Occurrences

Ṛgveda

Ṛgveda
ṚV, 4, 2, 5.1 gomāṁ agne 'vimāṁ aśvī yajño nṛvatsakhā sadam id apramṛṣyaḥ /
ṚV, 4, 37, 5.2 indrasvantaṃ havāmahe sadāsātamam aśvinam //
ṚV, 5, 4, 11.2 aśvinaṃ sa putriṇaṃ vīravantaṃ gomantaṃ rayiṃ naśate svasti //
ṚV, 6, 45, 21.1 sa no niyudbhir ā pṛṇa kāmaṃ vājebhir aśvibhiḥ /
ṚV, 8, 4, 9.1 aśvī rathī surūpa id gomāṁ id indra te sakhā /
ṚV, 8, 6, 9.1 pra tam indra naśīmahi rayiṃ gomantam aśvinam /
ṚV, 8, 32, 9.1 uta no gomatas kṛdhi hiraṇyavato aśvinaḥ /
ṚV, 9, 4, 10.1 rayiṃ naś citram aśvinam indo viśvāyum ā bhara /
ṚV, 9, 62, 12.1 ā pavasva sahasriṇaṃ rayiṃ gomantam aśvinam /
ṚV, 9, 63, 12.1 abhy arṣa sahasriṇaṃ rayiṃ gomantam aśvinam /
ṚV, 9, 67, 6.1 ā na indo śatagvinaṃ rayiṃ gomantam aśvinam /
ṚV, 9, 93, 4.1 sa no devebhiḥ pavamāna radendo rayim aśvinaṃ vāvaśānaḥ /
ṚV, 10, 25, 5.2 gṛtsasya dhīrās tavaso vi vo made vrajaṃ gomantam aśvinaṃ vivakṣase //
ṚV, 10, 62, 7.1 indreṇa yujā niḥ sṛjanta vāghato vrajaṃ gomantam aśvinam /
ṚV, 10, 75, 9.1 sukhaṃ rathaṃ yuyuje sindhur aśvinaṃ tena vājaṃ saniṣad asminn ājau /
ṚV, 10, 156, 3.1 āgne sthūraṃ rayim bhara pṛthuṃ gomantam aśvinam /