Occurrences

Āpastambaśrautasūtra

Āpastambaśrautasūtra
ĀpŚS, 1, 3, 11.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ barhir devasadanam ārabha iti viśākheṣu darbhān ārabhate //
ĀpŚS, 1, 4, 15.1 āpas tvām aśvinau tvām ṛṣayaḥ sapta māmṛjuḥ /
ĀpŚS, 16, 11, 4.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ gāyatreṇa chandasā rātrim iṣṭakām upadadhe tayā devatayāṅgirasvad dhruvā sīdeti sāyaṃ samidham ādadhāti //
ĀpŚS, 18, 21, 16.2 aśvibhyāṃ pūṣṇe puroḍāśaṃ dvādaśakapālam iti //
ĀpŚS, 19, 1, 5.1 nirvapaṇakāle 'śvibhyāṃ sarasvatyā indrāya sutrāmṇe prabhūtān vrīhīn nirvapati //
ĀpŚS, 19, 1, 17.1 pātrasaṃsādanakāle 'śvibhyāṃ sarasvatyā indrāya sutrāmṇe trīṇi pātrāṇi prayunakti /
ĀpŚS, 19, 2, 9.1 upayāmagṛhīto 'sy acchidraṃ tvācchidreṇāśvibhyāṃ juṣṭaṃ gṛhṇāmīty āśvinam adhvaryur gṛhṇāti /
ĀpŚS, 19, 2, 18.1 aśvibhyāṃ sarasvatyā indrāya sutrāmṇe somānāṃ surāmṇām anubrūhi /
ĀpŚS, 19, 2, 18.2 aśvibhyāṃ sarasvatyā indrāya sutrāmṇe somānāṃ surāmṇāṃ preṣyeti saṃpraiṣau /
ĀpŚS, 19, 2, 19.1 yuvaṃ surāmam aśvinā namucāv āsure sacā /
ĀpŚS, 19, 2, 19.3 putram iva pitarāv aśvinobhendrāvataṃ karmaṇā daṃsanābhiḥ /
ĀpŚS, 19, 6, 6.1 pātrasaṃsādanakāle 'śvibhyāṃ sarasvatyā indrāya sutrāmṇe trīṇi pātrāṇi prayunakti //
ĀpŚS, 19, 7, 1.1 upayāmagṛhīto 'sy aśvibhyāṃ tvā juṣṭaṃ gṛhṇāmīti gṛhītvā yavasaktubhiḥ śrītvā pavitreṇa parimṛjyaiṣa te yonis tejase tveti sādayitvopayāmagṛhīto 'si sarasvatyai tvā juṣṭaṃ gṛhṇāmīti gṛhītvā godhūmasaktubhiḥ śrītvā pavitreṇa parimṛjyaiṣa te yonir vīryāya tveti sādayitvopayāmagṛhīto 'sīndrāya tvā sutrāmṇe juṣṭaṃ gṛhṇāmīti gṛhītvopavākāsaktubhiḥ śrītvā pavitreṇa parimṛjyaiṣa te yonir balāya tveti sādayitvottarair yathāliṅgam upatiṣṭhate //
ĀpŚS, 19, 7, 4.1 upayāmagṛhīto 'sy āśvinaṃ tejo 'śvibhyāṃ tvā juṣṭaṃ gṛhṇāmīti gṛhītvā pavitreṇa parimṛjyaiṣa te yonir modāya tveti sādayati //
ĀpŚS, 19, 8, 10.1 tūṣṇīm anuvaṣaṭkṛte hutvā yam aśvinā namucer ity āśvinam adhvaryur bhakṣayati //
ĀpŚS, 19, 9, 13.1 tasyāṃ prāṅmukham āsīnaṃ pratyaṅmukhas tiṣṭhann āśvinasaṃpātair abhiṣiñcati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām aśvinor bhaiṣajyena tejase brahmavarcasāyābhiṣiñcāmīti //
ĀpŚS, 19, 9, 13.1 tasyāṃ prāṅmukham āsīnaṃ pratyaṅmukhas tiṣṭhann āśvinasaṃpātair abhiṣiñcati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām aśvinor bhaiṣajyena tejase brahmavarcasāyābhiṣiñcāmīti //
ĀpŚS, 19, 24, 1.0 upahomakāle 'śvinoḥ prāṇo 'sīty etaiḥ pratimantraṃ catura upahomāñ juhoti //
ĀpŚS, 20, 23, 1.2 traitānāṃ prathamajaṃ kālakābhrum aśvibhyāṃ madhyame viśālayūpa ālabhate /