Occurrences

Atharvaveda (Śaunaka)

Atharvaveda (Śaunaka)
AVŚ, 2, 29, 6.2 savāsinau pibatāṃ mantham etam aśvino rūpaṃ paridhāya māyām //
AVŚ, 2, 30, 2.1 saṃ cen nayātho aśvinā kāminā saṃ ca vakṣathaḥ /
AVŚ, 3, 3, 4.2 aśvinā panthāṃ kṛṇutāṃ sugaṃ ta imaṃ sajātā abhisaṃviśadhvam //
AVŚ, 3, 4, 4.1 aśvinā tvāgre mitrāvaruṇobhā viśve devā marutas tvā hvayantu /
AVŚ, 3, 16, 1.1 prātar agniṃ prātar indram havāmahe prātar mitrāvaruṇā prātar aśvinā /
AVŚ, 3, 22, 4.3 tāvan me aśvinā varca ā dhattāṃ puṣkarasrajā //
AVŚ, 4, 30, 1.2 ahaṃ mitrāvaruṇobhā bibharmy aham indrāgnī aham aśvinobhā //
AVŚ, 5, 3, 9.2 ādityā rudrā aśvinobhā devāḥ pāntu yajamānaṃ nirṛthāt //
AVŚ, 5, 25, 3.2 garbhaṃ te aśvinobhā dhattāṃ puṣkarasrajā //
AVŚ, 5, 26, 12.1 aśvinā brahmaṇā yātam arvāñcau vaṣaṭkāreṇa yajñaṃ vardhayantau /
AVŚ, 6, 3, 3.1 pātām no devāśvinā śubhas patī uṣāsānaktota na uruṣyatām /
AVŚ, 6, 4, 3.1 dhiye sam aśvinā prāvataṃ na uruṣyā ṇa urujmann aprayucchan /
AVŚ, 6, 50, 1.1 hataṃ tardaṃ samaṅkam ākhum aśvinā chintaṃ śiro api pṛṣṭīḥ śṛṇītam /
AVŚ, 6, 69, 2.1 aśvinā sāragheṇa mā madhunāṅktaṃ śubhas patī /
AVŚ, 6, 82, 2.1 yena sūryāṃ sāvitrīm aśvinohatuḥ pathā /
AVŚ, 6, 102, 1.1 yathāyaṃ vāho aśvinā samaiti saṃ ca vartate /
AVŚ, 6, 103, 1.2 saṃdānaṃ mitro aryamā saṃdānaṃ bhago aśvinā //
AVŚ, 6, 141, 2.2 akartām aśvinā lakṣma tad astu prajayā bahu //
AVŚ, 6, 141, 3.2 evā sahasrapoṣāya kṛṇutaṃ lakṣmāśvinā //
AVŚ, 7, 52, 1.2 saṃjñānam aśvinā yuvam ihāsmāsu ni yacchatam //
AVŚ, 7, 53, 1.2 praty auhatām aśvinā mṛtyum asmad devānām agne bhiṣajā śacībhiḥ //
AVŚ, 7, 73, 1.2 vayaṃ hi vāṃ purudamāso aśvinā havāmahe sadhamādeṣu kāravaḥ //
AVŚ, 7, 73, 2.1 samiddho agnir aśvinā tapto vāṃ gharma ā gatam /
AVŚ, 7, 73, 3.1 svāhākṛtaḥ śucir deveṣu yajño yo aśvinoś camaso devapānaḥ /
AVŚ, 7, 73, 4.1 yad usriyāsv āhutaṃ ghṛtaṃ payo 'yaṃ sa vām aśvinā bhāga ā gatam /
AVŚ, 7, 73, 5.2 madhor dugdhasyāśvinā tanāyā vītaṃ pātaṃ payasa usriyāyāḥ //
AVŚ, 7, 73, 8.2 duhām aśvibhyāṃ payo aghnyeyaṃ sā vardhatāṃ mahate saubhagāya //
AVŚ, 9, 1, 11.1 yathā somaḥ prātaḥsavane aśvinor bhavati priyaḥ /
AVŚ, 9, 1, 11.2 evā me aśvinā varca ātmani dhriyatām //
AVŚ, 9, 1, 16.2 evā me aśvinā varca ātmani dhriyatām //
AVŚ, 9, 1, 17.2 evā me aśvinā varcas tejo balam ojaś ca dhriyatām //
AVŚ, 9, 1, 19.1 aśvinā sāragheṇa mā madhunāṅktaṃ śubhas patī /
AVŚ, 9, 4, 8.1 indrasyaujo varuṇasya bāhū aśvinor aṃsau marutām iyaṃ kakut /
AVŚ, 9, 7, 19.0 agnir āsīna utthito 'śvinā //
AVŚ, 9, 10, 5.2 duhām aśvibhyāṃ payo aghnyeyaṃ sā vardhatāṃ mahate saubhagāya //
AVŚ, 10, 6, 12.2 tenemāṃ maṇinā kṛṣim aśvināv abhi rakṣataḥ /
AVŚ, 11, 3, 46.4 aśvinoḥ pādābhyām /
AVŚ, 11, 6, 4.1 gandharvāpsaraso brūmo aśvinā brahmaṇaspatim /
AVŚ, 11, 8, 5.2 indrāgnī aśvinā tarhi kaṃ te jyeṣṭham upāsata //
AVŚ, 12, 1, 10.1 yām aśvināv amimātāṃ viṣṇur yasyāṃ vicakrame /
AVŚ, 14, 1, 8.2 sūryāyā aśvinā varāgnir āsīt purogavaḥ //
AVŚ, 14, 1, 9.1 somo vadhūyur abhavad aśvināstām ubhā varā /
AVŚ, 14, 1, 14.1 yad aśvinā pṛcchamānāv ayātaṃ tricakreṇa vahatuṃ sūryāyāḥ /
AVŚ, 14, 1, 20.1 bhagas tveto nayatu hastagṛhyāśvinā tvā pravahatāṃ rathena /
AVŚ, 14, 1, 35.2 yad goṣv aśvinā varcas tenemāṃ varcasāvatam //
AVŚ, 14, 1, 36.1 yena mahānagnyā jaghanam aśvinā yena vā surā /
AVŚ, 14, 1, 54.1 indrāgnī dyāvāpṛthivī mātariśvā mitrāvaruṇā bhago aśvinobhā /
AVŚ, 14, 1, 55.2 tenemām aśvinā nārīṃ patye saṃśobhayāmasi //
AVŚ, 14, 2, 5.1 ā vām agant sumatir vājinīvasū ny aśvinā hṛtsu kāmā araṃsata /
AVŚ, 14, 2, 13.2 tām aryamā bhago aśvinobhā prajāpatiḥ prajayā vardhayantu //
AVŚ, 18, 2, 33.2 utāśvināv abharad yat tad āsīd ajahād u dvā mithunā saraṇyūḥ //