Occurrences

Mahābhārata
Agnipurāṇa
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Matsyapurāṇa
Bhāratamañjarī
Garuḍapurāṇa

Mahābhārata
MBh, 1, 2, 165.1 aśvatthāmāpi cātraiva droṇe yudhi nipātite /
MBh, 1, 57, 90.3 aśvatthāmā tato jajñe droṇād astrabhṛtāṃ varaḥ /
MBh, 1, 61, 67.1 aśvatthāmā mahāvīryaḥ śatrupakṣakṣayaṃkaraḥ /
MBh, 1, 121, 2.16 kathaṃ cāsya suto jātaḥ so 'śvatthāmāstravittamaḥ /
MBh, 1, 121, 14.2 aśvatthāmaiva bālo 'yaṃ tasmān nāmnā bhaviṣyati //
MBh, 1, 121, 21.14 aśvatthāmeti vikhyāto bhaviṣyati mahārathaḥ //
MBh, 1, 122, 31.10 aśvatthāmārudad bālastan me saṃdehayad diśaḥ /
MBh, 1, 123, 41.1 aśvatthāmā rahasyeṣu sarveṣvabhyadhiko 'bhavat /
MBh, 1, 125, 4.3 tata utthāya vegena aśvatthāmā nyavārayat /
MBh, 1, 177, 6.1 aśvatthāmā ca bhojaśca sarvaśastrabhṛtāṃ varau /
MBh, 2, 31, 8.2 aśvatthāmā kṛpo droṇaḥ saindhavaśca jayadrathaḥ //
MBh, 4, 36, 11.2 aśvatthāmā vikarṇaśca somadatto 'tha bāhlikaḥ //
MBh, 4, 45, 1.1 aśvatthāmovāca /
MBh, 4, 46, 12.1 aśvatthāmovāca /
MBh, 4, 47, 18.1 ācāryo madhyatastiṣṭhatvaśvatthāmā tu savyataḥ /
MBh, 4, 50, 9.2 ācāryasyaiṣa putro vai aśvatthāmā mahārathaḥ //
MBh, 4, 53, 66.1 aśvatthāmā tu tat karma hṛdayena mahātmanaḥ /
MBh, 4, 64, 16.2 aśvatthāmeti vikhyātaḥ kathaṃ tena samāgamaḥ //
MBh, 5, 46, 6.2 aśvatthāmā vikarṇaśca somadattaśca bāhlikaḥ //
MBh, 5, 49, 29.2 aśvatthāmā dhṛṣṭaketuḥ pradyumno rukmir eva ca //
MBh, 5, 56, 15.2 aśvatthāmā vikarṇaśca saindhavaśca jayadrathaḥ //
MBh, 5, 57, 6.2 na ca bhīṣmo na ca droṇo nāśvatthāmā na saṃjayaḥ //
MBh, 5, 93, 19.2 aśvatthāmā vikarṇaśca somadatto 'tha bāhlikaḥ //
MBh, 5, 122, 48.1 bhūriśravāḥ saumadattir aśvatthāmā jayadrathaḥ /
MBh, 5, 129, 33.2 aśvatthāmā vikarṇaśca yuyutsuśca mahārathaḥ //
MBh, 5, 141, 39.1 aśvatthāmā kṛpaścaiva kṛtavarmā ca sātvataḥ /
MBh, 5, 146, 16.1 aśvatthāmā yathā mahyaṃ tathā śvetahayo mama /
MBh, 5, 196, 6.1 aśvatthāmā śāṃtanavaḥ saindhavo 'tha jayadrathaḥ /
MBh, 6, 17, 21.1 aśvatthāmā yayau yattaḥ siṃhalāṅgūlaketanaḥ /
MBh, 6, BhaGī 1, 8.2 aśvatthāmā vikarṇaśca saumadattistathaiva ca //
MBh, 6, 43, 43.2 aśvatthāmā tataḥ kruddhaḥ śikhaṇḍinam avasthitam //
MBh, 6, 47, 19.1 aśvatthāmā kṛpaścaiva kṛtavarmā ca sātvataḥ /
MBh, 6, 52, 4.1 aśvatthāmā kṛpaścaiva śīrṣam āstāṃ yaśasvinau /
MBh, 6, 71, 15.2 aśvatthāmā kṛpaścaiva cakṣur āstāṃ nareśvara //
MBh, 6, 77, 2.2 aśvatthāmā vikarṇaśca somadatto 'tha saindhavaḥ //
MBh, 6, 78, 27.1 aśvatthāmā tataḥ kruddho nimeṣārdhācchikhaṇḍinaḥ /
MBh, 6, 88, 22.1 aśvatthāmā vikarṇaśca āvantyaśca bṛhadbalaḥ /
MBh, 6, 95, 30.1 aśvatthāmā somadatta āvantyau ca mahārathau /
MBh, 6, 98, 23.2 aśvatthāmā tataḥ śalyaḥ kāmbojaśca sudakṣiṇaḥ //
MBh, 6, 106, 15.2 aśvatthāmā tataḥ kruddho vārayāmāsa bhārata //
MBh, 6, 107, 22.1 aśvatthāmā tataḥ kruddhaḥ samāyād rathasattamaḥ /
