aśvatthaciñcātvakcūrṇam iti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 40.1, 2.0 aśvatthaḥ pippalaḥ ciñcā amlikā caturthāṃśaṃ bhasmataḥ sīsakaparimāṇāt etena vāraṃvāraṃ bhasmanaḥ kṣepaṇam uktam natu ekavāraṃ yato vakṣyamāṇavaṅgamāraṇe proktaṃ kṣiptvā iti tadvadatrāpi //
ŚSDīp zu ŚdhSaṃh, 2, 11, 40.1, 5.0 ṣaṣṭipuṭānyatra śilayaiva saha kāryāṇi natu ciñcāśvatthayor bhasmanā bhasmasaṃskāras tvekadaiva //
ŚSDīp zu ŚdhSaṃh, 2, 11, 43.2, 2.0 mṛtpātraṃ kharparaṃ ciñcā amlikā aśvatthaḥ pippalaḥ rajaścūrṇamanayorvalkalasya kṣiptvā kṣiptvā iti vāraṃvāraṃ caturthāṃśamiti vaṅgaparimāṇāt valkalacūrṇasya etat parimāṇamekavāraṃ kṣepaṇārtham atastāvat kṣipedyāvadbhasma bhavati tena vaṅgaparimāṇasamaṃ valkalarajaḥ kāryamiti sampradāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 226.2, 6.2 śaṅkhaṃ cāśvatthamūlaṃ vā vāriṇājīrṇajid bhavet /
Bhāvaprakāśa
BhPr, 6, 8, 197.2 daityasya rudhirājjātastarur aśvatthasannibhaḥ /
BhPr, 7, 3, 75.1 mṛtpātre drāvite vaṅge ciñcāśvatthatvaco rajaḥ /
BhPr, 7, 3, 84.1 aśvatthaciñcātvakcūrṇaṃ caturthāṃśena nikṣipet /
Gokarṇapurāṇasāraḥ
GokPurS, 7, 46.2 āliṅgetaṃ pṛthag vṛkṣaṃ sāśvatthaṃ tvam udumbaram //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 40.1, 2.0 aśvatthaḥ pippalaḥ ciñcā amlikā tayos tvakcūrṇam //
Haribhaktivilāsa
HBhVil, 1, 234.1 aśvatthapallavair mantram abhiṣiñced viśuddhaye /
HBhVil, 2, 142.1 somasūryāntarasthaṃ ca gavāśvatthāgnimadhyagam /
HBhVil, 3, 225.3 varjayec ca prayatnena vaṭaṃ vāśvattham eva ca //
HBhVil, 4, 190.2 aśvatthapatrasaṅkāśo veṇupatrākṛtis tathā /
Mugdhāvabodhinī
MuA zu RHT, 3, 3.2, 6.2 aśvatthaṃ sūraṇaṃ jālīṃ dahet kandān anekaśaḥ //
Rasasaṃketakalikā
RSK, 2, 27.1 mṛdbhājane drute vaṅge ciñcāśvatthatvaco rajaḥ /
Rasataraṅgiṇī
RTar, 2, 25.1 dugdhikodumbaraścārko nyagrodho'śvatthatilvakau /
Rasārṇavakalpa
RAK, 1, 257.2 aśvatthaṃ badarī bhiṇḍī mākṣikaṃ kukkuṭāsthi ca /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 42, 23.2 aśvatthacchāyām āśritya tam utsṛjya vaco 'bravīt //
SkPur (Rkh), Revākhaṇḍa, 60, 82.2 abdamaśvatthasevāyāṃ tilapātraprado bhavet //
SkPur (Rkh), Revākhaṇḍa, 67, 73.1 aśvatthādidrumaiścaiva nānāvṛkṣairanekaśaḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 192.2 āmrapallavasaṃyuktam aśvatthamadhukaṃ tathā //
SkPur (Rkh), Revākhaṇḍa, 198, 88.2 aśvatthe vandinīkā tu nidhirvaiśravaṇālaye //
Yogaratnākara
YRā, Dh., 101.1 mṛtpātre drāvite vaṅge ciñcāśvatthatvaco rajaḥ /
YRā, Dh., 108.1 aśvatthaciñcātvagbhasma nāgasya caturaṃśataḥ /