Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 21, 7.3 anujagmatur akṣudrau pitāmaham ivāśvinau //
Rām, Bā, 47, 3.2 aśvināv iva rūpeṇa samupasthitayauvanau //
Rām, Bā, 49, 18.2 aśvināv iva rūpeṇa samupasthitayauvanau //
Rām, Ay, 8, 20.2 aśvinor iva saubhrātraṃ tayor lokeṣu viśrutam //
Rām, Ay, 52, 8.2 vanāntaṃ praviśantau tāv aśvināv iva mandaram //
Rām, Ār, 13, 15.1 ādityā vasavo rudrā aśvinau ca paraṃtapa /
Rām, Ki, 12, 19.2 anyonyasadṛśau vīrāv ubhau devāv ivāśvinau //
Rām, Ki, 38, 23.1 maindaś ca dvividaś cobhāv aśviputrau mahābalau /
Rām, Su, 11, 56.1 vasūn rudrāṃstathādityān aśvinau maruto 'pi ca /
Rām, Su, 11, 66.2 aśvinau ca mahātmānau marutaḥ sarva eva ca //
Rām, Su, 58, 13.1 aśviputrau mahāvegāvetau plavagasattamau /
Rām, Su, 58, 14.1 aśvinor mānanārthaṃ hi sarvalokapitāmahaḥ /
Rām, Yu, 21, 25.2 maindaśca dvividaścobhau balināvaśvisaṃbhavau //
Rām, Yu, 60, 7.1 adyendravaivasvataviṣṇumitrasādhyāśvivaiśvānaracandrasūryāḥ /
Rām, Yu, 105, 7.2 aśvinau cāpi te karṇau candrasūryau ca cakṣuṣī //
Rām, Utt, 26, 17.1 madviśiṣṭaḥ pumān ko 'nyaḥ śakro viṣṇur athāśvinau /
Rām, Utt, 84, 16.2 samutsukau tau sukham ūṣatur niśāṃ yathāśvinau bhārgavanītisaṃskṛtau //
Rām, Utt, 88, 6.2 aśvināv ṛṣigandharvā apsarāṇāṃ gaṇāstathā /