MBh, 6, 107, 25.1 aśvatthāmā tatastau tu vivyādha daśabhiḥ śaraiḥ /
MBh, 6, 112, 11.1 aśvatthāmā tu samare sātyakiṃ navabhiḥ śaraiḥ /
MBh, 7, 31, 3.1 karṇo dvādaśabhir bāṇair aśvatthāmā ca saptabhiḥ /
MBh, 7, 36, 17.2 bṛhadbalastathāṣṭābhir aśvatthāmā ca saptabhiḥ //
MBh, 7, 36, 30.2 aśvatthāmā ca viṃśatyā kṛtavarmā ca saptabhiḥ //
MBh, 7, 46, 17.2 aśvatthāmā tathāṣṭau ca parīpsan pitaraṃ raṇe //
MBh, 7, 61, 27.2 aśvatthāmā kṛpo droṇo dyūtaṃ necchanti saṃjaya //
MBh, 7, 63, 12.2 aśvatthāmā ca śalyaśca vṛṣasenaḥ kṛpastathā //
MBh, 7, 66, 5.1 aśvatthāmā yathā tāta rakṣaṇīyastavānagha /
MBh, 7, 110, 7.1 aśvatthāmā madrarājaḥ kṛpaḥ karṇaśca saṃgatāḥ /
MBh, 7, 120, 8.2 aśvatthāmā kṛpaścaiva svayam eva ca saindhavaḥ //
MBh, 7, 120, 40.2 aśvatthāmā kṛpaścaiva svayam eva ca saindhavaḥ //
MBh, 7, 120, 77.2 aśvatthāmā mahārāja bhūyo 'rjunam ayodhayat //
MBh, 7, 122, 11.2 aśvatthāmāpyapāyāsīt pāṇḍaveyād rathāntaram //
MBh, 7, 125, 2.1 na droṇo na ca rādheyo nāśvatthāmā kṛpo na ca /
MBh, 7, 131, 39.1 aśvatthāmā tu saṃkruddho laghuhastaḥ pratāpavān /
MBh, 7, 131, 46.1 aśvatthāmā tv asaṃbhrānto rudropendrendravikramaḥ /
MBh, 7, 131, 57.1 aśvatthāmovāca /
MBh, 7, 131, 130.1 aśvatthāmā susaṃkruddhaḥ saṃdhāyogram ajihmagam /
MBh, 7, 134, 2.1 aśvatthāmovāca /
MBh, 7, 134, 5.1 aśvatthāmovāca /
MBh, 7, 135, 53.1 sa nihatya bahūñ śūrān aśvatthāmā vyarocata /
MBh, 7, 140, 12.2 aśvatthāmā pitur mānaṃ kurvāṇaḥ pratyaṣedhayat //
MBh, 7, 141, 13.1 taṃ tu dṛṣṭvā hataṃ śūram aśvatthāmā mahārathaḥ /
MBh, 7, 141, 33.1 pratilabhya tataḥ saṃjñām aśvatthāmā mahābalaḥ /
MBh, 7, 164, 72.2 aśvatthāmā hata iti śabdam uccaiścakāra ha //
MBh, 7, 164, 73.1 aśvatthāmeti hi gajaḥ khyāto nāmnā hato 'bhavat /
MBh, 7, 164, 101.2 aśvatthāmeti vikhyāto gajaḥ śakragajopamaḥ //
MBh, 7, 164, 102.2 aśvatthāmā hato brahmannivartasvāhavād iti //
MBh, 7, 165, 113.2 aśvatthāmā hata iti taccābudhyata te pitā //
MBh, 7, 165, 116.3 putraste dayito nityaṃ so 'śvatthāmā nipātitaḥ //
MBh, 7, 166, 1.3 brāhmaṇaṃ pitaraṃ vṛddham aśvatthāmā kim abravīt //
MBh, 7, 166, 3.2 śrutvā nihatam ācāryam aśvatthāmā kim abravīt //
MBh, 7, 166, 13.2 śrutvā nihatam ācāryam aśvatthāmā kim abravīt //
MBh, 7, 166, 15.2 śrutvā nihatam ācāryam aśvatthāmā kim abravīt //
MBh, 7, 167, 28.2 brāhmaṇebhyo mahārhebhyaḥ so 'śvatthāmaiṣa garjati //
MBh, 7, 167, 30.2 aśvatthāmeti so 'dyaiṣa śūro nadati pāṇḍava //
MBh, 7, 171, 26.1 aśvatthāmā tathoktastu tava putreṇa māriṣa /
MBh, 8, 5, 96.2 aśvatthāmā hate karṇe kim abhāṣata saṃjaya //
MBh, 8, 12, 17.2 aśvatthāmā susaṃyattaḥ kṛṣṇāv abhyadravad raṇe //
MBh, 8, 12, 46.2 aśvatthāmābhirūpāya gṛhān atithaye yathā //
MBh, 8, 15, 21.2 gatyā daśamyā saṃyuktān aśvatthāmā vyavāsṛjat //
MBh, 8, 31, 22.1 aśvatthāmā kurūṇāṃ ca ye pravīrā mahārathāḥ /
