Occurrences

Śāṅkhāyanaśrautasūtra

Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 7, 5.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ pratigṛhṇāmīti pratigṛhya //
ŚāṅkhŚS, 5, 10, 8.2 samiddho 'gnir aśvinā tapto vāṃ gharma ā gatam /
ŚāṅkhŚS, 5, 10, 11.0 ā sute siñcata śriyam ā nūnam aśvinor ṛṣir ity āsicyamānayoḥ //
ŚāṅkhŚS, 5, 10, 18.3 madhor dugdhasya aśvinā tanāyā vītaṃ pātaṃ payasa usriyāyāḥ /
ŚāṅkhŚS, 5, 10, 21.2 yad usriyāsv āhutaṃ ghṛtaṃ payo 'yaṃ su vām aśvinā bhāga ā gatam /
ŚāṅkhŚS, 5, 10, 23.1 svāhākṛtaḥ śucir deveṣu gharmo yo 'śvinoś camaso devapānaḥ /
ŚāṅkhŚS, 6, 3, 8.0 bṛhadrathantare ma ūrū vāmadevyam ātmā yajñāyajñīyaṃ pratiṣṭhā bhūr ahaṃ bhuvar ahaṃ svar aham aśmāham aśmākhaṇaḥ sutrāmāṇam iti japitvā dakṣiṇāvṛd āgnīdhrīye bhūr bhuvaḥ svaḥ svāhā agnaye svāhoṣase svāhāśvibhyāṃ svāhā sarasvatyai svāhā juṣāṇāni mahāṃsi savanānyājyasya vyantu svāheti sruveṇa hutvā savyāvṛddhavirdhānayoḥ pūrvasyāṃ dvāry upaviśati //
ŚāṅkhŚS, 15, 15, 9.0 hotā yakṣad aśvinā sarasvatīm indraṃ sutrāmāṇam iti praiṣaḥ //
ŚāṅkhŚS, 15, 15, 13.1 yam aśvinā namucāv āsure dadhi sarasvaty asunod indriyāya /
ŚāṅkhŚS, 16, 22, 3.0 dvitīyo 'śvitrirātraḥ //