Occurrences

Atharvaveda (Śaunaka)
Vaikhānasagṛhyasūtra
Vārāhagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Mahābhārata
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇusmṛti
Abhidhānacintāmaṇi
Garuḍapurāṇa
Nibandhasaṃgraha
Rasaprakāśasudhākara
Rājanighaṇṭu
Tantrāloka
Ānandakanda
Dhanurveda
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 7, 49, 2.1 uta gnā vyantu devapatnīr indrāṇy agnāyy aśvinī rāṭ /
Vaikhānasagṛhyasūtra
VaikhGS, 2, 5, 1.0 proṣṭhapadahastāv aśvinyanūrādhāpūrvottarapunarvasū mṛgaśiro vā yāvanti puṃnāmāni nakṣatrāṇi tatrāgner vāyavyām upavītājinamekhalāhatavastradaṇḍaśarāvāśmasamiddarbhādisambhārān darbheṣu saṃbhṛtya saṃ ca tve jagmuriti prokṣayati //
Vārāhagṛhyasūtra
VārGS, 13, 2.3 saubhāgyena tvā saṃsṛjatv iᄆā devī ghṛtapadīndrāṇy agnāyyaśvinī rāṭ /
Śatapathabrāhmaṇa
ŚBM, 10, 4, 3, 15.2 pañcāśvinyo dve ṛtavye pañca vaiśvadevyaḥ pañca prāṇabhṛtaḥ pañcāpasyā ekayā na viṃśatir vayasyāḥ /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 26, 27.0 aśvibhyām aśvinībhyām //
Ṛgveda
ṚV, 5, 46, 8.1 uta gnā vyantu devapatnīr indrāṇy agnāyy aśvinī rāṭ /
Mahābhārata
MBh, 13, 63, 34.1 ratham aśvasamāyuktaṃ dattvāśvinyāṃ narottamaḥ /
Amarakośa
AKośa, 1, 109.2 dākṣāyiṇyo 'śvinītyāditārā aśvayug aśvinī //
AKośa, 1, 109.2 dākṣāyiṇyo 'śvinītyāditārā aśvayug aśvinī //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 13, 24.1 candre 'śvinīsanāthe sucūrṇitairañjayed yugalaṃ akṣṇoḥ /
Kūrmapurāṇa
KūPur, 2, 20, 15.2 revatyāṃ bahavo gāvo hyaśvinyāṃ turagāṃstathā /
Liṅgapurāṇa
LiPur, 1, 82, 77.2 aśvinī bharaṇī caiva kṛttikā rohiṇī tathā //
Matsyapurāṇa
MPur, 45, 32.1 aśvinyāṃ ca tataḥ putrāḥ pṛthur vipṛthureva ca /
MPur, 55, 11.2 nakhāni pūjyāni tathāśvinīṣu namo'stu saptāśvadhuraṃdharāya //
MPur, 124, 54.2 aśvinī kṛttikā yāmyā nāgavīthyas trayaḥ smṛtāḥ //
Viṣṇusmṛti
ViSmṛ, 90, 15.1 āśvayujyām aśvinīgate candramasi ghṛtapūrṇaṃ bhājanaṃ suvarṇayutaṃ viprāya dattvā dīptāgnir bhavati //
Abhidhānacintāmaṇi
AbhCint, 2, 22.1 dhiṣṇyamṛkṣamathāśvinyaśvakinī dasradevatā /
Garuḍapurāṇa
GarPur, 1, 59, 15.1 aśvinīmaitrarevatyo mṛgamūlapunarvasu /
GarPur, 1, 59, 16.2 aśvinī rohiṇī puṣyā dhaniṣṭhā ca punarvasū //
GarPur, 1, 59, 20.2 revatī cāśvinī citrā svātī hastā punarvasū //
GarPur, 1, 59, 45.1 śukre ca revatī śreṣṭhā aśvinī maṅgale śubhā /
GarPur, 1, 60, 11.1 aśvinī revatī citrā dhaniṣṭhā syādalaṅkṛtau /
GarPur, 1, 61, 3.1 triṣu triṣu ca ṛkṣeṣu aśvinyādi vadāmyaham /
GarPur, 1, 61, 11.2 aśvinī revatī citrā dhaniṣṭhā samalaṃkṛtau //
GarPur, 1, 116, 3.2 poṣya brahmo pratipadyarcitaḥ śris tathāśvinī //
Nibandhasaṃgraha
NiSaṃ zu Su, Cik., 29, 12.32, 10.0 vardhayatīti nakṣatrāṇi vardhayatīti bālaṃ puṣyahastāśvinīśravaṇāni //
Rasaprakāśasudhākara
RPSudh, 9, 36.1 palāśinī nākulī ca kāmbojikāśvinī tathā /
Rājanighaṇṭu
RājNigh, Siṃhādivarga, 41.0 vājinī vaḍabā cāpi prasūraśvāśvinī ca sā //
Tantrāloka
TĀ, 6, 105.2 yathārke meṣage rāhāvaśvinīsthe 'śvinīdine //
TĀ, 6, 105.2 yathārke meṣage rāhāvaśvinīsthe 'śvinīdine //
Ānandakanda
ĀK, 1, 3, 5.2 aśvinīmūlarevatyo mṛgaḥ puṇyaḥ punarvasuḥ //
ĀK, 1, 3, 6.2 maghāśvinī śreṣṭhatamā dīkṣākarmaṇi tārakāḥ //
ĀK, 1, 21, 75.2 grahāśca candrasūryādyā aśvinyādyāśca tārakāḥ //
ĀK, 1, 22, 8.1 aśvinyāṃ śuciraśvatthavandākaṃ vidhināhṛtam /
ĀK, 1, 22, 11.1 nyagrodhasya tu vandākamaśvinyāṃ vidhināharet /
ĀK, 1, 22, 12.2 aśvinyāṃ tu śirīṣasya vandākaṃ vidhināharet //
ĀK, 1, 22, 13.2 aśvinyāmāhareddhīmān palāśasya tu bandhakam //
ĀK, 1, 22, 14.2 aṅkolabandham aśvinyāṃ kare baddhvā jagatpriyaḥ //
Dhanurveda
DhanV, 1, 10.2 anurādhāśvinī caiva revatī daśamī tathā //
Gheraṇḍasaṃhitā
GherS, 1, 49.2 aśvinīmudrayā pāyum ākuñcayet prakāśayet //
GherS, 3, 3.1 aśvinī pāśinī kākī mātaṃgī ca bhujaṅginī /
GherS, 3, 55.1 tāvad ākuñcayed guhyaṃ śanair aśvinīmudrayā /
GherS, 3, 82.2 sā bhaved aśvinī mudrā śaktiprabodhakāriṇī //
GherS, 3, 83.1 aśvinī paramā mudrā guhyarogavināśinī /
Haribhaktivilāsa
HBhVil, 2, 24.2 aśvinīrohiṇīsvātiviśākhāhastabheṣu ca /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 172, 68.2 āśvinyāmaśvinīyoge tatpuṇyaṃ māṇḍaveśvare //