MBh, 8, 51, 50.2 aśvatthāmā kṛtavarmā karṇo madrādhipaḥ kṛpaḥ //
MBh, 8, 56, 55.2 aśvatthāmā kṛtavarmā śakuniś cāpi saubalaḥ /
MBh, 9, 2, 17.1 aśvatthāmā ca bhojaśca māgadhaśca mahābalaḥ /
MBh, 9, 5, 2.2 aśvatthāmā kṛpaścaiva kṛtavarmā ca sātvataḥ //
MBh, 9, 7, 25.1 aśvatthāmā pṛṣṭhato 'bhūt kāmbojaiḥ parivāritaḥ /
MBh, 9, 10, 32.2 smayamānaśca śanakair aśvatthāmā mahārathaḥ /
MBh, 9, 16, 83.1 aśvatthāmā tato rājñā hatāśvaṃ virathīkṛtam /
MBh, 9, 22, 8.1 aśvatthāmā tu hārdikyam apovāha yaśasvinam /
MBh, 9, 24, 36.2 aśvatthāmā kṛpaścaiva kṛtavarmā ca sātvataḥ /
MBh, 9, 24, 42.1 śrutvā tu vacanaṃ teṣām aśvatthāmā mahābalaḥ /
MBh, 9, 24, 55.1 aśvatthāmā kṛpaścaiva kṛtavarmā ca sātvataḥ /
MBh, 9, 26, 16.1 aśvatthāmā kṛpaścaiva trigartādhipatistathā /
MBh, 9, 28, 58.1 aśvatthāmā tu tad rājanniśamya vacanaṃ mama /
MBh, 9, 53, 26.3 aśvatthāmā ca vikrānto bhagnasainyā diśo gatāḥ //
MBh, 9, 63, 28.1 aśvatthāmā mahābhāgaḥ kṛtavarmā ca sātvataḥ /
MBh, 9, 64, 2.2 aśvatthāmā kṛpaś caiva kṛtavarmā ca sātvataḥ //
MBh, 10, 3, 1.3 aśvatthāmā mahārāja duḥkhaśokasamanvitaḥ //
MBh, 10, 5, 16.1 aśvatthāmovāca /
MBh, 10, 5, 31.1 aśvatthāmā tu saṃkruddhaḥ pitur vadham anusmaran /
MBh, 10, 6, 12.1 aśvatthāmā tu samprekṣya tāñ śaraughānnirarthakān /
MBh, 10, 8, 6.1 aśvatthāmā tu tau dṛṣṭvā yatnavantau mahārathau /
MBh, 10, 8, 16.1 tam utpatantaṃ śayanād aśvatthāmā mahābalaḥ /
MBh, 10, 8, 104.2 aśvatthāmā mahārāja vyacarat kṛtahastavat //
MBh, 10, 9, 6.3 aśvatthāmā kṛpaścaiva kṛtavarmā ca sātvataḥ //
MBh, 10, 9, 18.3 aśvatthāmā samālokya karuṇaṃ paryadevayat //
MBh, 10, 9, 46.2 aśvatthāmā samudvīkṣya punar vacanam abravīt //
MBh, 10, 15, 33.2 tataḥ paramam astraṃ tad aśvatthāmā bhṛśāturaḥ /
MBh, 10, 16, 18.1 aśvatthāmovāca /
MBh, 12, 27, 17.2 aśvatthāmā hata iti kuñjare vinipātite /
MBh, 13, 6, 33.1 aśvatthāmā ca rāmaśca muniputrau dhanurdharau /
Agnipurāṇa
AgniPur, 14, 14.1 hato 'śvatthāmā cetyukte droṇaḥ śastrāṇi cātyajat /
AgniPur, 14, 21.1 akṣauhiṇīpramāṇaṃ tu aśvatthāmā mahābalaḥ /
AgniPur, 14, 23.1 aśvatthāmāstranirdagdhaṃ jīvayāmāsa vai hariḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 22, 39.2 aśvatthāmā hato drauṇir ity ūce kiṃ na pāṇḍavaḥ //
Harivaṃśa
HV, 7, 43.2 bhāradvājas tathā drauṇir aśvatthāmā mahādyutiḥ //
Matsyapurāṇa
MPur, 9, 32.1 aśvatthāmā śaradvāṃśca kauśiko gālavastathā /
MPur, 45, 32.2 aśvatthāmā subāhuśca supārśvakagaveṣaṇau //
Bhāratamañjarī
BhāMañj, 1, 222.3 aśvatthāmā ca rudrāṃśo vasuḥ śāntanavo 'bhavat //
BhāMañj, 1, 615.2 divyāśvasadṛśasthāmā so 'śvatthāmā tato 'bhavat //
BhāMañj, 7, 572.2 diśaḥ sampūrayan bāṇairaśvatthāmā samādravat //
Garuḍapurāṇa
GarPur, 1, 87, 34.2 aśvatthāmā kṛpo vyāso gālavo dīptimānatha //
GarPur, 1, 145, 33.2 aśvatthāmā gato drauṇiḥ suptasainyaṃ tato niśi //